SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेशून्याया व्यक्तरसत्याभ्युपगमात् (३) ने चांशवत् तत् एकेमाशेन प्रागुत्पत्रभ्यक्किम्यवस्थितमक परेणांशेनोत्पद्यमानव्यक्तिसम्बन्धमनुभवति (४) न च निरंशत्वेऽपि प्राकनाधारपरित्यागेनाधार न्तरे वृत्तिमत् तत्परित्यक्तव्यक्तेरसत्यप्रसङ्गात् (५) न च यंत्र प्रदेशे व्यक्तिर्व्यवस्थिता तदेशेन सस सम्बन्धस्तधपत्यानुसम्बन्धयते इत्यापनेकबाधकसद्भाषा(पाद) व्यक्तिमित्रसामान्यपक्षे कथमवा. ५धितप्रत्ययविषयन्यात् तत्सत्वम् । यैरपि "कस्मात् सानादिमम्वयं गोवं यस्मात् तदात्मकम् ।। तादात्म्यमय कस्मात् चेत् म्वभाषादिति गम्यताम्" ॥ [ श्लोषा आकलो०४७] इति वचनाद् व्यक्तिम्यभावं सामान्यमभ्युपगतं तेषामपि व्यक्तियत् तस्याऽसाधारणरूपत्वं व्यक्त्यु१०दय विनाशयोध तद्योगित्यं प्रसनम इति न सामान्यरूपता । अथाऽसाधारणत्वमुत्पादविनाशयोगित्वं च तस्य नाभ्युपगम्यते तर्हि विरुद्धधर्माच्यामतो व्यक्तिभ्यस्तस्य मेवप्रसक्तिः। आह च "तादात्म्यं चेद मतं जानेय॑क्तिजन्मन्यजानता। नाशेऽनाशश्च केनेष्टस्तद्वत्त्यान त्वयो न किम्" (?) ॥ "व्यक्तिजन्मन्यजाता चेदागती नाश्रयान्तगत् । प्रागासीद न च तहेशे सा तया माता कथम्" ॥ "व्यक्तिनाशेन चेन्नष्टा गता व्यक्त्यन्तरं न च । तत् शून्ये न स्थिता देशे सा जातिः केति कथ्यताम्" ॥ "व्यक्ति(कर्जात्यादियोगेऽपि यदि जातेः स नेष्यते । तादात्म्यं कथमिष्टं स्यादनुपप्लुतचेतसाम्" ॥ [ अत एष "सामान्य मान्यदिएं चेत् तस्य वृत्तर्नियामकम् । गोत्वेनापि बिना कस्मात् गोर्बुद्धिन नियम्यते" ॥ "यथा तुल्येऽपि भिन्नत्ये केपुचिद् वृत्त्यवृत्तिता । गोत्यादेरनिमित्ताऽपि तथा बुद्ध विम्यति" ॥ [ श्लो० या आकृ० श्लो० ३५-३६] २५ इति पूर्व पक्षयित्वा यदुनं कुमारिलेन "विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तदभवम" ॥ "ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयाहने। न त्वन्येन विना वृत्तिःसामान्यस्येह दुष्यति ॥ [श्लोवा०आकुश्लो०३७-३८] इति', १नवांश-वा० बा० । २-क्तिसंचरम-वा. बा.। -धाराप-भां० मां० विना। "किन पूर्वपिण्डपरित्यागेन तत् तत्र गच्छेन् , अपरित्यागेन वा! न तावन् परित्यागेन प्राक्तनपिण्डस्य गोत्वपरित्यक्तस्थागोरूपताप्रसङ्गात् । नाप्यपरित्यागेन अपरित्यक्तप्राक्तनपिण्डस्यास्यानंशस्य रूपादेरिव गमनासम्भवात् । न परित्यक्तपूर्वाधाराणां रूपादीनामाधारान्तरसंक्रान्तिदृष्टा"-प्रमेयक पृ. १३८ द्वि.पं.६। ४ यत्प्र-भां० मा । यत्र यत्र प्र-वा. बा०। ५-नुसं. बध्य-आ. भां० ।-नुवन्य-वा. या०। ६ "व"-लो. वा.। -स्वभावसा-हा०। ८-त्वं तस्य आ० । ९-भ्यस्तद्भेद-आ० । १०-एस्तद्वत्वान ध्वयो न किम् वा. बा० ।-स्तद्धत्वानभ्वयो न किम् आ० । -एस्तत्वात्तध्वयो न किम् हा० ।-"टस्तद्वञ्चानन्वयो न किम्"-प्रमेयक. पृ. १३८ द्वि. पं० १४ । 'तद्वत्' "व्यक्तिवत्" 'अनन्वयः' "असाधारणता" न "किन्तु स्यादेव"-प्रमेयक. टि. पृ० १३८ द्वि०पं० १९। ११-ता वाश्र-हा० वि०। १२ नवा वि.। १३ "व्यक्तेर्जात्यादियोगेऽपि"-प्रमेयक. पृ० १३९ प्र. पं० २। “जातिः जन्म" "आदिना विनाशप्रहणम्" स "जात्यादियोगः" नेष्यते "तहीति शेषः" तादात्म्यं “जातिव्यक्त्योः " अनुपप्लुतचेतसाम् "अभ्रान्तचेतसाम्"-प्रमेयक.टि. पृ० १३९ प्र.पं०१३ । १४ यद्यजा-भां०मा०विना। १५ वृत्तिनि-भां० मा०। १६-बुद्धि न यिम्यते वा. बा०।-बुद्धिनय गम्यते आ. हा०वि०।-'बुद्धिर्न च गम्यते' वि० सं०। १७ "वृत्त्यपेक्षिता"-श्लो. वा० । “वृत्त्यवृत्तिता" इति तु तत्र पाठान्तरत्वेन गृहीतम् । १८-"तेऽपि" -को. वा०। १९ बुद्धेमिवियति हा०वि०। बुद्धि भविष्यति वा. बा.। २०-ति निर-आ० हा०वि०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy