SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ४२९ विषयः २ सांख्यविशेषमतत्वेनोपन्यस्तस्य कारणात्मकपरिणामवादस्य निरसनम्। ४२३ ३ वैशेषिकाभिमतत्वेनोपन्यस्तस्यासत्कार्योत्पत्तिवादस्य निरसनम्। ४२४ ४ बौद्धाभिमतत्वेनोपन्यस्तस्य 'कारणाद् थिनं कार्यं तत्रासदेव' इति वादस्य निरसनम् । ४२४ ५ अपराभिमतत्वेनोपन्यस्ते अद्वैतवादे निरसनीये सर्वेषां तत्त्वद्रव्य-प्रधान-शब्दब्रह्माद्वैतवादानां निरसनम् । ४२८ २८ गाथाव्याख्या । ४२९ खे स्वेऽशे सत्यानामपि नयानां परांशविचालने मिथ्यात्वात् समयज्ञः सापेक्षावधारणं करोतीति वर्णनम् । ४२९ २९ गाथाव्याख्या। सर्वस्यापि वस्तुनोऽभेदरूपेण द्रव्यार्थिक परिच्छेद्यस्यैव भेदरूपेण पुनः पयोयार्थिकपरिच्छेद्यत्वाभिधानम्। ३० गाथाव्याख्या। ४३० शब्दार्थगतत्वेन पर्यायस्य द्वैविध्यं प्रदर्य तस्य द्विविधस्यापि पुनर्भेदाभेदरूपेण विवेचनम् । ४३० ३१ गाथाव्याख्या। ४३० एकस्यैव वस्तुनौकालिकानन्तशब्दार्थपर्यायशालितयाऽनन्त. प्रमाणत्वेन सर्वात्मकत्वाख्यानम् । ४३० ३२ गाथाव्याख्या। ४३०-४४० व्यञ्जनार्थपर्यायभावनया पुरुषस्य भेदाभेदात्मकत्वसमर्थनेन वस्तुमात्रस्याऽनेकान्तरूपत्वसूचनम् । ४३० व्यञ्जनपर्यायप्रसङ्गेन वाचकशब्द-वाच्यतत्सम्बन्धयोस्स्वरूपमीमांसा । ४३१ वर्णेषु वाचकत्वं व्युदस्य स्फोटे तत्प्रतिपादयतो वैयाकरणमतस्य वर्णनम् । ४३१ वर्णेषु वाचकत्वमभ्युपगम्य स्फोटे तन्निरस्यतो वैशेषिकमतस्य वर्णनम्। ४३३ सानुपूर्विकनित्यवर्णवाचकत्वपरं मीमांसकमतमुपन्यस्य तन्निरसनम् । चाच्य-वाचकयोः सम्बन्धस्य नित्यत्वं निषिध्य तस्य कृतकत्व व्यवस्थापनम्। अनुमानाच्छब्दस्य प्रमाणान्तरत्वप्रसाधनम् । ४३७ परकल्पितां वर्णानां नित्यतां तत्पदादिप्रक्रियां च प्रदृष्याऽनेकान्तदृष्ट्या शब्द-तदर्थसम्बन्धयोः स्वरूपनिरूपणम् । ३३ गाथाव्याख्या। ४४० पुरुषस्य भेदाभेदैकान्ताभ्युपगमेऽभावरूपतापत्त्या दूषणम् । ३४ गाथाव्याख्या। पुरुषे शब्दार्थपर्यायाभ्यां भेदाभेदरूपत्वस्य व्यवस्थापनम् । ३५ गाथाव्याख्या। ४४१ वस्तुनोऽनेकान्तात्मकत्वेऽप्येकान्तरूपत्वं वदतोऽप्रमाणत्वख्यापनम् । ३६ गाथाव्याख्या। ४१-४४६ सप्तमङ्गीस्वरूपविचारणा। मूलभङ्गत्रयं विवेच्य तत्समर्थकानां षोडशानामपेक्षाभेदानां ब्यावर्णनम्। ४४३-४४६ ४३६ ४३९ " ४४०
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy