SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ ३१२ प्रथमे काण्डेतस्य । प्रध्वंसस्य च निहतुकत्वेन स्वभावतो भावात् स्वरसभङ्गग एव सर्वे भावाः इति पर्यावा. श्रित सूत्राभिप्रायः । तदुक्तम् "अतीतानागताकारकालसंम्पर्शवर्जितम् । । वर्तमानतया सर्वमजुमूत्रेण सूयते" ॥ [ ५प्रमाण-प्रमेयनियन्धनं यद्यपि सदाऽथी सामान्येन भवतः तथापि साक्षात् परम्परया या प्रमाणस्य कारणमेव म्वाकागपकविषयः, "नानुकृतान्वयव्यतिरेकं कारणम् नाक(कारणे विषयः" [ ] तथा "अर्धन घटयन्येनां नहि मुक्तार्थपताम। तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरुपता" ॥ [ १० इत्यादिवचनात् तदाकारानुविधायिनी तदध्यवसायेन च तत्राविसंवादात् संवित् प्रमाणत्वेन गीयते । अध्यक्षधीचाऽशब्दमर्थमात्मन्याधनं अन्यथा अर्थदर्शनप्रन्युतिप्रसङ्गात् । न यक्षगोचरेऽर्थ शब्दाः सन्ति तदात्मानो वा येन तस्मिन प्रतिभामगाने:पि नियमेन प्रतिभासेरनिति कर्य तत्संसृष्टाः(टा) अध्यक्षधीभवेत् ? किश्च, वस्तुमन्निधानेऽपि नन्नामानुम्मृति विना तंदार्थस्यानुपलग्धाविष्यमाणायामर्थसन्निधिरक्षदजननं प्रत्यममर्थ इति अभिधानम्मृतादु(?)पक्षीणशक्तित्वात १५ कदाचनापीन्द्रियबुद्धि जनयेन मन्निधानाविशेगत । यदि चायं भवतां निर्वन्धः-स्वामिधान विशेष णापेक्षमेव चक्षुगदिप्रतिपत्ति(?)स्वार्थमवगमयति तदाऽस्तंगनेयमिन्द्रियप्रभवाऽर्थाधिगतिः तनामस्मृत्यादेरसम्भवात् । तथाहि यत्रार्थे प्राक् शब्दप्रतिपत्तिरभृत पुनस्तदर्थवीक्षणे तत्मऋतितशब्दस्मृतिर्भवेदिति युनियुकम् अन्यथा अतिप्रमद्गः म्यान् न चेद् अनभिलापमर्थ प्रतिपत्ता पश्यति तदा तत्र दृष्टमभिलापमपि न स्मरेत् अस्मांश्च शब्दविशेषं न तत्र योजयेत् अयोजयंश्च न तेन विशि१० एमर्थ प्रत्येतीत्यायातमाध्यमशेषम्य जगतः । ततः म्याभिधानरहितम्य विषयम्य विषयिणं चक्षुरादि प्रत्ययं प्रति स्वत एवोपयोगित्वं सिद्धम न तु तदभिधानानाम् तदर्थमम्बन्धरहितानां पारम्पर्येणापि सामर्थ्यासम्भवात् । इत्यर्थनया व्यवस्थिताः । [शब्दनयम्वरूपम् । शब्दनयास्तु मन्यन्ते-कारणस्यापि विषयस्य प्रतिपत्ति प्रति नैव प्रमेयत्वं युक्तं यावदध्यव. २५सायो न भवेत् सोऽप्यध्यवसायविकल्पश्चेत् तदभिधानस्मृति(ति) विना नोत्पत्तुं युक्तः इति सर्वव्य वहारेषु शब्दसम्बन्धः प्रधानं निवन्धनम् । प्रत्यक्षस्यापि तत्कृताध्यवसायलक्षणविकलस्य बहिरन्तर्वा प्रतिक्षणपरिणामप्रतिपत्ताविव प्रमाणतानुपपत्तेः अविसंवादलक्षणत्वात् प्रमाणानाम्, प्रतिक्षणपरिणामग्रहणेऽपि तस्य प्रामाण्याभ्युपगमे प्रमाणान्तरप्रवृत्ती यत्नान्तरं क्रियमाणमपार्थक स्यात् । ततः प्रमाणव्यवस्थानिवन्धनं तनामस्मृतिव्यवसाययोजनमर्थप्राधान्यमपहस्तयतीति शब्द ३०एव सर्वत्र प्रमाणादिव्यवहारे प्रधानं कारणमिति स्थितम् । शब्दनयश्च ऋजुसूत्राभिमतपर्यायात् शुद्धतरं पर्याय स्वविषयत्वेन व्यवस्थापयति । तथाहि-तट:' 'तटी' 'तटम्' इति विरुद्धलिङ्गलक्षणधर्माक्रान्तं भिन्नमेव वस्तु, नहि तत्कृतं धर्मभेदमननुभवतस्तत्सम्बन्धो युक्तः तद्धर्मभेदे वा स्वयं धर्मी कथं न मिद्यते ? यथा हि क्षणिकं वस्तु अतीताऽनागताभ्यां क्षणाभ्यां न सम्बन्धमनुभवत्येवं गोत्वादि कल्पनासामान्य विशेषस्वरूपपरस्परविरुद्धस्त्रीवाद्यन्यतगधर्मसम्बद्धं नान्यधर्मी(मि)सम्ब ३५ द्वमनुभवति(?)विरुद्धधर्माध्यासस्य भेदलक्षणत्वात्, तथाप्यभेदे 'न किञ्चिद् भिन्नं जगदस्ति' इति १ सत्त्वस्य । २ मुक्त्वाऽर्थ-आ०। ३ सृष्टां अ-वा० बा०। ४ तथार्थ-वा० वा०। ५-निधेर-हा. वि. विना। ६-तानुप वा. बा० । ७-वुद्धि ज-वा. बा. विना। ८-दि वायं भां. मां । -दिस्ययं आ० हा०। ९चेदमभि-वा. बा० । १०-मर्थ प्र-वा० वा० भां. मां०। ११-गतः स्वाभि-वा. बा. भा. मा०। १२-स्मृति चिंता नो-आ० ।-स्मृति चिंता विना भां० मां० ।-स्मृति चिंता ना वा. बा। १३-क्षणं हा०। १४-ल्पता सा-आ. हा०। १५-संबंध नान्य-वा० ।-संबंद्धं नान्य-वि० । १६ संवधमनु-बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy