SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ २२८ प्रथमे काण्डे - तदेव निवर्त्यत इत्यतोऽसिद्धमेतत् 'प्रमेयादिशब्दानां निवर्त्य नास्ति' इति; अन्यथा यदि श्रोता न क्वचिदर्थे संशेते तत् किमिति परस्मादुपदेशमपेक्षते ? निश्चयार्थी हि परं पृच्छति अन्यथोन्मत्तः स्यात् । यदि नाम श्रोतुराशङ्का स्थानमस्ति तथापि शब्देन तम्न निवर्त्यत इत्येतच्च न वक्तव्यम्, श्रोतृसंस्कारायैव शब्दानां प्रयोगात् तदसंस्कारकं वदतो वक्तुः - अन्यथा - उन्मत्तताप्रसक्तिः । तथाहि५' किं' क्षणिकाऽनात्मादिरूपेण ज्ञेया भावाः, आहोश्विन्न' 'किं सर्वज्ञचेतसा ग्राह्याः उत न' इत्यादिसंशयोती क्षणिकत्वादिरूपेण ज्ञेयाः सर्वधर्माः' तथा 'सर्वशज्ञान विज्ञेयाः' इतिसंशयव्युदासार्थं शब्दः प्रयुज्यन्त इति । यदि (द) क्षणिकत्वाऽज्ञेयत्वादि समारोपितं तद् निर्वर्त्यते, क्षणिकत्वादिरूपेण तेषां प्रमाण सिद्धत्वात् । अथ 'किमनित्यत्वेन शब्दाः प्रमेयाः' इति 'आहोश्विन्न' इति प्रस्तावे 'प्रमेयाः ' इति प्रयोगे प्रकरणानभिज्ञस्यापि प्रतिपत्तुः 'प्रमेयाः' इति केवलं शब्दश्रवणात् मानरूपा शब्दा १० दिबुद्धिरुपजायत एव । तद् यदि केवलस्य शब्दस्यार्थो नास्त्येव तत् कथमर्थप्रतिपत्तिर्भवति ? नैवे केवलशब्दश्रवणादर्थप्रतिपत्तिः किमिति वाक्येपूपलब्धस्यार्थवतः शब्दस्य सादृश्येनापहृतबुद्धेः केवलशब्दश्रवणादर्थप्रतिपत्त्यभिमानः । तथाहि येष्वेव वाक्येषु 'प्रमेय' शब्दमुपलब्धवान् श्रोता तदर्थेष्वेव सा बुद्धिप्रतिष्ठितार्था लवमानरूपा समुपजायते तच्च घटादिशब्दानामपि तुल्यम् । तथाहि - 'किं ३ घटेनोदकमानयामि उताञ्जलिना' इति प्रयोगे प्रस्तावानभिज्ञस्य यावत्सु वाक्येषु तेन १५‘घटेन' इति प्रयोगो दृष्टस्तावत्स्वर्थेषु आकाङ्क्षावती पूर्ववाक्यानुसारादेव प्रतिपत्तिर्भवतीति घटादि • शब्दा (शब्दा इव) विशिष्टार्थवचनाः प्रमेयादिशब्दाः । 'दुक्तम्- 'अपोहकल्पनायां च' इत्यादि, तत्र, वैस्त्वेव ह्यभ्यवसायवशाच्छन्दार्थत्वेन कल्पितं यद् विवेक्षितं नावस्तुः तेन तत्प्रतीती सामर्थ्यादविवक्षितस्य व्यावृत्तिरधिगम्यत एवेति नाव्यापिनी शब्दार्थव्यवस्था । यदेव च मूढमते२० राशङ्कास्थानं तदेवाधिकृत्योक्तमाचार्येण - "शे (अज्ञे) यं कल्पितं कृत्वा तद्वयवच्छेदेन " ज्ञेयेऽनुमानम्" [ हेतु० ] इति । १- वर्तत इ-भां० मां० । २ श्रोतुः सं-भां०म० । ३ “क्षणिकत्वादिरूपेण वि (किं) ज्ञेया इति विभ्रमे । सर्वज्ञज्ञानविज्ञेया धर्माश्चैते भवन्ति किम् " ! ॥ अभावा अपि किं ज्ञेया न ज्ञानं जनयन्ति ये । इत्यादिविभ्रमोद्भूतौ विज्ञेयपदमुच्यते” ॥ तत्त्वसं० का ० ११७३ - ११७४ पृ० ३५७ । ४- ब्दाः युज्य - भां० म० । ५ यदक्षणिकत्वा - वि० सं० । “अत्र यदक्षणिकत्वादिना ज्ञेयत्वादिरूपमारोपितम्”तत्त्वसं० पञ्जि० पृ० ३५८ पं० ३ । “ “क्षणिकत्वेन ज्ञेया भावाः' इत्यादिवाक्यस्थेन तेन क्षणिकत्वादिनाऽज्ञेयत्वादेः समारोपितस्य व्यावर्तनात् " - शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० ९ । ६ वर्तते वा० बा० । ७ “ तादृग् ज्ञेयत्वमस्ते (स्त्ये )षां क्षणिकत्वादिसाधनात् । ज्ञेयोऽभावोऽपि संवृत्त्या (त्या) स्थापनादमुनाऽऽत्मना ” ॥ तत्त्वसं ० का ० ११७५ पृ० ३५८ । ८- इति आहोखिन्न भ० मां० । इति अहोश्विन्न हा० वि० । - इति अहोखिन्न वा० वा० । ९- प्रयोग प्रवा० वा० भ० मां० विना । " इति प्रस्तावे प्रमेयाः' इति प्रयोगे प्रकरणानभिज्ञस्यापि प्रतिपत्तुः केवलशब्दश्रवणात् प्लवमानरूपा शाब्दी धीः” - शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० १० । १०- वलशब्द-आ० । ११ " प्रमेय - ज्ञेयशब्दादेः प्रतिपत्तिनिमित्तताम् । इत्थं वाक्यस्थितस्यैव दृष्ट्वा कालान्तरेष्वपि ” ॥ "केवलस्योपलम्भे या प्रतीतिरुपजायते । उवमानाऽर्थभेदेषु सा तद्वाक्यानुसारतः " ॥ “घटादिभ्योऽपि शब्देभ्यः साऽस्त्येव च तथाविधा । तस्माद् घटादिशब्देन ज्ञेयादिध्वनयः समाः " ॥ तत्त्वसं० का० ११७६- ११७७-११७८ पृ० ३५८ । १२ “किन्तु " - तत्त्वसं ० पजि० पृ० ३५८ पं० २२ । १३ शास्त्रवा० स्याद्वादक० पृ० ४०८ प्र० पं० १२ । १४ - नय स्युता - हा०वि० । १५ " पूर्ववाक्यानुसारादेव प्रतिपत्तिर्भवति (इति) । तस्माद् यथाऽर्थवा (घटा ) दिशब्दाविशिष्टार्थवचनास्तथा प्रमेयादिशब्दा अपि तत्त्वसं० पजि० पृ० ३५८ पं० २७ । १६ ष्टार्थाव - वा० बा० । १७ पृ० १९९ पं० ९ तथा ३० । १८ “अपोह्यकल्पनायां च वरं वस्त्वेव कल्पितम् । इत्येतद् व्याहतं प्रोक्तं नियमेनान्यवर्जनात् ” ॥ “वस्त्वेव कल्प्यते तत्र यदेव हि विवक्षितम् । क्षेपो विवक्षितस्यातो न तु सर्व विवक्षितम् " ॥ १९ - वक्षिता वस्तु वा० बा० भ० मां० विना । २० तत्त्वसं० का० ११७९-११८० पृ० ३५९ । ज्ञेयानु- वा० बा० । २१ पृ० १९९ पं० ८ तथा २९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy