SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] [३३ विमलवाहन इति राट् , मन्त्री च सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥१९।। दसवेयालिअजिअकप्पाऽऽवस्सयअणुओगदार । नंदिधरो सययं इंदाइनओ छठुग्गतवो दुहत्थतणू ॥२०॥ गिहिवयगुरुत्तबारसचउचोवरिसो कयट्ठमो अंते । सोहंमि सागराउ होउं तओ सिज्झही भरहे ॥२१॥ एयं सुअसूरिसंघधम्मो पुव्वण्हे छिज्झिही अगणि सायं । निवविमलवाहणसुमुहमंतिनयधम्म मज्झण्हे ॥२२।। एतस्य स्थाने F, G, H, J, L मध्ये कथंचित् क्रमभेदेन संस्कृतप्राकृतमिश्रितः शुद्धाशुद्धरूपेण अधोदर्शितपाठ: दृश्यते । जा दुप्पसहो सूरी, होहिंति जुग्गप्पहाण आयरिया । अज्जसुहम्मप्पभिई, चउरहिया दुन्नियसहसा ॥१॥ जुगप्पहाणसमाणे एगारस्सलक्ख सोलससहस्सा । सूरीउ होति अरए पञ्चमए जाव दुप्पसहो ॥२॥ पञ्चावन्नाकोडि पञ्चावन्नाई सयसहस्साई । पञ्चावन्नसहस्सा पञ्चसया चेव पणसीया ॥३॥ एतेऽधम्मा । तेत्तिसलकखाओ चउसहस्साओ चउसयाई च । ईगनवई दुसमाए सूरीणं मज्झिमगुणाणं ॥४॥ पञ्चावन्नाकोडि लकखाणं होंति तह सहस्साणं । चउवन्नकोडिसया चउआलिस्सा य कोडीओ ॥५॥ इति स्वाध्यायवाचनाचार्यसंख्या । सत्तरिकोडिलक्षा नवकोडिसहस्र कोडिशत एककोडिलक्ष सविसहस्र ॥ इति साधुसंख्या। दशकोडाकोडि छनवईकोडि बारकोडिशत बत्तीसलाख नवाणवईसहस्र एकशतं ।। इति साध्वीसंख्या । एकाकोडि अगियारलाख सोलहसहस्र ॥ इति उत्तमनृपसंख्या । एककोडी कोडिलक्ष सट्ठिकोडाकोडिं चउरासिलाख चउणवईसहस्र नवशतनवई ।। इति श्रावकसंख्या । कोडिलक्ष बावनकोडिसहस्र बत्तीसकोडिशत पञ्चकोडि पञ्चसहस्र ॥ इति श्राविकासंख्या । D:\chandan/new/kalp-1/pm513rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy