Page #1
--------------------------------------------------------------------------
________________ भिन्नभिन्नविद्वत्कर्तृक दीपालिकाकल्पसंग्रहः * नवीनसंस्करणसम्पादिका * परमपूज्यव्याख्यानवाचस्पति आचार्य भगवन्तश्रीमद्विजयरामचन्द्रसूरीश्वराणां साम्राज्यवर्ती परमपूज्यप्रवर्तिनी श्रीरोहिताश्रीजीमहाराजस्य शिष्यरत्ना च साध्वी चन्दनबालाश्री * नवीनसंस्करणप्रकाशकः * भद्रंकर प्रकाशन अहमदाबाद वि.सं. 2067, i.sa. 2011
Page #2
--------------------------------------------------------------------------
________________ ग्रन्थनाम : दीपालिकाकल्पसंग्रहः ग्रन्थकारनाम : भिन्नभिन्नविद्वत्कर्तृकः नवीनसंस्करण सम्पादिका : साध्वी चन्दनबालाश्री प्रकाशक : भद्रंकर प्रकाशन - अहमदाबाद नवीनसंस्करण : वि.सं. 2067, i.sa. 2011 मूल्य : रु. 250-00 पत्र : 28+276 :: BHADRANKAR PRAKASHAN, 2011 प्राप्तिस्थान अहमदाबाद : भद्रंकर प्रकाशन 49/1, महालक्ष्मी सोसायटी, शाहीबाग, अहमदाबाद-380004 फोन : 079-22860785 अहमदाबाद : सरस्वती पुस्तक भंडार हाथीखाना, रतनपोल, अहमदाबाद-380001 फोन : 079-25356692 अक्षरांकन : विरति ग्राफिक्स, अहमदाबाद फोन : 079-22684032 मुद्रक : तेजस प्रिन्टर्स, अहमदाबाद फोन : 079-22172271 (मो.) 98253 47620
Page #3
--------------------------------------------------------------------------
________________ दीपालिकाकल्पसंग्रहः ॥ [1] कलिकालसर्वज्ञाऽऽचार्यवर्यश्रीहेमचन्द्रसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ [2] श्रुतस्थविराचार्यदेवश्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः ॥ [3] श्रीजिनप्रभसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ [4] श्रुतस्थविराचार्यदेवश्रीजिनसुन्दरसूरीश्वरविरचितः दीपालिकाकल्पः ॥ [5] श्रीअज्ञातकर्तृकः दीपालिकाकल्पः ॥ [6] श्रीलक्ष्मीसूरिविरचितं दीपावलिकापर्वव्याख्यानम् ॥ [7] पाठकश्रीउमेदचन्द्रविरचितं दीपमालिकाव्याख्यानम् ॥ [8] श्रीउपाध्यायगुणसागरगणिविरचितं दीपालिकाव्याख्यानम् ॥
Page #4
--------------------------------------------------------------------------
________________ * दिव्याशीर्वाददाता * परमपूज्य-परमाराध्यपाद-व्याख्यानवाचस्पतिश्रीमद्विजयरामचन्द्रसूरीश्वरजीमहाराजसाहेब तथा परमपूज्य-अध्यात्मयोगी-नमस्कारमहामन्त्राराधकपंन्यासप्रवरश्रीभद्रंकरविजयजीमहाराजसाहेब * शुभप्रेरणादाता * परमपूज्य-परार्थरसिक-पंन्यासप्रवरश्रीवज्रसेनविजयजीम.सा. परमपूज्य-वर्द्धमानतपोनिधि-गणिवर्यश्रीनयभद्रविजयजीम.सा.
Page #5
--------------------------------------------------------------------------
________________ | श्रुतभक्ति-अनुमोदना लाभार्थी परमपूज्य, परमोपकारी, सुविशालगच्छाधिपति, व्याख्यानवाचस्पति, पूज्यपाद आचार्यभगवंतश्रीमद्विजय रामचंद्रसूरीश्वरजी महाराजसाहेबना शिष्यरत्न अध्यात्मयोगी, पूज्यपाद पंन्यासप्रवर श्रीभद्रंकरविजयजी महाराजसाहेबना शिष्यरत्न हालारदेशे सद्धर्मरक्षक, पूज्यपाद आचार्यभगवंत श्रीमद्विजय कुंदकुंदसूरीश्वरजी महाराजसाहेबना शिष्यरत्न वर्धमानतपोनिधि 100+72 ओळीना आराधक पूज्यपाद गणिवर्य श्रीनलभद्रविजयमहाराजसाहेबना सदुपदेशथी श्रीसतलासणा जैन पंच महाजन तरफथी ज्ञानखातानी उपजमांथी आ ग्रंथप्रकाशननो संपूर्ण लाभ लीधेल छे. आपे करेली श्रुतभक्तिनी हार्दिक अनुमोदना करीए छीए अने भविष्यमां पण आप उत्तरोत्तर उत्तम कक्षानी श्रुतभक्ति करतां रहो एवी शुभेच्छा पाठवीए छीए. लि. भद्रंकर प्रकाशन
Page #6
--------------------------------------------------------------------------
________________ वीरविभोरन्तिमदेशना "पुमर्था इह चत्वारः, कामार्थों तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनौ~ परमार्थतः ॥ 1 ॥ अर्थस्तु मोक्ष एवैको, धर्मस्तस्य च कारणम् । संयमादिर्दशविधः, संसाराम्भोधितारणः ॥ 2 ॥ अनन्तदुःखः संसारो, मोक्षोऽनन्तसुखः पुनः । तयोस्त्यागपरिप्राप्तिहेतुर्धर्मं विना न हि ॥ 3 ॥ मार्गं श्रितो यथा दूरं, क्रमात् पङ्गपि व्रजेत् । धर्मस्थो घनकर्माऽपि, तथा मोक्षमवाप्नुयात्" ॥ 4 ॥ भावार्थ:- जगतमां धर्म, अर्थ, काम अने मोक्ष आ रीते चार पुरुषार्थ कहेवाय छे. तेमां अर्थ अने काम नाम मात्रथी अर्थभूत छे, परमार्थथी तो जीवोने माटे अनर्थभूत ch.॥1॥ अर्थ तो एकमात्र मोक्ष ज छे अने धर्म तेनुं कारण छे, जे संयम वगेरे दश प्रकारनो छे अने ते संसारसागर तारनार छे. रा. संसार अनंत दुःखमय छे अने मोक्ष अनंत सुखमय छे. संसारनो त्याग अने मोक्षनी प्राप्तिनो उपाय धर्मविना बीजो नथी. फल् मार्गमां रहेलो पांगळो पण जे क्रमे करीने दूर जाय छे, तेम धर्ममां रहेलो भारेकर्मी पण मोक्षने प्राप्त kare che. jo
Page #7
--------------------------------------------------------------------------
________________ प्रकाशकीय कलिकालसर्वज्ञ परमपूज्य आचार्यभगवंत श्री हेमचन्द्रसूरीश्वरजी महाराजसाहेबे त्रिषष्टिशलाकापुरुषचरित्रग्रंथना दशमा पर्वना श्री महावीरनिर्वाणगमननामना तेरमा सर्गमां दीपोत्सवपर्व केवी रीते प्रवर्ते, ते अंगे सविस्तर वर्णन कर्युं छे. आ दीपोत्सवपर्वने लक्ष्यमां राखीने अनेक महापुरुषोए संस्कृत, प्राकृत, गुजराती गद्य, पद्यस्वरूपे अनेक ग्रंथोनी रचना करेल छे. जेने दीपालिकाकल्प, दीपोत्सवकल्प, दीवाळीकल्प, अपापाकल्प वगेरे नामो अपायां छे. प्रस्तुत दीपालिकाकल्पसंग्रहमां संस्कृत, प्राकृत पांच कल्पो अने त्रण व्याख्यानोनो संग्रह प्रकाशित करवामां आवे छे. जेमांथी चार कल्यो अने त्रण व्याख्यानो अलग अलग संस्थाओ द्वारा पूर्वे प्रकाशित थयेल छे अने अज्ञातकर्तक एक प्राकृत कल्प अप्रकाशित होवाथी ह.प्रत उपरथी प्रकाशित करेल छे. दरेक कल्पो अने व्याख्यानोना कर्ता अंगे माहिती अने कई कई संस्था द्वारा प्रकाशित thayela che vagere माहिती संपादकीय लखाणमां आपवामां आवेल छे. प्रस्तुत दीपालिकाकल्प अने व्याख्यानोना संग्रहरूप अद्यावधि पुस्तकाकारे प्रकाशन प्रकाशित थयेल न होवाथी आ ग्रंथना नवीनसंस्करणनुं संपादन कार्य परमपूज्य, परमाराथ्यपाद श्रीमद्विजयरामचंद्रसूरीश्वरजी महाराजना शिष्यरत्न, अध्यात्मयोगी, परमपुज्य, पंन्यासप्रवर श्रीभद्रंकरविजयजी महाराजना शिष्यरत्न, हालारना हीरला, परमपूजय आचार्यभगवंत श्रीकुंदकुंदसूरीश्वरजी महाराजना शिष्यरत्न परार्थरसिक, परमपूजय, पंन्यासप्रवर श्रीवजसेनविजयजी महाराज तथा तेओश्रीना गुरुबंधुवर्य, वर्धमानतपोनिधि, परमपूज्य, गणिवर श्रीनयभद्रविजयमहाराजनी शुभप्रेरणाथी परमपूज्य, व्याख्यानवाचस्पति, आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजी महाराजना साम्राज्यवर्ती तथा परमपूज्य, सरळस्वभावी, प्रवर्तिनी साध्वी श्रीरोहिताश्रीजीमहाराजना शिष्यरत्ना विदुषी साध्वी श्रीचंदनबालाश्रीजीमहाराजे पोतानी अस्वस्थ रहेली तबीयतमां पण अत्यंत श्रमसाध्य कार्य करीने अमारी संस्थाने नव परिशिष्टोथी समृद्ध एवो आ दीपालिकाकल्पसंग्रह ग्रंथ प्रकाशित करवानो जे लाभ आप्यो ते बदल अमारी संस्था तेमनी RNI छे. तेमना द्वारा भविष्यमां पण आवा उत्तम ग्रंथो संपादित थईने प्रकाशित थतां रहे अने अमारी संस्थाने प्रकाशित करवानो लाभ मळतो रहे एवी अमे अभिलाषा राखीए छीए.
Page #8
--------------------------------------------------------------------------
________________ आ दीपालिकाकल्पसंग्रह ग्रंथना नवीनसंस्करणना प्रकाशन माटे परमपूज्य, सुविशालगच्छाधिपति, आचार्यभगवंत श्रीमद्विजयरामचंद्रसूरीश्वरजी महाराजना साम्राज्यवर्ती परमपूज्य, हालारदेशे सद्धर्मरक्षक, आचार्यभगवंत श्रीमद्विजयकुंदकुंदसूरीश्वरजी महाराजना शिष्यरत्न, वर्ध्वमानतपोनिधि 100 + 72मी वर्ध्वमानतपनी ओळीना आराधक, परमपूज्य गणिवर श्रीनयभद्रविजयजी महाराजनी शुभप्रेरणाथी श्रीसतलासणा जैन पंच महाजन तरफथी ज्ञानखातानी उपजमांथी संपूर्ण लाभ लीधेल छे. ते बदल अमारी संस्था तेमनो आभार माने छे. आ नवीनसंस्करण प्रकाशनना सुअवसरे अमे पूर्वना प्रकाशको अने संपादकोनो तथा कोबा कैलाससागर ज्ञानभंडारमांथी तथा सन्मार्गप्रकाशन अने गीतार्थगंगामांथी हस्तप्रत अने मुद्रित प्रतो अमने प्राप्त थई तेमनो, अस्तर पेज उपर जैन संस्कृति कलाकेन्द्रथी प्रकाशित तीर्थकर भगवान श्री महावीर चित्रसंपुटमांथी चित्रो लीधा छे तेमनो, नवीनसंस्करणनुं पुस्तकाकारे प्रकाशन करवा माटे अने आर्थिक सहयोग माटे प्रेरणा करनार श्रीगणिवर्यश्रीनो, आ कार्यना अक्षरमुद्रांकन कार्य माटे विरति ग्राफिक्सवाळा अखिलेश मिश्राए काळजीपूर्वक सुंदर कार्य करी Apela che temano ane prInTIMganA kAma mATe tejasa prInTarsavALA तेजसभाईए खंतपूर्वक सुंदर कार्य करी आपेल छे तेमनो खूब खूब आभार मानीए छीए. आवा उत्तम दीपालिकाकल्पो अने व्याख्यानोनुं वांचन करीने परमात्मा श्रीमहावीरप्रभुना जीवनचरित्रमांथी, परमात्माए आपेल सोळ पहोरनी अंतिमदेशनामांथी अने परमात्माए भाखेल आठ स्वप्नोना फलादेशमांथी सारने ग्रहण करी सौ कोई भव्यात्माओ सम्यग्दर्शन-ज्ञान-चारित्ररूप सद्धर्मनुं आराधन करीने केवळज्ञान प्राप्त करी सर्व कर्मोनो क्षय करीने मुक्तिसुखना भागी बनीए ए ज शुभभावना !! - भद्रंकर प्रकाशन kalp-t.pm5 2nd proof
Page #9
--------------------------------------------------------------------------
________________ कलिकालसर्वज्ञश्री हेमचंद्रसूरिविरचित दीपोत्सवकल्पप्रथमवृत्तिनुं संपादकीय जैनशासनमां दर्शावेलां प्रत्येक पर्वो आत्मविकासनी साधनामां विविध प्रकारे उपकारक बनतां होय छे. चरम तीर्थपति श्रमण भगवान श्रीमहावीरस्वामीना निर्वाण कल्याणक साथे संकळायेलुं "दीपोत्सवपर्व' अनेक आत्माना जीवनने अनेरा आध्यात्मिक प्रकाशथी झळहळां करतुं होय छे. आ दीपोत्सवपर्वने लक्ष्यमां राखीने अनेक महापुरुषोए संस्कृत, प्राकृत, गुजराती, गद्य, पद्यस्वरूपे अनेक ग्रंथोनी रचना करी छे. जेने दीपालिकाकल्प, दीपोत्सवकल्प, अपापाकल्प, दीवाळीकल्प वगेरे नामो अपायां छे. जेमां दीपोत्सव पर्वनो महिमा, भगवान श्रीमहावीरदेवनुं संक्षिप्त चरित्र, प्रभुनी अंतिम देशना, राजापुण्यपालने आवेल आठ स्वप्नो, स्वप्नोनो भगवाने करेलो फलादेश, शासनशिरताज श्रीगौतमस्वामीजीना प्रश्नना उत्तरमां प्रभुए वर्णवेल पांचमा आरानुं स्वरूप, पांचमा आरामां विविध समये थनार महत्वनी घटनाओनो निर्देश, चोथा आरानी तुलनामां पांचमा आरानी परिस्थिति, पांचमा आरामां थनारा प्रभावक आचार्यादिनो अने तेमना महत्वना कार्योनो निर्देश, पांचमा आराना अंते थनार राजा, मंत्री, राज्यस्थिति अने आचार्य, साध्वी, श्रावक, श्राविका, संघ, जैनशासननी स्थितिनुं निरूपण वर्तमानमां चालती लोकस्थिति, राजयव्यवस्था, संघ अने शासनना अंतनुं स्वरूप, छठ्ठी आरामां भरतक्षेत्रनी अने तत्कालीन जीवोनी तथा सृष्टिनी स्थितिनुं वर्णन, आ अवसर्पिणी काळना पांचमां आरानां एकवीस हजार वर्ष अने छठ्ठा आरानां एकवीस हजार वर्ष पूर्ण थया पछी उत्सर्पिणी काळ शरू थशे, तेनो एकवीस-एकवीस हजार वर्षनो पहेलो-बीजो आरो पूरो थया पछी ज्यारे त्रीजा आरानो प्रारंभ थशे, त्यारे फरी सुष्टि सजीवन शी रीते बनशे ? जीवनव्यवस्था, राज्यादिव्यवस्थादिनो प्रारंभ शी रीते थशे? कोण करशे? आ अवसर्पिणी काळमां थयेल चोवीस तीर्थंकर, बार चक्रवर्ती, नव बळदेव, नव वासुदेव, नव प्रतिवासुदेव, एम त्रेसठ शलाका पुरुषोनी जेम उत्सर्पिणी काळमां कया जीवो कया नामे तीर्थकर थशे? तेमना तथा चक्रवर्ती, बळदेव, वासुदेव, प्रतिवासुदेव एम त्रेसठ शलाका पुरुषनां नामोनुं निरूपण, देशना पूर्ण थतां पोतानो निर्वाणकाळ जाणी परमात्माए प्रथम गणधर श्रीगौतमस्वामीजीने देवशर्माने प्रतिबोध करवा मोकल्या
Page #10
--------------------------------------------------------------------------
________________ अने आ तरफ इंद्र भस्मग्रहनी असरथी शासन मुक्त रहे ते माटे भगवानने क्षणवार आयुष्य वधारवानी विनंती करी. प्रभुए ए वस्तु अशक्य जणावी. प्रभुए योगनिरोध कर्यो अने अमावस्यानी मध्यरात्रिए निर्वाणपदने पाम्या. देवोए निर्वाणकल्याणकनो उत्सव कर्यो. राजाओए भावदीपकनुं निर्वाण थतां द्रव्यदीपक प्रगटाव्या. जेथी दीपोत्सवदिवाळी नामनुं पर्व शरू थयुं. प्रभाते प्रथम गणधरश्री गौतमस्वामीए देवो द्वारा प्रभुना निर्वाणना समाचार मळतां ज ऊंडो आघात अनुभव्यो. रागी-वीतरागीनी अवस्थाना भेदनी UMDI अनुप्रेक्षा करतां क्षपकश्रेणी मांडी केवळज्ञान पाम्या अने प्रभाते देवोए अनंतलब्धि निधान श्रीगौतमस्वामीना केवळज्ञाननो महोत्सव कर्यो वगेरे विगतोनुं विगतवार वर्णन दीपोत्सव, दीवाळी कल्पोमां करवामां आव्युं छे. आ विषयोनुं विविध रीते सविस्तर निरूपण करता विविध प्रकारना दीपोत्सव/दीवाळी कल्पोमांथी केटलाक प्रकाशित थई चूक्या छे. थोडा समय पूर्वे हस्तलिखित प्रतो जोतां केटलीक दीपोत्सवकल्पनी हस्तप्रत जोवामां आवी. जेमांथी बे प्रतोना अंते "हेमाचार्यवृत" एवी नोंध हती अने बीजी केटलीक प्रतोना अंते श्री महावीरस्त्रापुद्गतिः' एवी नोंध हती. तो बीजी केटलीक प्रतोमां जुदी नोंधो पण हती जे ग्रंथ पूर्ण थतां टिप्पणोमां मूकेली छे, ते जोवाथी ख्याल Avaze. A dareka pratione वांचतां दीवाळीना महिमाथी प्रारंभीने भगवान श्रीमहावीरस्वामीना संक्षिप्त जीवन चरित्रना निरूपणने बाद करतां स्वप्न फळादेशथी प्रारंभीने अंत सुधीना मोटा भागना श्लोको, त्रिषष्टिशलाकापुरूषचरित्र दशम पर्व-तेरमां सर्गमां अक्षरशः जोवा मळे छे, एटले प्रारंभमां श्लोको pU.A.bha.श्रीहेमचन्द्रसूरीश्वरजी महाराजे ज बनाव्या छे के अन्य कोई महात्माए प्रारंभिक श्लोको रची तेनी साथे दशमां पर्वना श्लोकोने जोडी एनुं संकलन कर्युं छे, ते निश्चित जाणी शकायुं नथी. आ माटे विविध हस्तप्रतो एकठी करी. जेमांथी A.B.D. संज्ञावाळी प्रतो अमदावाद, पाछीयानी पोळ, आराधनाभवनना ज्ञानभंडारनी छे. E संज्ञावाळी प्रत एल. DI. इन्स्टिट्यूट संग्रहनी छे, F थी K सुधीनी संज्ञावाळी प्रतो डभोईना ज्ञानभंडारनी छे, C संज्ञावाळी प्रत एटले मुद्रित त्रि.श.पु.च.ना दशमा पर्वना तेरमा सर्गनो भाग छे. जेमांथी आ अने E आ बन्नेय प्रतो एक ज कूळनी होय तेम जणाय छे. जेमां अनेक स्थळे प्राकृत श्लोको, गद्यपाठो मूकवामां आव्या छे. जे बयमां एक ज सरखा जोवा मळे छे अने बीजी प्रतोमां मळता नथी. तेथी ते पाठोने टिप्पणीमां लीधा छे. 5 अने 6 संज्ञावाळी प्रतो पण लगभग सरखी छे. जेमां अंतभागमां दीपोत्सवपर्वनां विशेष कारणोने रजू करता श्लोको छे, जे टिप्पणीमां आप्या छे. आ श्लोको अन्य प्रतोमां नथी. B तथा D, F वगेरे प्रतो लगभग एक सरखी छे, आम छतां ज्यां ज्यां जे जे फेरफारो छे, ते टिप्पणमां नोंध्या che. kalp-t.pm5 2nd proof
Page #11
--------------------------------------------------------------------------
________________ वधुमां समर्थशास्त्रकार आचार्यश्रीहरिभद्रसूरीश्वरजी महाराजे रचेल उपदेशपदना मूळग्रंथमां be-be zloka द्वारा अने तेना उपर pU.A.zrImunicandrasUrIzvarajImahArAje रचेल टीकामां सात-आठ श्लोको द्वारा प्रत्येक स्वप्नना फळादेशनुं प्राकृत भाषामां रोचक वर्णन करवामां आव्युं छे. आ श्लोकोनो अर्थ, भाष्य-टीकामांथी जाणवो - एवुं टीकामां नोंध्युं छे. पण ए भाष्य कर्युं अने आ श्लोको अने तेनो अर्थ कया भाष्यनी टीकामां क्यां छे, ते हजु जाणी शकायुं नथी. दरेक हस्तप्रतो कोणे, क्यारे, क्यां लखी छे, तेनी नोंध ग्रंथनी पूर्णाहुति थतां टिप्पणीमां आपी छे. आज विषयने अवलंबीने - पूज्यपाद संघसन्मार्गदर्शक, व्याख्यानवाचस्पति, गच्छाधिपति स्व.आचार्य भगवंत श्रीमद्विजयरामचन्द्रसूरीश्वरजी महाराजाए दशम पर्वने अवलंबीने अनेकवार प्रवचनो आप्यां छे. जे पैकी वि. सं. 1992मां आपेल प्रवचनोनो संग्रह "वीरविभुनी अंतिमदेशना' रूपे बे-त्रण आवृत्तिमां प्रकाशित थई चूक्यो छे अने टूंक समयमां मोक्षमार्गप्रकाशन द्वारा तेनी नवी आवृत्तिनुं प्रकाशन थवानुं छे. ए ज प्रस्तुत ग्रंथरत्नना वांचन-श्रवण द्वारा सौ कोई भव्यात्माओ वर्तमाननी विषम स्थितिने लक्ष्यमां राखी चरम तीर्थपति श्रमण भगवान श्रीमहावीरदेवे बतावेल साधनामार्गे आगळ वधी निर्वाणपदने सद्य प्राप्त करे ए ज एक मंगळ कामना. वि. सं. 2050, कार्तक वद-3, वर्धमानतपोनिधि पूज्य मुनिराज ता. 2-12-93, गुरुवार. श्रीगुणयशविजयजी गणिवरनो A. श्रीविजयरामचन्द्रसूरि आराधना भवन, शिष्यरेणु... गोपीपुरा, सुरत मुनि कीर्तियशविजयगणि kalp-t.pm5 2nd proof
Page #12
--------------------------------------------------------------------------
________________ श्रुतस्थविराचार्यश्रीविनयचंद्रसूरिविरचित दीपालिकाकल्प प्रकाशननुं निवेदन स्वोपज्ञ टीका सहित बृहत्काय श्री तत्त्वन्यायविभाकरना प्रकाशन पछी, पहेली ज वार प्रकाशन पामता प्रस्तुत श्री 'dIpAlikAkalpa'ne श्रुतभक्त विद्वज्जनोनी सेवामां रजू करतां अत्यन्त आनंद थाय छे. आ ग्रंथना कर्ता श्रीविनयचन्द्रसूरिजी छे. तेमनो सत्तासमय तेमणे पोते ज सदर ग्रंथना अंत भागमां, 275मां श्लोकमां आप्यो छे, ते उपरथी जणाय छे के, ते पूज्य सूरिजीए सं. 1345मां आ ग्रंथनी रचना करी छे. तेओ श्रीरत्नसिंहसूरिनां शिष्य छे. आ सिवाय आ ग्रंथमां तेमणे पोताना विषेनो कशो ज खास उल्लेख कर्यो नथी. तेम छतां मुद्रित श्रीमल्लिनाथ चरित्रनी प्रस्तावनानुं अवलोकन करतां जणाय छे, 'कल्पनिरुक्त' नामनो ग्रंथ सं. 1325मां रच्यो हतो. उपरोक्त पुस्तकनी प्रस्तावनाना लेखकोए श्रीमल्लिनाथचरित्रना कर्ता अने उदयसिंहसूरिष्कृत धर्मविधि (2. सं. 1286) नामक ग्रंथना संशोधक श्रीविनयचन्द्रसूरिजी(श्री रविप्रभसूरि शिष्य)ने अने प्रस्तुत ग्रंथना कर्ताने एक व्यक्ति गणाव्या छे, पण ते बन्ने भिन्न व्यक्ति होवानो वधु संभव छे. आ ग्रंथनी प्रेसकओण्पी पाटण, वडोदरा वगेरे ग्रंथ भंडारोनी हस्तप्रतिओ उपरथी पू. मुनिश्रीहेमेन्द्रविजयजीए करी हती ते माटे उक्त मुनिश्रीना तथा प्रतिओनो उपयोग करवा देवा माटे भंडारोना संचालकोना अमे आभारी छीए. - प्रकाशक
Page #13
--------------------------------------------------------------------------
________________ श्रुतस्थविराचार्यश्रीजिनसुंदरसूरिविरचित दीपालिकाकल्प ग्रंथकारनो परिचय अने प्राक्कथन अथ श्रुतभक्त विद्वज्जनोना हस्तकमलमां आ ग्रंथ मुकतां सहर्ष थाय छे के, दरापुरा, छाणी, सुरत, आदि जुदा जुदा ज्ञानभंडारोमांथी हस्तलिखित प्रतो उपरथी आ ग्रंथ तैयार करी छपाववा उद्यमशील बनता भवितव्यताना कारणे केटला वर्षो थया वचमां अटकी गयो हतो जे आजे पूर्ण थई बहार आवे छे. ग्रंथकारनो परिचय-A ग्रंथकारनी जन्मभूमि, जाति, दीक्षा समय, परिवार, प्रशस्तिना अभावमां विशेष जाणी शकातुं नथी परंतु गुरुयोग, गुरुपरंपरा, आचार्यपद, अन्य ग्रंथोथी तथा अंतमां आवता श्लो. 436थी कर्तानो समय 1483 अने गुरु-श्रीतपागच्छाधिपति पू. श्री सोमसुंदरसूरीश्वरजी महाराजना शिष्य पू. श्रीजिनसुंदरसूरीश्वरजी महाराज आ वस्तु मालम पडे छे. हवे अन्य ग्रंथमांथी-श्री सोमसुंदरसूरिजीमहाराज वि. सं. 1437मां श्रीजयानंदसूरि पासे दीक्षा लीधी, वि. सं. 1450मां श्री उपाध्याय थया अने वि. सं. 1457मां श्रीदेवसुंदरसूरिजीए तेमने आचार्यपद पदवी आपी पोताना पट उपर स्थापन कर्या, वि. सं. 1499मां तेओ स्वर्गवासी थया, तेओश्रीना विद्वानुं घणा शिष्य पैकीना आ श्रीदीपालिकाकल्पना कर्ता श्रीजिनसुंदरसूरिजीमहाराज पण हता, हवे जैन साहित्यनो संक्षिप्त इतिहासमांथी पानुं455 उपरथी "गुणराज नामना श्रावके प्रथम सं. 1457 बीजी सं. 1862मां श्री शत्रुंजय, रैवताचल महातीर्थ यात्रा करी अने त्रीजी 1477मां दश देवालय सहित पूज्य श्री सोमसुंदरसूरिजी महाराजने साथे लई पातशाहना फरमान मेळवी एक मोटा संघपति तरीके श्रीविमलाचलतीर्थनी यात्रा करी मधुमतिपुरी (महुवा)मां आ संघपतिए उत्सवपूर्वक श्रीजिनसुंदरवाचकने सूरिपद अपाव्युं" वळी श्राद्धविधिप्रकरणना भाषान्तरनी प्रशस्तिमां पण पू. श्रीरत्नशेखरसूरिजी महाराज लखे छे के- " मळेला शाद्दिन निनसुरीवाः अर्थ-तपश्चर्या करवाथी एकांगी (एकवडीया शरीरवाळा) छे छतां पण अगीयार अंगना पाडी चोथा शिष्य श्रीजिनसुंदरसूरि थया."
Page #14
--------------------------------------------------------------------------
________________ 14 श्लोक 8नी टिप्पणीमां भिक्षुक-द्रमकने सोपाकर नगरमां दीक्षा आपी ए लखाणछाणीमां श्रीकान्तिविजयमहाराजना हस्तलिखित दीपालिकाकल्पमांथी लीधेल छे, ज्यारे पूज्य श्री हेमचंद्रसूरिमहाराजना परिशिष्टपर्व सर्ग 11 पाना 63मां कौशाम्बी नगरीमां द्रमक-भिक्षुकने दीक्षा आपीने संप्रतिराजा थया. तत्त्वबहुश्रुतगम्य. अनाद्यनंत कालथी शुभाशुभ कर्मना योगे चतुर्गतिमां परिभ्रमण करता जीवोने सर्वथा कर्मनो क्षय अने मोक्षसुखनी प्राप्तिने माटे ज्ञान दर्शन-चारित्र ए परम आलंबन छे, आत्मा अद्यापि भवात करी शक्यो नथी. एमां जो कोई कारण होय तो ते सम्यगूज्ञाननी प्राप्तिनो अभाव छे, तेथी ते ज्ञाननी प्राप्ति अने भक्ति माटे आ श्रीदीपालिकाकल्पनो प्रारंभ करेल छे. विशेष फटनोटादिमां आवतां आरा, बहोतेर बीलो, दशप्रकारना कल्पवृक्षो, श्रीवीरभगवानथी लई भावी तीर्थंकरदेवोना जन्मान्तर, तथा जीवोना मतान्तरो, ग्रंथान्तरोथी उपलब्ध करतां अनेक मतान्तरोने लई निश्चय पूर्वना महानुं पुरुषो पण जे वस्तुने निर्णयरूप करी शक्या नथी, तो मारा जेवा अज्ञ-बाल-पंगु मेरुपर्वतना उल्लंघननुं कार्य शी रीते करी शके ? अर्थातु न ज करी शके, छतां शुभ कार्यमां यथाशक्ति उद्यम करवो जोईए, ए न्याये तद् कार्यने करतां सुशक्य अने लभ्य विशेष ग्रंथो आदिना अभावमां वस्तु तैयार करवामां अनेक त्रुटिओ रहेल छे अने मारे पण आ कार्य प्राथमिक होवाथी शुद्धि अलनादिने सुसज्जनो हंस चंचु क्षीर न्याये गुण ग्रहण करे. मारा जेवा अल्पमति-छबस्थ द्वारा प्रेसदोष अने श्रीवीतरागदेवनी आज्ञा विरुद्ध लखायेल होय तेनो हुं मिच्छा मि दुक्कडं दई अनेक ग्रंथनिर्माता कविकुलकिरीट व्या. वा. पू. आचार्य देवेश श्रीमद्विजयलब्धिसूरीश्वरजी महाराजनो मारा उपर उपकार स्मृतिपथमां लई आ तैयार करेल श्रीदीपालिकाकल्परूप ग्रंथ हस्तकमलमां समर्प कृतार्थ थाउं एज. श्रीकुन्थनाथ स्वामिप्रासादस्य प्रतिष्ठादिने ली. मु. सीसोदरा (नवसारी) मुनि हेमन्द्रविजय वि. सं. 2008 महा सुद-6, शुक्रवार tA. 1-2-1952 kalp-t.pm5 2nd proof
Page #15
--------------------------------------------------------------------------
________________ संपादकीय पोतानो निर्वाणकाळ नजीक जाणीने चरमतीर्थपति श्रमणभगवान श्रीमहावीरपरमात्मा जया2e अपापानगरीना उद्यानमां समवसर्या, त्यारे देवोए त्यां अंतिम समवसरणनी रचना करी अने प्रभुए 16-16 प्रहर सुधी एकधारी देशना आपी, देशना पूर्ण थतां ज राजा पुण्यपाल ऊभा थया. भगवानने प्रार्थना करतां कह्युं के, आजनी रात्रे आठ स्वप्नोने जोईने हुं भयभीत बन्यो छुं. भगवंत ! शुं हशे ए स्वप्नोनुं फळ ? आप एना उपर प्रकाश पाथरवा कृपा करो ! ए स्वप्नोनो फळादेश करतां प्रभुए भावीना लेख भाख्या. भगवाने भाखेलुं भावी एवुं भयानक हतुं के ए सांभळता ज राजा पुण्यपालने वैराग्य थयो अने एमणे प्रव्रज्यानो स्वीकार करी पोतानुं कल्याण साधी लीधुं. शासनशिरताज गौतमस्वामीना प्रश्नोनो जवाब आपतां चोथा आराना प्रमाणमां पांचमो आरो केवो हशे ? शासन, संघ, राज्यव्यवस्था क्यां सुधी रहेशे ? एनो अंत क्यारे, केवा स्वरूपमां आवशे ? छठ्ठा आरामां परिस्थिति केवी हशे ? वगेरे वातो प्रभुए करी. निर्वाणनो समय नजीक जाणी भगवाने देवशर्माने प्रतिबोध करवा जवानो गौतमस्वामीने आदेश कर्यो अने एमना गया पछी अमावास्यानी रात्रे प्रभु निर्वाणपदने वर्या. भावदीपक निर्वाण पामतां ज राजवीओए द्रव्यदीपकोनी हारमाळा प्रगटावी, जेथी 'dIpAlikAparva'no प्रारंभ थयो. देवशर्माने प्रतिबोध पमाडीने पाछा वळतां देवो द्वारा गौतमस्वामीए भगवानना निर्वाणना समाचार जाण्या, कारमो आघात लाग्यो, सराग-वीतराग वच्चेनो भेद जाण्यो. रागनी दिशा छोडी वीतरागतानी दिशामां प्रगति करी अने कारतक सुद एकमना प्रभाते केवळज्ञान पाम्या. देवोए श्रीगौतमस्वामीजीना केवळज्ञाननो महोत्सव कर्यो. आ समग्र घटनाने कलिकालसर्वज्ञ आचार्यभगवंत श्रीहेमचन्द्रसूरीश्वरमहाराजसाहेबे त्रिषष्टिशलाकापुरुषचरित्रना दशमा पर्वना श्रीमहावीरनिर्वाणगमन नामना तेरमा सर्गमां सविस्तर वर्णवेल छे. ए महावीरचरित्रमांथी उद्धृत करीने कलिकालसर्वज्ञश्रीए अने भिन्न भिन्न आचार्यभगवंतोए दीपोत्सवकल्प, दीपालिकाकल्प, अपापाकल्प, दीपालिकाव्याख्यान वगेरे नामोथी संस्कृत, प्राकृत गुजराती गद्य, पद्यस्वरूपे अनेक ग्रंथोनी रचना karela che.
Page #16
--------------------------------------------------------------------------
________________ 16 प्रस्तुत "दीपालिकाकल्पसंग्रहमां संस्कृत, प्राकृत पांच कल्पो अने त्रण व्याख्यानो प्रकाशित करवामां आवे छे. ते आ प्रमाणे छे[ 1 ]कलिकालसर्वज्ञ आचार्यवर्यश्रीहेमचन्द्रसूरिविरचित दीपोत्सवकल्पः कलिकालसर्वज्ञश्रीनो जन्म वि.सं. 1145मां थयो, वि. सं. 1154मां तेमनी दीक्षा थई अने वि.सं. 1162मां तेमने आचार्यपदवीनी प्राप्ति थयेल छे. तेमणे सिद्धहैमव्याकरण, त्रिषष्टिशलाकापुरुषचरित्र आदि अनेक ग्रंथोनी रचना करेल छे. प्रस्तुत तेमना द्वारा रचित दीपोत्सवकल्पमां दीवाळीना महिमाथी प्रारंभीने भगवान श्री महावीर स्वामीना संक्षिप्त जीवनचरित्रना निरूपणने बाद करतां स्वप्न फळादेशथी प्रारंभीने अंत सुधीना मोटा भागना श्लोको त्रिषष्टिशलाकापुरुषचरित्र दशमपर्व-तेरमां सर्गमां अक्षरशः जोवा मळे छे. प्रस्तुत दीपोत्सवकल्पमां प्रारंभमां दीपोत्सवमहिमा, श्रीवीरचरित्र, वीरविभुनी अंतिम देशना, राजापुण्यपालने आवेला आठ स्वप्नकथन अने फळादेश, गौतमस्वामीए पूछेला प्रश्नना उत्तरमां परमात्माए भाखेल भाविकाळनुं निरूपण, कल्कीनुं स्वरूप, पांचमा आरामां भरतक्षेत्रनी स्थितिनुं निरूपण, पांचमा आराना अंते श्रीसंघनी स्थिति, छठ्ठी आरानी स्थिति, उत्सर्पिणीकाळनुं निरूपण, भावमां थनारा 24 तीर्थकरो, 12 चक्रवर्ती, 9 वासुदेव, 9 बळदेव, 9 प्रतिवासुदेव आ प्रमाणे 63 शलाकापुरुषोना नामो, प्रभुनुं निर्वाण अने दीपोत्सवनुं प्रवर्तन आ रीते वर्णन करेल छे. प्रस्तुत दीपोत्सवकल्पनी प्रथमवृत्तिनुं अनेक हस्तप्रतो उपरथी संपादन मुनि कीर्तियशविजयगणीए (हाल पू. A. कीर्तियशसूरिम.सा.) करेल छे अने वि. सं. 2050, I. स. 1994मां श्रीविजयरामचन्द्रसूरि संस्कृत-प्राकृत ग्रंथमालाना क्रमांक-1 तरीके सन्मार्गप्रकाशनथी प्रकाशित थयेल छे. [ 2 ]श्रतस्थविराचार्यदेवश्रीविनयचन्द्रसूरिविरचित दीपालिकाकल्प: परमपूज्य आचार्यभगवंत श्रीरत्नसिंहसूरिमहाराजना शिष्य परमपूज्य आचार्यभगवंत श्रीविनयचन्द्रसूरिमहाराजे वि. सं. 134पमां आ दीपालिकाकल्पनी रचना करेल छे. 1. हस्तप्रतोनो परिचय कलिकालसर्वज्ञ श्री हेमचंद्रसूरिविरचित दीपोत्सवकल्प-संपादकीय लखाणमांथी जिज्ञासुओए मेळववो. A. विनयचन्द्रसूरिए विनयांक पार्श्वनाथचरितनी रचना करी छे. काव्यान्त कविए प्रशस्ति आपी छे. तेमांथी जणाय छे के तेना कर्ता विनयचन्द्रसूरि चन्द्रगच्छना हता. चन्द्रगच्छमां शीलगुणसूरि नामना प्रसिद्ध विद्वान थया हता. तेमना शिष्य मानतुंगसूरि अने मानतुंगसूरिना शिष्य रविप्रभसूरि थया, ते मोटा विद्वान हता. तेमना शिष्योमां नरसिंहसूरि, नरेन्द्रप्रभसूरि अने विनयचन्द्रसूरि थया. तेमनी अन्य कृतिए मल्लिनाथचरित, मुनिसुव्रतस्वामिचरित, kalp-t.pm5 2nd proof
Page #17
--------------------------------------------------------------------------
________________ 17 प्रथमश्लोकमां पू. A. विनयचंद्रसूरिमहाराजे कह्युं छे के, जैन आगमना अनुसारे हुं दीपदिननी स्थितिने कहीश. त्यारपछी कह्युं छे के, उजयिनी नगरीमां आर्यसुहस्तसूरिमहाराज जीवितस्वामीनी प्रतिमाने वंदन करवा माटे पधारे छे. एकवार रथयात्रामां तेमने संप्रतिराजाए जोयां अने जातिस्मरणज्ञान थयुं. गुरुने कहे छे के, भगवंत आपना प्रसादथी द्रमक एवा मने आ राजयनी प्राप्ति थई छे, तेथी प्राप्त थयेलां आ राज्यने आप ग्रहण करो अने मारा उपर अनुग्रह करो. गुरुभगवंत कहे छे के शरीरने विषे पण निःस्पृह एवा अमने राज्य कल्पतुं नथी. राजन् ! तुं मोक्षवृद्धिना बीजभूत एवा सम्यक्तमां निश्चल था !! अरिहंत भगवंतोनी पूजा करवा योग्य छे, गुरुओनी पर्यापासना करवा योग्य छे अने सर्व पर्वोमां दयादानादिक धर्म करवा योग्य छे. त्यारे राजा कहे छे के, जैनो पर्युषणादि पर्वोनो जाणे छे, परंतु दीपालिकापर्व लोक अने लोकोत्तरमां केवी रीते प्रसिद्ध थयुं? गुरुभगवंत संप्रतिने परमात्मा महावीरस्वामीनुं चरित्र कहे छे अने दीपालिकापर्व अने भाईबीज कई रीते प्रसिद्ध थया त्यांसुधीनुं सघळुं वर्णन करे छे. फरी राजा गुरुभगवंतने पूछे छे के आ दीपालिकापर्वमां भोग, वस्त्र, अन्नपानादि, विशेष करीने घरने शणगारवुं अने अन्य जनना जुहार आ दिवसे केम थाय छे? त्यारे आर्यसुहस्तीमहाराज विष्णकुमार, नमुचिमंत्री वगेरेनो अधिकार कहे छे. ते वखते ज्यारे विष्णकुमार मुनिनो उत्पात शांत थयो अने जगतु फरी आनंदमय बन्युं अने लोकोए भोजन, सुंदर वस्त्र धारण कर्या, विभूषा वगेरे उत्सव कर्यो. प्रतिवर्ष वीरनिर्वाणथी आ प्रमाणे दीपालिकापर्व प्रवर्ते छे. त्यारपछी दीपालिकानी चौदशे अने अमावस्याए आराधना करवानी विधि बतावेल छे. संप्रतिराजाए गुरुभगवंत पासेथी आ प्रमाणे सांभळीने प्रतिवर्ष दीपोत्सव कर्यो. छेल्ले ग्रंथकर्ता दीपालिकापर्वनो महिमा वर्णवे छे. प्रस्तुत दीपालिकाकल्पनुं प्रकाशन श्रीलब्धिसूरीश्वर जैनग्रंथमालाना 14मा मणि तरीके वि. सं. 2001, I. स. 1945मां थयेल छे. [3]श्रीजिनप्रभसूरिविरचित दीपोत्सवकल्प - परमपूज्य आचार्य भगवंत जिनसिंहसूरिमहाराजना शिष्य परमपूज्य जिनप्रभसूरि कल्पनिरक्त, काव्यशिक्षा, कालिकाचार्यकथा (प्राकृत) तथा दीपावलिकाकल्पनी रचना करी छे. तेमणे गुजराती भाषामां पण केटलांक काव्यो रच्या छे, तेमांथी नेमिनाथयौपै अने उपदेशमाला कथानकछप्पय मळे छे. तेमणे दीपमालिकाकल्प सं. 1345मां racela che. [jai.bu.I.gu. नवी आवृत्ति पृ. 122] शर 5 युग 4 शिखि 3 शशि 1 वर्षे शिष्यः shriirtnsiNhsuuriinnaam|| श्रीविनयचन्द्रसूरिश्चक्रे दीपालिकाकल्पम् ॥ 1 ॥ [vi0vi0dI0 ka0 zlo0/275] kalp-t.pm5 2nd proof
Page #18
--------------------------------------------------------------------------
________________ 18 महाराजे वि. सं. 1387मां अपापाबृहत्कल्प जेनुं बीजुं नाम दीपोत्सवकल्प छे तेनी रचना प्राकृतभाषामां करेल छे. तेनो उल्लेख कल्पना अंते आ प्रमाणे छे. प्रस्तुत कल्पमां पण संप्रतिराजा आर्यसुहस्तसूरिने दीपालिकापर्वनुं लोक अने लोकोत्तरमां गौरव शाथी छे? ते पूछे छे अने गुरुभगवंत वीरपरमात्मानुं संक्षिप्तमां जीवन कहीने चरम चातुर्मास परमात्मा मध्यमपावापुरीमां हस्तिशालराजानी शुशाळामां बीराजे छे त्यां आयुष्यशेष जाणीने सोळ प्रहरनी देशना आपे छे, ते वखते पुण्यपाल राजा भगवानने वंदन करवा आवे छे अने पोताने आठ स्वप्न आव्यां छे ते आठ स्वप्नोनुं फळ पूछे छे अने परमात्मा आठ स्वप्नोनो फळनिर्देश करे छे. आठे स्वप्नोना फळादेश श्रीजिनप्रभसूरिमहाराजे खूब सुंदर शैलिमां वर्णवेल छे. आठमा स्वप्नना फलादेशमां agrahilagrahilanupa'nuM दृष्टांत आपेल छे त्यारपछी लौकिक दृष्टांतथी पण दुषम समयना विलासो बतावेल छे तेमां युधिष्ठिर वगेरे अने कलिनुं निरुपण करेल छे. त्यारपछी गौतमस्वामी भगवानने पूछे छे के, भगवंत ! आपना निर्वाणपछी भावीमां शुं शुं थशे ? अने भगवान ते सघळी परिस्थितिनुं वर्णन करे छे तेमां भावमां श्रमणो, श्रावको वगेरे केवा थशे ते माटे त्रण श्लोको बताव्या छे. त्यारपछी कल्की राजानुं वर्णन कर्युं छे. त्यारपछी पांचमा आराना अंते दुखसहसूरि नामना आचार्य थशे तेमनुं वर्णन करीने पांचमा आराना अंते चतुर्विध संघ वगेरेनो उच्छेद केवी रीते थशे ते बतावेल छे. त्यारपछी छठ्ठी आरानुं वर्णन, उत्पसर्पिणीकाळना बीजा आरामां पांच प्रकारना मेघो भरतक्षेत्रमां वरसशे 3. लघु खरतरगच्छप्रवर्तक जिनसिंहसूरिना शिष्य जिनप्रभसूरि एक असाधारण प्रतिभावान अनेक ग्रंथना कर्ता हता. तेमणे सं. 1327मां शरू करीने 1389मां विविधतीर्थकल्प-कल्पप्रदीप पूर्ण कर्यो. तेमां कुल 58 कल्पो छे - ते तीर्थोनी jude jude samaye pote यात्रा करी छे अने तेना कल्पो रच्या छे, जेम के अपापाबृहत्कल्प सं. 1387मां देवगिरि (हालना दोलताबाद)मां रच्यो. [जै.सा.sa.I. नवी आवृत्ति पृ. 275 5. 602] 4. इय पावापुरीकप्पो दीवमहुप्पत्तिभणणरमणिज्जो । जिणपहसूरीहिं कओ ठिएहिं सिरिदेवगिरिनयरे ॥ 1 ॥ तेरहसत्तासीए विक्कमवरिसंमि भद्दवयबहुले । पूसक्कबारसीए समत्थिओ एस सत्थिकरो ॥ 2 ॥ [ji0pra0dI0 कल्पे ] 5. नहरडमरी समाहिरा निबुशरा य । होहिंति इत्थ समणा दससु वि क्खित्तेसु सयराहं । / 1 / / ववहारमंततंताइएसु निच्चुज्जयाण य मुणीणं । गलिहिति आगमत्था अत्थलुद्धाण तद्दियहं ॥ 2 ॥ उवगरणवत्थपत्ताइयाण वसहीण सड्ढयाणं च । गुणिंति पुइ ंद नरवळो डुंवीने रूआ. [fquoDhI vatve ] kalp-t.pm5 2nd proof
Page #19
--------------------------------------------------------------------------
________________ 19 अने लोको बीलमांथी बहार नीकळशे अने धान्य-फळ वगेरेने खातां मांसाहारनो त्याग करशे इत्यादि कहेल छे. त्यारपछी मध्यप्रदेशमां सात कुलकरो थशे तेनां नामो कह्यां छे. त्यारपछी भावीमां थनारा 24 तीर्थंकरो, 12 चक्रवर्ती, 9 वासुदेव, 9, प्रतिवासुदेव 9 बळदेवना नामो कह्या छे. आ रीते 63 शलाका पुरुषमांथी उत्सर्पिणीना त्रीजा आरामां 61 थशे अने छेल्ला 24मा जिनेश्वर अने छेल्ला 12मा चक्रवर्ती उत्पसर्पिणीना चोथा आरामां थशे. चोथा आरामां 10 कल्पवृक्षो थशे अने 18 कोडाकोडी सागरोपम सुधी निरंतर युगलिकधर्म थशे तेम कह्युं छे. आ रीते उत्सर्पिणी अने अवसर्पिणी मळीने एक काळचक्र थाय छे. एवा अनंता काळचक्रो आ जीवे पसार कर्या छे अने सम्यक्त्व नहि पामेलां जीवो अनंता काळचक्रो पसा2 ka2शे ए प्रमाणे परमात्माए कहेल छे. त्यारपछी गौतमस्वामीनो प्रेमबंध क्षीण थाय ते माटे परमात्मा तेमने देवशर्मा ब्राह्मणने प्रतिबोध माटे मोकले छे. आ बाजु कार्तिक अमावास्यानी रात्रिए चरमप्रहरमां परमात्मा पर्यंकासने ध्यानमां आरूढ थाय छे त्यारे शक्रेन्द्र परमात्माने विनंती करे छे के, भस्मराशि नामनो ग्रह अत्यंत क्षुद्र रीते आपना जन्मनक्षत्रमां संक्रांत पामे छे माटे आप एक मुहूर्त प्रतीक्षा करो. त्यारे परमात्मा कहे छे के, आयुष्यकर्म वधा2वा के क्षय करवा तीर्थंकरो पण समर्थ नथी माटे अवश्यभाविभावोनो व्यतिक्रम थतो नथी. तेथी 2000 वर्षो सुधी अवश्य तीर्थने पीडा थशे. त्यारपछी परमात्माए 55 पुण्यफळविपाक अध्ययनो, 55 पापफळविपाक अध्ययनोनुं विभावन करीने 36 अपृष्टव्याकरणोने कहीने प्रधान नामना अध्ययननी विभावना करतां शैलीशीकरण करीने, योगनिरोध करीने, पांच अनंता सिद्ध करीने एकाकी सिद्धि पाम्या, त्यारपछी सूक्ष्म एवा घणा कुंथुआनी उत्पत्ति जोईने घणा श्रमण-श्रमणीओए अणसण ग्रहण कर्युं. त्यारपछी काशी-कोशळदेशना नव मल्लकी अने नव लच्छकी ज्ञातिना राजाओए अमावस्याए आहारत्यागस्वरूप पौषध करीने भावोद्योत अस्त थवाथी द्रव्योघोत करवा माटे रत्नमयदीवाओ वडे उद्योत कर्यो. भस्मराशिनी पीडाना नाश माटे लोकोए देवमनुष्य, गाय वगेरेनी नीराजना करी तेथी 'मेराईयाऽनी प्रवृत्ति थई. आ बाजु गौतमस्वामी देवशर्मा द्विजने प्रतिबोधीने भगवानना वंदन माटे पाछा फरे छे त्यारे देवोनो संलाप सांभळे छे के, भगवान काळ पाम्या तेथी वीतरागने स्नेह क्यांथी ? ए प्रमाणे वीतरागभावना भावतां प्रेमनुं बंधन विच्छेद थवाथी तेमने केवलज्ञान थयुं अने कार्तिक सुद-1ना प्रातःकाळे केवलीमहिमा शक्रे कर्यो. गौतमस्वामी प्रणीत सूरिमंत्रनी आराधना अने अक्षनी पूजा vagere te divase sUrio kare che. त्यारपछी नंदिवर्धनराजानो शोक दूर करवा माटे बहेन सुदर्शना तेमने कार्तिक सुद बीजने दिवसे पोताना घरे आमंत्रण आपीने जमाडे छे, तेथी भाईबीजनुं पर्व प्रख्यात थयुं. kalp-t.pm5 2nd proof
Page #20
--------------------------------------------------------------------------
________________ 20 त्यारपछी दीपालिकापर्वमां चतुर्दशी-अमावस्याए आराधना करवानी विधि बतावेल छे. दीपोत्सव अमावस्याना दिने नंदीश्वरतपनी आराधनानी विधि बतावेल छे.* त्यारपछी संप्रतिराजा आर्यसुहस्तीगुरुने पूछे छे के, भगवंत ! दीपालिकापर्वमां लोको विशेषथी घरनी शोभा, विशिष्ट अन्न-वस्त्रादिनो भोग अने अन्योन्य जुहार vagere kema kare che? त्यारे आर्यसुहस्तसूरिए विष्णुकुमार अने नमुचिनो अधिकार वर्णवेल छे, विष्णुकुमार मुनि ज्यारे उपशांत थाय छे त्यारे लोको अन्योन्य जुहार, विशिष्ट शणगार, भोजनादिमां प्रवर्या. त्यारथी मांडीने आ दिवसे प्रतिवर्ष आ व्यवहार प्रवर्ते छे एम गुरुए कह्युं. मध्यमपावापुरीनुं अपापापुरी नाम थयुं अने शके पावापुरी नाम पाड्युं. ज्यां परमात्मा महावीरस्वामी निर्वाण पाम्या. आ ज पावापुरीमां वैशाख सुद-11ना दिवसे जंभिकगामथी रात्रिना बार योजननो विहार करीने महासेनवनमां पधारी भगवाने देशना आपी ते वखते गौतम वगेरे गणधरोने दीक्षा आपी अने गणनी अनुज्ञा आपी. तेओए पण भगवान पासेथी उत्पाद, विगम अने ध्रुवस्वरूप त्रण पदोने सांभळीने द्वादशांगीनी रचना करी. आ ज पावापुरीमां भगवानना कानमांथी सिद्धार्थवणिके खरक वैद्य पासेथी खीला कढाव्या अने ते काढवाना समये वेदनाना वशथी भगवाने जे चीत्कार कर्यो, तेथी नजीकमां रहेला पर्वतना बे भाग थई गया. आजे पण त्यां वच्चे संधिमार्ग देखाय छे. तथा आ ज पावापुरीमां कार्तिकामावास्यानी रात्रिए भगवानना निर्वाण स्थाने मिथ्याष्टि जीवो वडे वीरपरमात्माना स्तूपना स्थाने स्थापित करेला नागमंडपमां आजे पण चारे प्रकारना वर्णना लोको यात्रा महोत्सव करे छे. ते एक रात्रिए देवताना प्रभावथी कूवामांथी काढेला जळथी प्रजवलित करेलो दीपक तेल वगर पण प्रजवलित रहे छे. - पूर्वमां कहेला अर्थो भगवाने आ ज नगरमां वर्णव्या छे. आ ज नगरीमां भगवान सिद्धिने पाम्या छे. आ प्रमाणे आ नगरीनो अद्भुत महिमा होवाथी पावापुरी महातीर्थ नामे प्रख्यात थयेल छे. प्रस्तुत दीपोत्सवकल्पनुं प्रकाशन प्रताकारे "सिरिपशियेलीमानिः' आ रीते स्वतंत्र थयुं छे ते कई संस्थाथी, कई सालमां थयुं che vagere कोई उल्लेख एमां आपेल नथी अने श्रीजिनप्रभसूरिविरचित विविधतीर्थकल्प वि. सं. 1990, I. स. 1934मां सिंघी जैन ज्ञानपीठथी प्रकाशित थयेल छे तेमां 21मा कल्प तरीके अपापाबृहत्कल्प अपनाम दीपोत्सवकल्प आपेल छे. 6. पृ. 84 उपर दीपोत्सवपर्वनी आराधना करवानी विधि बतावेल छे. 7. प्रस्तुत श्रीजिनप्रभसूरिविरचित दीपोत्सवकल्पमां 'पदमावो सवियथःओ छन्नफिट्ट' kalp-t.pm5 2nd proof
Page #21
--------------------------------------------------------------------------
________________ 21 [4] श्रुतस्थविराचार्यदेवश्रीजिनसुंदरसूरिविरचित दीपालिकाकल्प - परमपूज्य आचार्यभगवंत सोमसुंदरसूरिमहाराजना शिष्य परमपूजय जिनसुंदरसूरि महाराजे वि. सं. 1883मां दीपालिकाकल्पनी रचना करेल छे. तेनो उल्लेख कल्पना अंते आ प्रमाणे छे.' प्रस्तुत कल्पमां पण संप्रतिराजा आर्यसुहस्तसूरिने दीपालिकापर्व लोक अने लोकोत्तरमां प्रख्यात शाथी छे? ते पूछे छे अने गुरुभगवंत वीरपरमात्मानुं संक्षिप्तमां जीवनचरित्र कहीने प्रभु पापापुरी नगरीमां हस्तिपालराजानी रजुसभामां अंतिम चातुर्मास वीतावे छे त्यारे ते चातुर्मासमां पोतानुं आयुष्य स्वल्प जाणीने लोकोनी अनुकंपाथी सोळ प्रहर सुधी धर्मदेशना आपे छे, त्यारे पुण्यपाल राजा भगवानने वंदन करवा आवे छे अने भगवानने विज्ञप्ति करे छे के हे नाथ ! में आजे रात्रिए आठ स्वप्नो जोया छे तेनुं आप फळ कहो अने परमात्मा आठ स्वप्नोनो फळादेश कहे छे तेमां अंते अग्रहिलग्रहिलजननुं दृष्टांत कहे छे. आठ स्वप्नोनो फळादेश परमात्मा पासेथी सांभळीने पुण्यपाल राजा गृहवासथी वैराग्य पामीने स्वामी पासे व्रतग्रहण करीने स्वर्गमां गया. त्यारपछी गौतमस्वामी परमात्माने भावमां थनारा भावोनुं स्वरूप पूछे छे. परमात्मा भावमां थनारा सर्वभावोनुं कथन करे छे. भावीमां 84 गच्छभेदो थशे, हुंडाअवसर्पिणीमां दश अच्छेरा थशे ते श्लोक 136-137मां बतावेल छे. दुःषमकाळनुं स्वरूप लौकिको पण कलियुगना नामथी वर्णवे छे ते परमात्मा कहे छे. त्यारपछी क्रमथी अणहिलपुरपाटणमां चौलुक्य कुळमां चंद्रमा समान कुमारपाळ राजा थशे अने ते एकवार आचार्यभगवंत हेमचन्द्रसूरिमहाराज पासेथी जीवितस्वामीनी मूर्तिनो संबंध सांभळे छे, त्यारपछी वितभयस्थानमां धूळनो किल्लो खोदावीने ते प्रतिमाने प्रगट करे छे अने प्रतिमाने पाटणमां लावीने साक्षात् वीरजिनेश्वर मानीने पूजे छे. ते वखते ते प्रतिमा माटे उदायी राजाए गामोनुं शासन आपेलुं ते आज्ञापत्र प्रगट थाय छे अने कुमारपाळ राजा पण तेवुं शासन पृ. 78, 'विक्रमवितां मनिलीदंर वकिस' पृ. 80, मादरवनुं वत्ताया पृ. 81 आ स्थळोमां खरतरगच्छनी मान्यताने आवरी लेवानो प्रयत्न करायो छे. संवत्सरेऽग्नि-3 द्विप 8 विश्व-14 (1483) सम्मिते दीपालिकाकल्पममुं विनिर्ममे । तपागणाधीश्वर-सोमसुन्दर-श्रीसूरिशिष्यो जिनसुन्दराह्वयः ॥ 1 ॥ दीपालिकापर्वकल्पोऽयं वाच्यमानः सुधीजनैः । जीयाज्जयश्रियो हेतु-राचन्द्रार्कजगत्त्रये ॥ 2 ॥ इति श्रीतपागच्छाधिराज-श्रीसोमसुन्दरसूरेः । शिष्यभट्टारकप्रभो-जिनसुन्दरसूरेः कृतिरेषा विनिर्मिता ॥ 3 ॥ [fi0 सुओ ओ ओ - जरू6-4ra7-438] kalp-t.pm5 2nd proof
Page #22
--------------------------------------------------------------------------
________________ 22 आपशे अने महापूजापूर्वक नित्य प्रतिमाने वंदन करशे, ए प्रमाणे परमात्मा कहे छे. ते कुमारपाळ राजा केवा थशे वगेरे वर्णन श्लोक 222थी 226मां करेल छे तेमां कह्युं छे के, अढार देशोमां मारी-व्यसन वगेरेने निवारशे. त्यारपछी भावमां श्रमणो, राजाओ वगेरे केवा थशे तेनुं श्लोक 227थी 230मां वर्णन करेल छे. त्यारपछी कल्की राजानुं स्वरूप अने कल्कीनी जन्मपत्रिका बतावेल छे. कल्कीनो पुत्र दत्त पिताना पापफळने जाणीने पुण्य करवामां एक तत्पर एवो पृथ्वीने जिनमंदिरोथी मंडित करशे. त्यारपछी भस्मग्रह उतर्या पछी 21 हजार वर्ष सुधी जिनधर्म श्रेष्ठ रीते प्रवर्तशे ए प्रमाणे प्रभु कहे छे. त्यारपछी अन्य ग्रंथनी साक्षी आपीने श्लोक 288थी 299मां पांचमा आरामां आचार्यो, उपाध्यायो, साधु, साध्वी, श्रावक, श्राविका वगेरे केटला थशे तेनी संख्या बतावेल छे. त्यारपछी श्लोक 300थी 304मां पांचमा आराना अंते थनारा चतुर्विध संघनुं स्वरूप बतावेल छे. श्लोक-305मां जिनेश्वरदेवनो धर्म कयां सुधी रहेशे ते बतावेल छे. त्यारपछी छठ्ठा आरानुं स्वरूप, उत्सर्पिणीना पहेला अने बीजा आरानुं स्वरूप, बीजा आराना अंते सात कुलकरोनी उत्पत्ति थशे. त्यारपछी उत्सर्पिणीना त्रीजा अने चोथा आरामां थनारा 24 तीर्थकरो, 12 चक्रवर्ती, 9 वासुदेव, 9 प्रतिवासुदेव, 9 बळदेवना नामो कह्या छे तेमांथी 61 शलाका पुरषो त्रीजा आरामां थशे अने छेल्ला 24मा तीर्थकर अने छेल्ला चकी चोथा आरामां थशे. उत्सर्पिणीना चोथा आरामां 18 कोडाकोडी सागरोपम सुधी युगलिकधर्म प्रवर्तशे. आ रीते उत्सर्पिणी अने अवसर्पिणी मळीने एक काळचक्र थाय छे, एवा अनंता काळचक्रो जीवे पसार कर्या छे अने सम्यक्त पाम्या विनानो जीव पसार करशे. आ प्रमाणे परमात्माए भावीनुं स्वरूप कहीने प्रेमबंधन उच्छेद माटे गौतमस्वामीने नजीकना गाममां देवशर्मा ब्राह्मणने प्रतिबोध करवा मोकल्या. त्यारपछी श्लोक उपरथी 355मां परमात्माना अवधिज्ञानी वगेरे महात्माओनुं स्वरूप कह्युं छे, ते समस्त साधु आदि परिवारथी परिवरेला छठ्ठनो तप करीने 72 वर्षनुं आयुष्य पूर्ण करीने परमात्मा सिद्धिमहेलने पाम्या ते वर्णन श्लोक 357थी 365मां करेल छे. त्यारपछी काशी-कोशल देशना 9 मल्लकी अने 9 लच्छकी राजाओए अमावास्याना दिवसे आहारत्यागरूप पौषध करीने परमात्मारूप भावोद्योत अस्त थवाथी द्रव्योद्योत दीपोने रात्रीए कर्या. देव-देवीओना समुदाय जतां-आवतां होवाथी ते रात्रि ज्योतिर्मयी थई अने "मेराइय' शब्दथी आकुळ बनी आ बाजु देवमुखेथी वीरपरमात्मा मोक्षे गया तेम जाणीने विमोहपणाने भावतां क्षीणमोहवाळा गणस्वामी गौतमने केवलज्ञान उत्पन्न थयुं अने त्यारथी मांडीने लोकमां दीपोत्सवनामनुं पर्व प्रगट्युं. वीरपरमात्माना मोक्षनो महिमा करीने कारतक सुद एकमना प्रातःकाळे शक्रेन्द्र गौतमस्वामीना पूर्णज्ञाननो उत्सव कर्यो. ते दिवसे गौतमस्वामीए कहेल सूरिमंत्रना आराधकसूरिओ अक्षनी चंदनादिथी अर्चना kare che vagere वर्णन श्लोक 367थी 375मां करेल छे. त्यारपछी नंदिवर्धन राजा विलाप करे अने भोजन करतां नथी, तेथी बीजना divase kalp-t.pm5 2nd proof
Page #23
--------------------------------------------------------------------------
________________ 23 भगिनी सुदर्शनाए बळात्कारे जमाड्यां तेथी जगतमां भाईबीज तरीके ए पर्व प्रसिद्धि पा ए प्रमाणे श्लोक 376थी 378 कहेल छे. - त्यारपछी फरी संप्रतिराजा आर्यसहस्तीसूरिने पूछे छे के हे प्रभु ! आ दिवसे जन वस्त्र, अन्न, फळादिनो भोग, घरनी शोभा, अन्योन्य जुहार vagere kema kare che ? तेना उत्तरमां वाचनाचार्ये विष्णुकुमार अने नमुचि मंत्रीनो अधिकार कह्यो ते श्लोक-381थी 424 कहेल छे. श्लोक-426थी 428मां दीपालिकापर्व आराधनानी विधि कहेल छे. श्लोक-429थी 432मां दीपालिकापर्वनो महिमा बतावेल छे. श्लोक-433मां कह्युं छे के आर्यसहस्तीसरि पासेथी दीपालिकापर्वनुं माहास्य सांभळीने संप्रतिराजाए प्रतिवर्ष समस्त देशमां दीपालिकापर्व प्रगटाव्युं. कल्पना अंते श्लोक 436थी 438मां ग्रंथकारे स्वगुरुनो अने स्वनामनो उल्लेख करेल छे. प्रस्तुत दीपालिकाकल्पनुं प्रकाशन भाषांतर सहित हीरालाल हंसराज (जामनगर)वाळाए वि. सं. 1982 (हालारी), I. स. 1925मां करेल छे तथा श्रीलब्धिसूरीश्वर जैनग्रंथमालाना 38मा मणि तरीके पु.मुनिराज श्रीहेमेन्द्रविजयजी महाराजे संशोधन करीने संपादित करेल आ दीपालिकाकल्प वि. सं. 2009, I. स. 1952मां प्रकाशित थयेल छे. हीरालाल हंसराजे प्रकाशित करेल प्रतमांथी अमे भाषांतर परिशिष्ट-8मां आपेल छे अने पू.मु.श्रीहेमेन्द्रविजयजी महाराजे जे विशिष्ट संयोजन करीने प्रस्तावनामां अने टिप्पणीमां नोंध आपेली छे. ते अमे परिशिष्ट-9मां आपेल छे. [5] श्रीअज्ञातकर्तकदीपालिकाकल्प: अज्ञातकर्तक आ दीपालिकाकल्पमां pU.A.jinasuMdarasUrimahArAja विरचित विषय मुजब वर्णन आवे छे. आ कल्पनी रचना प्राकृतमां करेल छे. अग्रहिलग्रहिलनृपना दृष्टांतमां हांसियामां टिप्पणीमां 1थी 16 श्लोको आपेला छे, ते पू.जिनसुंदरसूरिविरचित कल्पमां 7पथी 90 क्रमांकमां आपेल छे. आ कल्पमां विशेषता ए छे के, श्लोक क्रमांक 43 पछी "तंदुलवेयालियपन्नाऽनुं उद्धरण आपीने श्रीभद्रबाहुस्वामीए चंद्रगुप्त राजा आगळ सोळ स्वप्नोनो विचार कहेल ते पाठ आपेल छे. श्लोक-64 पछी कल्कीराजानी जन्मकुंडली आ कल्पमां पण आपेल छे. कल्कीना स्वरूपने बतावतां श्लोक-65नी टिप्पणीरूपे 1थी 10 श्लोको आपेला छे, ते पू.जिनसुंदरसूरिविरचित कल्पमां 233थी 242 क्रमांकरूपे आपेल छे. छेल्ले श्लोक 133-133मां कह्युं छे के, भगवान वीरप्रभु मोक्षमां जाय छे त्यारे नरेन्द्र अने देवो वडे दीवा कराया, तेथी लोकमां देवुच्छव महापर्व तरीके विख्यात थयो अने ते रात्रिए सर्वत्र घरे घरे दीवा कराया. छेल्ले श्लोक-137मां कह्युं छे के आ दीपालिकाकल्प गंभीर एवा श्रुतसमुद्रमांथी महानगुरुपरंपराथी lakhyo che te zrutadharoe zodhavo. kalp-t.pm5 2nd proof
Page #24
--------------------------------------------------------------------------
________________ 24 प्रस्तुत दीपालिकाकल्पनी हस्तप्रत A.zrIkailAsasAgarasUri ज्ञानमंदिर - कोबाथी अमने प्राप्त थयेल छे तेनो सी. 10 6228 छे. तेमां पत्र-ध छे, दरेक पेज उपर 17 लिटीओ छे. अक्षरो सुवाच्य छे. हांसीयामां टिप्पणीओ आपेली छे. ले. सं. 1813 चैत्र वद-8ना लखेली प्रत छे. कर्तानो उल्लेख नथी. [6 ]श्रीलक्ष्मसूरिविरचितदीपावलिकापर्व व्याख्यान - तपागच्छना प.पू. आचार्यभगवंत श्रीमद्विजयलक्ष्मी सूरिमहाराजे उपदेशप्रासाद नामनो ग्रंथ 360 व्याख्यानमां रच्यो छे. 14मा स्तंभनुं 210मुं व्याख्यान अने 15मां स्तंभनुं 211मुं व्याख्यान दीपावलिकापर्वव्याख्यान तरीके आपेल छे. तेमां प्रथम व्याख्यानमां संप्रतिराजा आर्यसुहस्तसूरिने पूछे छे के, विश्वमां दीपालिकापर्व क्या कारणथी प्रसिद्धि पाम्युं ? तेना उत्तरमां गुरुमहाराज संक्षिप्तथी वीरचरित्र कहे छे. भगवान ज्यारे सिद्धिमहेलने प्राप्त करे छे त्यारे सूक्ष्म जेनो उद्धार थई न शके एवा घणा कुंथुआनी उत्पत्ति थवाथी संयमपालन दु:खेथी पाळी शकाशे तेवुं मानीने घणा साधुओए अनशन स्वीकार्युं. त्यारे सर्वसंघ अश्रुसहित नेत्रोथी विलाप करे छे, ते विलापनुं करुण वर्णन छे श्लोकोमां ग्रंथकारश्रीए करेल छे. त्यारपछी गौतमस्वामीए पण परमात्मानो वियोग थवाथी जे विलाप कर्यो छे, तेनुं वर्णन पण पांच श्लोकोमां ग्रंथकारश्रीए करेल छे. आ व्याख्यानमां कह्युं छे के, आ दिवसो मळे एक उपवास करवाथी हजारगणुं पुण्य थाय छे अने अमनो तप करवाथी कोटिगणुं पुण्य थाय छे. अथवा चतुर्दशी अने अमावास्याए सोळ प्रहर सुधी उपवास करीने कोटिपुष्पो सहित चंदन अने अक्षतथी वीर वगेरे जिनोनी अने 45 आगमोनी पूजा करवी. "श्रीवीरस्वामिसर्वज्ञाथे नम:' एनो जाप करवो. अमावास्याना चरमप्रहरमां "श्रीवीर पारीताय नम:' ए प्रमाणे अने पडवे प्रातःकाळे "श्रीतमस्वामिस्रवतज्ञानाय नम:' आ प्रमाणे जाप करवो. हजार सुवर्णपत्रकमळ उपर पद्मासनस्थ बेठेला गौतमस्वामीनी आगळ 50 हजार अखंड अक्षत वडे स्वस्तिक करीने, अखंड यत्नथी दीपक करीने गौतमस्वामीनुं ध्यान करवुं. एनाथी महाफळनी प्राप्ति थाय छे. आ प्रमाणे आर्यसहस्तसूरिए संप्रतिराजा आगळ कह्युं अने ते राजा पण दीपालिकापर्वनी आराधनामां तत्पर थयां. बीजा व्याख्यानमां आ पर्वमां पडवे प्रातःकाळे अन्योन्य लोको जुहार करे छे तेनुं स्वरूप संप्रतिराजाए पूछयुं, तेथी आर्यसुहस्तीमहाराजे कह्युं के एक कारण ए छे के, गौतमस्वामीने केवलज्ञान उत्पन्न थयुं, तेथी नवा राजयना स्वामीनी जेम सर्व लोकोए आवीने गणधरभगवंतने वंदन कर्युं, तेथी प्रणामविधि उत्पन्न थयो अने अन्य कारण तरीके विष्णुकुमार अने नमुचिनो अधिकार कह्यो. ते उत्पात ज्यारे उपशांत थयो त्यारे नवो जन्म प्राप्त कर्यो होय तेनी जेम लोको पडवाने दिवसे वस्त्र-अन्न-पान-जुहार-गृहशोभा वगेरे महोत्सव करे छे. छेल्ले कह्युं छे के, जे साधुओनी निंदा करे छे ते नररूपे होवा छतां पण मृग-pazu ja che kalp-t.pm5 2nd proof
Page #25
--------------------------------------------------------------------------
________________ 25 ए प्रमाणे सर्वत्र ख्याति करवा माटे राजाए घरे घरे 'गोहिस' कराव्यो, ते हजु पण मरुदेशमां लोको छाणनो करे छे. आ रीते बीजा व्याख्यानमां जुहारनुं कारण बताव्युं छे. उपदेशप्रासादग्रंथमां कहेवायेल पर्वना व्याख्यानो पर्वकथासंग्रह' तरीके श्रीचारित्र स्मारकग्रंथमालाना ग्रंथांक-34 तरीके वि. सं. 2001, I. स. 1944मां प्रकाशित थयेल छे. तेमांथी आ दीपावलिकापर्वना बे व्याख्यानो लीधेल छे. [ 9 ] पाठक श्रीउमेदचन्द्रविरचित दीपामालिकाव्याख्यान H- 52मपूज्य वाचनाचार्यवर्य श्रीरामचन्द्रगणिना शिष्य पाठक श्रीउमेदचंद्रे रायमल्ल कविना प्रमोद माटे वि. सं. 1896मां जेठ सुद-13ना अजिमंगजमां आ दीपमालिका व्याख्याननी रचना करेल छे. तेनो उल्लेख व्याख्यानना अंते आ प्रमाणे छे.10 अगाउना कल्पोमां कहेल दरेक विषयो आ व्याख्यानमां आवरी लीधा छे. तेम ज अग्रहिलग्रहिलरृपनुं दृष्टांत तथा श्रीभद्रबाहुस्वामीए कहेल चंद्रगुप्त राजाने आवेला सोळ स्वप्नोनो फळादेश पण आमां कहेल छे. अवसर्पिणी काळमां थयेला दश अच्छेरा, लोको कलियुगनुं स्वरूप कहे छे तेनुं वर्णन वगेरे दरेक पदार्थोनुं वर्णन आ व्याख्यानमां आपेल छे. श्रीक्षमाकल्याणौपाध्याय विरचित श्रीसौभाग्यादिपर्वकथासंग्रह श्रीहिन्दी जैनागम प्रकाशक समिति कोटा (राजपूताना)थी वि. सं. 1990, I. स. 1933मां प्रकाशित थयेल छे. तेमांथी आ दीपमालिकाव्याख्यान लीधेल छे. [ 8 ] उपाध्याय श्रीगुणसागरगणि विरचित दीपालिकाव्याख्यान :- श्रीविधिपक्ष (अचल)गच्छना श्रीगौतमसागरमुनीश्वरना शिष्य श्रीनीतिसागरमुनीश्वरना शिष्य उपाध्याय श्रीगुणसागरगणिए (पाछळथी आचार्य बनेला श्रीगुणसागरसूरिए) वि. सं. 2105मां कच्छदेशमां जक्खउपुरमां आ दीपालिकाव्याख्याननी रचना करेल छे. तेनो उल्लेख व्याख्यानना अंते आ प्रमाणे छे.11 10. पनवसुधन्द्राब्वे (1866), ज्येष्ठमासे सित्ते वळे । चन्द्रघस्त्रे त्रयोदश्यां साध्ययोगे हितावहे ॥ 1 ॥ दीपालिपर्वणो व्याख्या, गद्यबन्धेन निर्मिता । अपशब्दाओइषश्चत्, शोधनीय: सवा बुधै: रा स्वच्छे खरतरगच्छे, श्रीसौभाग्यगणाधिपे । धर्मराज्यं कलावर्ये, प्रकुर्वति सुविस्तरे ॥3॥ वाचनाचार्यवर्यस्य, रामचन्द्रगणेर्मुदा । शिष्येणाऽऽजिमगञ्जे च, चतुर्मासीस्थितेन वै ॥ 4 ॥ पाठकोमेदचन्द्रेण, रायमल्लकवेर्मुदा । पनार्थमिवुं रम्युं, तुं शुभतराशया IIII युग्मम्। [pA030विद्दी पे] 11. वेशे वरे नवौ-पुरे धमिधनियुते । वर्द्धमानादितीर्थेशा-नेकप्रासादमण्डिते ॥ 1 ॥ kalp-t.pm5 2nd proof
Page #26
--------------------------------------------------------------------------
________________ 26 अगाउना कल्पमां कहेल दरेक विषयो आ व्याख्यानमां आवरी लीधा छे. आ व्याख्यानमां पण अग्रहिलग्रहिलनृपनुं दृष्टांत, चंद्रगुप्तराजाए पूछेला भद्रबाहुस्वामीए कहेल सोळ स्वप्नोनो फळादेश जीवितस्वामीनी प्रतिमानो संबंध लौकिकोए कहेल कलियुगना व्यपदेशथी पांचमां आरानुं स्वरूप, आ पर्वमां लोको परस्पर प्रणाम zA mATe kare che, e संप्रतिराजाना प्रश्नना उत्तरमां आर्यसुहस्तीसूरिमहाराजे कहेल विष्णुकुमार अने नमुचिनो प्रसंग वगेरे दरेक पदार्थोनुं वर्णन आ व्याख्यानमां आपेल छे. प्रस्तुत दीपालिकाव्याख्यान श्रीआर्यजयकल्याणकेन्द्र ट्रस्टथी वि. सं. 2043मां क्रमांक47 तरीके प्रकाशित थयेल छे. नवीनसंस्करण अंगे : परमपूज्य, परमाराध्यपाद रामचंद्र-भद्रंकर-कुंदकुंदसूरीश्वरजीमहाराजसाहेबना शिष्यरत्न परमपूज्य, वर्धमानतपोनिधि 100+72मी ओळीना आराधक गणिवर्य श्रीनयभद्रविजयजीमहाराजनी शुभ प्रेरणाथी उपरोक्त आठ कल्पो अने व्याख्यानोनुं आ नवीनसंस्करण पुस्तकाकारे तैयार करीने दीपालिकाकल्पसंग्रह' नामे भद्रंकरप्रकाशनथी प्रकाशित करवामां आवे छे. आ रीते दीपालिकाकल्पोनो आ संग्रह एकी साथे पुस्तकाकारे प्रथमवार प्रकाशित थई रहेल छे. प्रस्तुत नवीनसंस्करणमां 9 परिशिष्टो तैयार करेल होवाथी ग्रंथ विशेष समृद्ध बनेल छे. प्रथमपरिशिष्टमां श्रीजिनप्रभसूरिविरचित विविधतीर्थकल्पमां अपापापुरी (संक्षिप्त) कल्प क्रमांक-14 तरीके आपेल छे ते लीधेल छे. त्यारपछी परिशिष्ट 2-3-4-5मां अनुक्रमे पू. हेमचंद्रसूरिमहाराजविरचित, पू.विनयचंद्रसूरिमहाराजविरचित, पू.जिनसुंदरसूरिमहाराविरचित अने अज्ञातकर्तृक कल्पोना पद्योनो अकारादिक्रम तैयार करीने आपेल छे. परिशिष्ट 6-7मां अनुक्रमे संस्कृतकल्पोना विशेषनामो अने प्राकृतकल्पोना विशेषनामोनो अकारादिक्रम आपेल छे. परिशिष्ट-8मां pU.A. जिनसुंदरसूरिमहाराजविरचित कल्पनुं भाषांतर हीरालाल हंसराजे करेल छे ते साभार उद्धृत करीने आपेल छे. परिशिष्ट-9मां pU.A.jinasuMdarasUrimahArAjaviracita श्रीलब्धिसूरीश्वर जैनग्रंथमालाथी प्रकाशित थयेल प्रतमां पू. मुनिश्री हेमेन्द्रविजयमहाराजे संयोजित करेल भावी तीर्थंकरना नामो संबंधी विशेषविमर्श, ते अंगेना कोष्टक तथा प्रतमां टिप्पणीमां आपेल पांचमा आरा, छठ्ठा आरा वगेरे संबंधी विशेष भावोनुं निरूपण आपेल छे. प्रस्तुत प्रकाशनमां यथाशकच शुद्धिकरण माटे घणी काळजी चन्द्रशून्यखनेत्राब्दे, व्याख्यादीपालिपर्वणः । मार्गस्य कृष्णसप्तम्यां, स्वपर श्रेयसे कृता ॥ 2 ॥ मुनिमण्डलमुख्यस्य, गौतमाब्धेः शुभाज्ञया । मया नीत्यब्धिशिष्येणो-पाध्यायेन गुणाब्धिना ॥3॥ [u0 gu0vi0dI0 kalpe] kalp-t.pm5 2nd proof
Page #27
--------------------------------------------------------------------------
________________ 27 राखेल छे, आम छतां मुद्रणादिदोषथी के दृष्टिदोषथी के अनाभोगथी जे कांई क्षतिओ रही गयेल होय तेनुं मिच्छा मि दुक्कडं आपवा पूर्वक वाचकवर्ग तेनुं परिमार्जन करीने वांचे एवी खाल भलामण करुं छुं. उपकारस्मरण H आ 'dIpAlikAkalpasaMgraha'nA पुस्तकाकारे नवीनसंस्करणना प्रकाशनमां हुं तो मात्र निमित्तरूप छुं, आ नवीनसंस्करणना प्रकाशननुं सघळुं श्रेयः पूर्वना प्रकाशकोना अने संपादकोना फाळे जाय छे. आ सिवाय प्रस्तुत नवीनसंस्करणना प्रूफवांचन, माटे परमपूज्य गणिवर्यश्री नयभद्रविजयजीमहाराजसाहेब अने तेओश्रीना शिष्यरत्नोए झीणवटभरी दृष्टिए जोईने शुद्धिकरण करी आपेल छे. तथा अज्ञातकर्तृक कल्पनुं लिव्यंतर श्रुतप्रेमी सु. बाबुलाल सरेमलजीए वागडसमुदायना सा. नम्रगुणाश्रीजीमहाराज पासे करावी आपेल छे. आ सर्वना उपकारोनुं कृतज्ञभावे स्मरण करुं छुं. आ सिवाय मारी संयमसाधनामां, श्रुतसाधनामां जे कोईपण प्रत्यक्ष या परोक्ष सहायक बनी रह्या छे ते सौना उपकारोथी उपकृत होवाथी तेओनुं स्मरण करी कृतज्ञता दाखवुं छुं. सौथी विशेष आ ग्रंथ दीपालिकापर्व माटे खास उपयोगी होवाथी आ दीपालिकाकल्पसंग्रह तैयार करवा माटे 52मपूज्य गणिवर्य श्रीनयभद्रविजयजीमहाराजे मने जे शुभप्रेरणा करी अने आवां उपयोगी ग्रंथना स्वाध्यायनो जे उत्तम लाभ मने मळ्यो. चरमतीर्थाधिपति परमात्मा महावीरस्वामीना जीवनथी विशेष भावित थवानुं बन्युं, ते बदल हुं तेमनी अत्यंत RNI छुं. प्रांते अंतरनी ए ज शुभेच्छा छे के चरमतीर्थपति परमात्मा महावीरस्वामीए कठोर साधना करी चार घाती कर्मोने खपावी केवलज्ञान पामी शैलेशीकरण, योगनिरोध करी बाकीना चार अघाती कर्मोने पण खपावी निजी शुद्ध चेतनानुं प्रगटीकरण कर्युं ए ज रीते आ कल्पोना वांचन द्वारा परमात्माए भाखेला स्वप्नोना फलादेशमांथी असार वस्तुनो त्याग करी, सार वस्तु जीवनमां अपनावी साधनामार्गे आगळ वधी आपणे सौ पण निजी शुद्धचेतनानुं प्रगटीकरण करीए अने स्वरूपना भोक्ता बनी मुक्तिमहेलमां सादि अनंतकाळ वास करीए ए ज शुभकामना !! शिवमस्तु सर्वजगतः एफ-2, जेठाभाई पार्क, नारायणनगर रोड, पालडी, अमदावाद-7 पोषसुद 12+13, वि.सं. 2067, सोमवार, ता. 17-1-2011. कल्प्-t.pm5 2nd proof ... साध्वी चंदनबालाश्री
Page #28
--------------------------------------------------------------------------
________________ विषयानुक्रमणिका विषयः प्रकाशकीय संपादकीय प्रकाशननुं निवेदन ग्रंथकारनो परिचय अने प्राक्कथन संपादकीय विषयानुक्रमणिका कलिकालसर्वज्ञाऽऽचार्यवर्य श्रीहेमचन्द्रसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ श्रुतस्थविराचार्यदेवश्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः ॥ पृष्ठक्रमाङ्कः 7-8 8-11 12 13-14 15-27 28 3-46 47-68 69-86 87-122 123-138 139-146 147-170 परिशिष्टम् [1] अपापापुरी [ संक्षिप्त ] कल्पः ॥ 171 - 192 193 194-198 परिशिष्टम् [ 2 ] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥ परिशिष्टम् [3] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ 199-203 परिशिष्टम् [4] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ 204-211 परिशिष्टम् [5] अज्ञातकर्तृकदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ 212-214 परिशिष्टम् [ 6 ] दीपालिकाकल्पसंग्रहान्तर्गतसंस्कृतकल्पानां विशेषनाम्नामकाराद्यनुक्रमः ॥ परिशिष्टम् [ 7 ] दीपालिकाकल्पसंग्रहान्तर्गतप्राकृतकल्पयोविशेषनाम्नामकाराद्यनुक्रमः ॥ परिशिष्टम् [ 8 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ परिशिष्टम् [ 9 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ श्रीजिनप्रभसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ श्रुतस्थविराचार्यदेव श्रीजिनसुन्दरसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्री अज्ञातकर्तृकः दीपालिकाकल्पः ॥ श्रीलक्ष्मीसूरिविरचितं दीपावलिकापर्वव्याख्यानम् ॥ पाठक श्रीउमेदचन्द्रविरचितं दीपमालिकाव्याख्यानम् ॥ श्रीउपाध्यायगुणसागरगणिविरचितं दीपालिकाव्याख्यानम् ॥ 215-223 224-229 230-256 257-276
Page #29
--------------------------------------------------------------------------
________________ dIpAlikAkalpasaMgrahaH // D:\chandan/new/kalp-1/pm513rd proof
Page #30
--------------------------------------------------------------------------
Page #31
--------------------------------------------------------------------------
________________ कलिकालसर्वज्ञाऽऽचार्यवर्यश्रीहेमचन्द्रसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ दीपोत्सवमहिमा - सन्तु श्रीवर्धमानस्य, सुखायाङघ्रिनखाः सताम् । दर्पणाः संयमश्रीणां, पद्मरागमया इव ॥ 1 ॥ यस्येदं वर्त्तते तीर्थं, तथा सङ्घश्चतुर्विधः । यदागमानुसारेण, पुण्येषु कुरुते रतिम् ॥ 2 ॥ नृषु चक्री सुरेष्विन्द्रस्तारकेषु हिमद्युतिः । महीरुहेषु कल्पद्रुः, शैलेषु कनकाचलः ॥ 3 ॥ मन्दाकिनी स्रवन्तीषु , तेजस्विषु दिवाकरः । ओङ्कारः सर्ववर्णेषु , देवतासु हरिप्रिया ॥ 4 ॥ उच्चैश्रवास्तुरङ्गेषु , द्विरदेषु सुरद्विपः । वल्लीषु भोगिनां वल्ली, सरसीषु च मानसम् ॥ 5 ॥ तथा पर्वसु दीपाली, प्रधाना विदिता भुवि । भूष्यन्ते कटरे यस्यां, पशुगेहद्रुमा अपि ॥ 6 ॥ भूषणानि प्रभूतानि, चीवराणि वराणि च । लोकः परिदधात्यस्यां, सर्वोऽपि मुदिताशयः ॥ 7 ॥ प्रदीपपर्वणोऽस्यैव, विशेषेण प्रकाशकम् । मेया श्रीवर्धमानस्य, चरित्रं चारु रुच्यते ॥ 8 ॥ 1. श्लोकोऽयं आ प्रतिमध्ये सप्तमो दृश्यते । 2. लक्ष्मीः, इत्यर्थः । 3. नागवल्ली, इत्यर्थः । 4. दीवाली-A । 5. चीवराण्यम्बराणि आ । 6. हेमचन्द्राचार्येण, इत्यर्थः । 7. चरितं BI D:\chandan/new/kalp-1/pm513rd proof
Page #32
--------------------------------------------------------------------------
________________ 4] [दीपालिकापर्वसंग्रहः ॥ श्रीवीरचरित्रम् - श्रीवीरप्राणतस्वर्ग-पुष्पोत्तरविमानतः । च्युत्वाऽऽषाढसिते पक्षे षष्ठ्यां हस्तोत्तरेन्दुनि ॥ 9 ॥ कुण्डग्रामेऽथ सिद्धार्थ-भूपुरन्दरमन्दिरे । आगमत् त्रिशलाकुक्षौ, सरस्यां राजहंसवत् ॥ 10 ॥ [युग्मम्] सिंहो गजो वृषः श्री स्रक शशि नुर्ध्वजो घटः । सरोऽम्भोधिविमानं च, रत्नौघोऽग्निरिति क्रमात् ॥ 11 ॥ अपश्यत् त्रिशलादेवी, महास्वप्नांश्चतुर्दश । विशतो वदनाम्बुजे, प्रभौ गर्भागते निशि ॥ 12 ॥ [युग्मम्] चैत्रमासि सिते पक्षे, त्रयोदश्यां जगत्पतिम् । असूत त्रिशलादेवी, सिंहावं कनकप्रभम् ॥ 13 / / इतश्च दिक्कुमारीणामासनानि चकम्पिरे । जिनजन्मप्रभावेण, वातेनेव महीरुहाः ॥ 14 / / अवधिज्ञानविज्ञातजिनजन्ममहोत्सवाः । आजग्मुदिक्कुमार्यस्ताः सूतिकर्म च चक्रिरे ॥ 15 ॥ दत्त्वाऽवस्वापिनी देव्याः, पद्मिन्या इव शीतगुः । निधाय च तदभ्यर्णे, प्रभोः प्रतिकृति हरिः ॥ 16 ॥ जिनजन्माभिषेकाय, कृत्वोत्सङ्गे जिनाधिपम् । मेरुमूनि सुधर्मेन्द्रो, भेजे कण्ठीरवासनम् ॥ 17 ॥ 12अभिषिच्य प्रभुं तीर्थवारिभिश्चित्तहारिभिः । आनीय तत्क्षणं मातुरर्पयामास वासवः ॥ 18 / / 15 20 1. श्च्यु त्वा B । 2. हस्तोत्तरोडुनि B, F, G, H, I, L | 3. गर्भस्थिते-A, F, G, I, L I 4. माससिते B । 5. वातेनैव B, F । 6. महीरुह: B, F । वृक्षा इत्यर्थः । 7. शक्रोऽपि चलितासनः A, I । 8. स दत्त्वा स्वापिनीं A, I । 9. चन्द्र इत्यर्थः । 10. प्रभुप्रतिकृति BI द्वितीयरूपमित्यर्थः । 11. स्वर्णसिंहासनमित्यर्थः । 12. विंशतिर्भवनाधीशा द्वात्रिंशत् व्यन्तराधिपाः । दश वैमानिका इन्द्राश्चन्द्रादित्यौ तदाऽऽगताः ॥ श्लोकोऽयं केवलं A, I प्रति मध्ये 17-18 श्लोकमध्ये दृश्यते । D:\chandan/new/kalp-1/pm5\3rd proof
Page #33
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] स्वराज्यवृद्धिकरणाद्यर्थार्थं पितरौ तदा । नामधेयं विदधतुर्वर्धमान इति प्रभोः ॥ 19 ॥ 2 कथञ्चिद् गृहवासेऽस्थादष्टाविंशतिवत्सरीम् । स्मरन् स्वाभिग्रहं पूर्वं, प्रव्रज्योत्कण्ठितः प्रभुः ॥ 20 ॥ पितृव्योऽथ सुपार्योऽभूत् , भ्राताऽऽद्यो नन्दिवर्धनः । सुदर्शना स्वसा तीर्थपतेः पत्नी यशोमती ॥ 21 ॥ दुहिता महिता स्त्रीसु , बभूव प्रियदर्शना । कुटुम्बमिति वीरस्य, पवित्रं गाङ्गवारिवत् ॥ 22 / / दत्त्वा संवत्सरं दानमुक्तो लोकान्तिकामरैः । कृत्वा षष्ठं तपो देवैः कृतनिष्क्रमणोत्सवः ॥ 23 / / सहस्रवाह्यामारुह्य, शिबी चन्द्रप्रभाभिधाम् । ज्ञातखण्डवने गत्वा, सर्वसावद्यवर्जनात् ॥ 24 ॥ मार्गशीर्षाभिधे मासि, श्यामायां दशमीतिथौ । प्रव्रज्यामग्रहीदह्नश्चतुर्थप्रहरे प्रभुः ॥ 25 ॥ 10 उत्पेदे तुर्यकं ज्ञानं, जातं बहुलवेश्मनि । परमान्नेन नाथस्य, पारणं पुण्यकारणम् ॥ 26 / / गोपालाः कौशिकः शूलपाणिः सङ्गमकः सुरः । इत्यादिभिः प्रभुः ध्यानात् क्षोभ्यमानोऽपि नाक्षुभत् ॥ 27 / / 10 1. तथा आ । 2. अनन्तरं A, F, G, I, L प्रतिषु-महावीराभिधाहेतुः जैनेन्द्रस्य च कारणम् । अभूदिह यशोमत्या पाणिग्रहमहोत्सवः ॥ 20 ॥ इति दृश्यते । महावीर इत्यभिधाया हेतुः कारणमुत्पत्तिः, यशोमत्याः-यशोदायाः पाणिग्रहमहोत्सवश्च इह-अत्रान्तरे, अभूत्-संपन्नमिति भावः । B, H, J प्रतिषु - शैशवे बालकैः साकमामलकीश्रितेन च । निर्जितोऽमरस्तत्पृष्ठिघाते नीचीकृतोऽमरः ॥ 20 ॥ तथा D प्रतौ - अत्रामलकीक्रीडादि सवयोभिः सह देवेन भुजगीभूय च स्थितं तत्राऽभितो भगवान् बिम्बरूपधरं देवमारुह्य मुष्टिना आहत्य पृष्ठे वामनीचकार इत्यस्ति । 3. अष्ट A, I । 4. भ्राताथो, H, A, / 5. भगिनीत्यर्थः । 6. गङ्गा A, J । 7. तीर्थ प्रवर्त्तयेत्युक्तस्ततो F, G, I, L । 8. कृत्वाष्टमं B, J । 9. मासे B । 10. अयं श्लोकः चतुर्विंशस्थाने, चतुर्विशश्च पञ्चविंशस्थाने A, D, E, F, G, H, J, L प्रतिषु दृश्यते । 11. मध्याह्ने बहुलावासे द्वितीये दिवसे भवेत् । इति F, G, I, L प्रतिमध्ये । ब्राह्मणग्रामे इत्यर्थः A । D:\chandan/new/kalp-1/pm5\3rd proof
Page #34
--------------------------------------------------------------------------
________________ 5 10 6] एवं च तप्यमानस्य, तैपस्तस्य जिनेशितुः । सार्धद्वादशवर्षाणि ययुः पक्षाधिकानि हि ॥28॥4 ततश्च मासि वैशाखे, शुक्लायां दशमीतिथौ । चत्वारि घातिकर्माणि विलयं ययुरर्हतः ॥ 29 ॥ ऋजुवालिकानदीतीरे, श्यामाकस्य कटुम्बिनः । क्षेत्रसीमनि मध्याह्ने, शालभूमीरूहादधः ॥ 30 ॥ गोदोहिकासनस्थस्य, षष्ठभक्तविधायिनः । वर्धमानस्य सञ्जज्ञे, केवलज्ञानमुज्ज्वलम् ॥ 31॥ [युग्मम्] रजतस्वर्णमाणिक्यवप्रत्रयविराजितम् । समवसरणं चक्रुः, ततः शक्रादयः सुराः ॥32॥ 1. तपिंच् ऐश्वर्ये वा इति धातुपाठोक्तेर्दिवादावात्मनेपदीयोऽपि तप्धातुरस्ति । 2. ततस्तस्य आ । 3. च B । 4- 28 पश्चात् निम्नदर्शिताः 6 श्लोका केवलं A, I मध्ये सन्ति अन्यत्र न सन्ति । किञ्च प्रभोस्तपः संख्या त्वेकं षाण्मासिकं मतम् । साभिग्रही तु षण्मासी न्यूनाभूत् पञ्चभिर्दिनैः ॥ 1 ॥ चतुर्मास्यो नवाभूवंस्त्रिमास्यौ द्वे बभूवतुः । सार्धद्विमासके द्वे तु द्विमासक्षयणानि षट् ॥ 2 ॥ द्वे सार्धमासिके जाते मासिकान्यर्कसंख्यया । पक्षाः द्वासप्ततिश्चासन् भद्रादिप्रतिमात्रयम् ॥3॥ प्रतिमाश्चैकरात्रिक्यो द्वादशाष्टमभक्ततः । एकोनत्रिंशदधिके षष्ठानां द्वे शते मते ॥4॥ नित्यभक्तं चतुर्थं च कदाचिदपि नाऽजनि । सर्वमेव तप:कर्म जलहीनं प्रभोरभूत् ॥ 5 ॥ जातं चैकोनं पञ्चाशत् पारणाहः शतत्रयम् । द्वादशाब्दी च षण्मासी पक्षश्च छद्मनाऽजनि ॥6॥ तपोयन्त्रं त्वेदम् 1 पांच दिन न्युनतम 1 तप तप तप मासी मासी मासी दीक्षा छ मासी छ मासी च्र्र् त्रि अढी दो मासी देढ मासी मास पक्ष भद्र महाभद्र सर्वतो खमण खमण प्रतिमा प्रतिमा भद्रप्रतिमा 12 72 दिन दिन 2 दिन 9 2 2 8 6 [ दीपालिकापर्वसंग्रहः ॥ 2 सर्वाग्रं वर्ष 12 मास 6 दिन 15 4. इतश्च F । 5. चक्रुः समवसरणं A । D:\chandan/new/ kalp-1 / pm5\ 3rd proof - छट्ठ अट्टम पारणा दिन 229 12 10 दिन 349
Page #35
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [7 इन्द्रभूतिरग्निभूतिर्वायुभूतिश्च गोतमाः । व्यक्तः सुधर्मामण्डितमौर्यपुत्रावकम्पितः ॥ 33 ॥ अचलभ्रातामेतार्यप्रभासश्च पृथक्कुलाः । वीरस्यैकादशाभूवन् , गुणिनो गणधारकाः ॥ 34 / / सर्वलोकोपकाराय, त्रिलोकीतिलकः प्रभुः । विजहार धरापीठे, भव्याम्भोरुहभास्करः ॥ 35 ॥ चतुर्दशसहस्राणि, श्रमणा जज्ञिरे प्रभोः । चन्दनाद्याश्च षट्त्रिंशत् , सहस्राणि तपोधनाः ॥ 36 / / लक्षमेकोनषष्टिश्च, श्रावका: शतकादयः । अष्टादश सहस्त्राणि, लक्षाश्च श्राविकास्त्रयः ॥ 37 ॥ अथ निर्वाणसमयं, स्वस्य ज्ञात्वा जिनेश्वरः । चक्रे पुर्यामपापायां, चातुर्मासिकमन्तिमम् ॥ 38 ॥ स्वयं श्री वर्धमानस्तु , षोडशप्रहरावधि । व्याख्यां लोकोपकाराय, निर्वाणसमये व्यधात् ॥ 39 ॥ 2 अन्तिमदेशना - "पुमर्था इह चत्वारः, कामार्थों तत्र जन्मिनाम् । अर्थभूतौ नामधेयादनौ~ परमार्थतः ॥ 40 ॥ अर्थस्तु मोक्ष एवैको, धर्मस्तस्य च कारणम् । संयमादिर्दशविधः, संसाराम्भोधितारणः ॥ 41 ॥ अनन्तदुःखः संसारो, मोक्षोऽनन्तसुखः पुनः । तयोस्त्यागपरिप्राप्तिहेतुर्धर्मं विना न हि ॥ 42 ॥ मार्गं श्रितो यथा दूरं, क्रमात् पङ्गुपि व्रजेत् । धर्मस्थो घनकर्माऽपि, तथा मोक्षमवाप्नुयात्" ॥ 43 ॥ 1. गौतमाः A, BI 2. चत्तारि परमंगाणि दुल्लहाणीह जंतुणो । माणुसत्तं सुई सद्धा संजमम्मि य वीरियं ॥ 39-1 ॥ इयं गाथा A. I मध्ये अस्ति, अन्यत्र नास्ति, अस्मिन् स्थाने, प्रतौ 'पुमर्था इह' इत्यादयश्चत्वारः श्लोकाः दृश्यन्ते, anyatra na santi / D:\chandan/new/kalp-1/pm5\3rd proof
Page #36
--------------------------------------------------------------------------
________________ 8] [दीपालिकापर्वसंग्रहः ॥ स्वप्नकथनं फलादेशश्च *एवं च देशनां कृत्वा, विरते त्रिजगद्गुरौ । मण्डलेशः पुण्यपालः, प्रभुं नत्वा व्यजिज्ञपत् ॥ 44॥ स्वामिन् ! स्वप्ना मयाद्याष्टौ दृष्टास्तत्र गजः कपिः । क्षीरद्रुः काकसिंहाऽब्जबीजकुम्भाः इमे क्रमात् ॥ 45 ॥ *जीर्णशालास्थितो हस्ती, चापल्यं कुरुते कपिः । बब्बूलवृतक्षीरद्रुः, काकाश्च दीर्घिकारताः ॥ 46 ॥ 'सिंहशवमथाधृष्यमस्थाने कमलोद्भवः । ऊखरोर्व्या बीजवापः, स्वर्णकुम्भाः मलाविलाः ॥ 47 ॥ तदेषां फलमाख्याहि, भीतोऽस्मि भगवन्नहम्' / इति पृष्टो जगन्नाथो, व्याचकारेति तत्फलम् ॥ 48 ॥ 10 तुलना- * किंच उदाहरणाइं, बहुजणमहिगिच्च पुव्वसूरीहिं । एत्थं निदंसियाई, एयाई इमम्मि कालम्मि ॥ 814 ॥ किञ्चेत्यभ्युपाये, उदाहरणानि दृष्टान्ताः बहुजनमधिकृत्य बहोरसंविग्नलोकस्य प्रवृत्तिमधिकृत्य पूर्वसूरिभिः प्राक्तनाचार्यैस्त्र प्रवचने निदर्शितान्येतानि । अस्मिन् दुष्पमालक्षणे काले एतत्कालोपयोगीनीत्यर्थः ॥ 814 / / उदाहरणान्येव विवक्षुस्तावत्ततसम्बन्धमाह केणै रन्ना दिवा, सुमिणा किल दसमससमंते । भीई चरमोसरणे, तेसिं फलं भगवया सिटुं ॥ 815 ॥ केनचिदनिर्दिष्टनाम्ना राज्ञा उपलब्धा स्वप्ना निद्रायमाणावस्थायां मनोविज्ञानविकाररूपाः । किलेत्याप्तप्रवदासूचनार्थः । अष्टेतिसंख्या दुःषमसुषमान्तेऽस्यामवसर्पिण्यां चतुर्थारकपर्यवसाने । ततो जागरितस्य भीतिर्भयमुत्पन्नम् । ततोऽपि च चरमसमवसरणे कार्तिकमासामावास्यायां तस्य पृच्छतः, तेषां स्वप्नानां फलं भगवता श्रीमन्महावीरेण शिष्टं कथितमिति ॥ 815 ॥ स्वप्नानेवाह गय वाणर तरु धखे, सिंहे तह पउम बीय कलसे य । पाएणं दुस्समाए, सुविणाणिट्ठफला धम्मे ॥ 816 ॥ गजवानरास्तरवो ध्वांक्षाः सिंहस्तथा पद्मबीजानि कलशाश्चेति । प्रायेण दुःषमायां स्वप्ना एतेऽनिष्टफला धर्मे अधर्मविषय इति । अत्र च गाथायां वचनव्यत्ययः प्राकृतत्वात् ॥ 816 / / - इति updeshpde। जीर्णशाला.... . सिंहशव....श्लोकद्वयं A, I, J, L मध्ये अस्ति, अन्यत्र नास्ति । 1. कल्पद्रुमः । 2. तदाख्याहि फलं तेषां B, D, F, G, J, LI D:\chandan/new/kalp-1/pm5\3rd proof
Page #37
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] 1. गजस्वप्नफलम् - *"विवेकिनोऽङ्गिनो भूत्वा, हस्तितुल्या अतः परम् । वत्स्यन्ति श्रावकाः लुब्धाः, क्षणिकर्द्धिसुखे गृहे ॥ 49 ॥ न दौस्थ्ये परचक्रे वा, प्रवजिष्यन्त्युपस्थिते । आत्तामपि परिव्रज्यां, त्यक्ष्यन्ति च कुसङ्गतः ॥ 50 ॥ विरलाः पालयिष्यन्ति, कुसङ्गेऽपि व्रतं खलु । गजस्वप्नफलं चेदं, कपिस्वप्नफलं त्वदः ॥ 51 ॥ तुलना चलपासाएसु गया, चिट्ठति पडतएसु वि ण णिति । णितावि तहा केई, जह तप्पडणा विणस्संति ॥ 817 ॥ विरलतरा तह केई, जह तप्पडणावि णो विणस्संति । एसो सुमिणो दिट्ठो, फलमेत्थं सावगा णेया ॥ 818 ॥ विविहोवद्दवबहुला, चलंतसुहिसयणचित्तसंजोगा । चलपासायसमा खलु, गिहवासा राय ! होर्हिति ॥ 1 ॥ सण्णायगुणगणड्ढा, परदुद्धरिसा गय व्व सङ्ग्रावि । ते ऐलुद्धगिद्धा विवेयकलियावि बार्हिति ॥ 2 ॥ विसयाण कडुविवागं, अणिच्चयं जीयजोव्वणधणाण । जाणंतावि हु मोहा, निक्खमिउं नो तरिर्हिति ॥ 3 ॥ विहडंतम्मि वि विहवे, पुणो दुरासाए मोहिया धणियं । वेरग्गविप्पमुक्का, दुक्करकम्माई कार्हिति ॥4॥ निक्खमिऊण य अण्णे, घरसयणधणेसु निच्चपडिबद्धा । नीयावासविहारी, दट्ठूण य तव्विवत्तीओ ॥ 5 ॥ पडिबंधदोसओ च्चिय, मंतोसहिमूलकम्ममाईसु । सावज्जेसु पसत्ता, पायं होर्हिति चुयधम्मा ॥ 6 ॥ विरलाओ दूसमा वि, पडिबंधविवज्जिया जियकसाया । होर्हिति सुद्धचरणा, एसत्थो पढमसुविणस्स ॥ 7 ॥ इति उपदेशपदे । * [9 1. विवेकयोगाद्भूत्वापि BH । विवेकवतोङ्गिनो भूत्वा - G । 2. आत्तां दीक्षां आ आप्तामपि परिव्रज्यां-G, H, J, L । आत्तामपि परिव्रज्यां-F, I । D:\chandan/new/kalp-1 / pm5\3rd proof 5
Page #38
--------------------------------------------------------------------------
________________ 5 10] 2. वानरस्वप्नफलम् * प्रायः कपिसमा लोलपरिणामाऽल्पसत्त्वकाः । आचार्यमुख्याः गच्छस्थाः, प्रमादं गामिनो व्रते ॥ 52 ॥ ते विपर्यासयिष्यन्ति, धर्मस्थानितरानपि । भाविनो विरला एव, धर्मोद्योगपराः पुनः ॥ 53 ॥ धर्मश्लथेषु ये शिक्षां, प्रदास्यन्त्यप्रमादिनः । ते तैरुपहसिष्यन्ते, ग्राम्यैर्ग्रामस्थपौरवत् ॥ 54 ॥ इत्थं प्रवचनाऽवज्ञाऽतः परं हि भविष्यति । प्लवङ्गमस्वप्नफलमिदं, जानीहि पार्थिव ! ॥ 55 ॥ [ दीपालिकापर्वसंग्रहः ॥ * तुलना- बहुवाणरमज्झगया, तव्वसहा असुइणो विलिंपंति । अप्पाणं अण्णे वि य, तहाविहो लोगहसणं च ॥ 899 ॥ विरलाणमलिंपणया, तदण्णखिसा ण एयमसुइति । सुविणोयं यस्स उ विवाग मो णवरि आयरिया ॥ 820 ॥ 'बहुवानरेत्यादि' - चलचित्ताण सहावा, गुणतरुविहरेसु निच्चमथिराण । जै वानराण वसहा, आयरियाई भविस्संति ॥ 1 ॥ आहाकम्मुवभोगो, पडिबंधो गेहसयणसड्ढेसु । उवहिम्मि गाढमुच्छा, परोप्परासंखडं असई ॥ 2 ॥ संजमविरुद्धचेट्ठा, सव्वा दव्वत्थयाइया अहवा । असुई तेणप्पाणं, लिपिस्संती तह परं पि ॥ 3 ॥ तहियं पवत्तयंता, पक्खग्गाहेण वा विसंवाए । एवं ते हासपयं, परतित्थीणं पि होर्हिति ॥ 4 ॥ काहिंति तहा खिंसं, अन्नेसिं तप्पवित्तिविमुहाणं । पन्नविया भणिहंती, न हु दोसो एत्थ सुणहित्थं ॥ 5 ॥ कलहेमो नीइकए, दव्वत्थओ तित्थौन्नैनिमित्तं । आहाकम्मेण विणा, न गौरखं गुरुजणे होई ॥6॥ अक्खरसिक्खावणओ, किसिआरंभो न होइ सड्डाणं । वेज्जयवेज्जाईहिं, सावयरक्खा तओ तेहिं ॥ 7 ॥ एवं तु अहाच्छंदा, पायं होर्हिति निग्गुणा गुरुणो । विरला उ सुद्धसीला, बीययसुविणस्स एसत्थो ॥8॥ इति उपदेशपदे । 1. प्रमादगामिनो A, B, H, I । D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
Page #39
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] 3. क्षीरवृक्षस्वप्नफलम् - * क्षीरद्रुतुल्याः सुक्षेत्रे, दातारः शासनार्चकाः । श्रावकास्ते तु रोत्स्यन्ते, लिङ्गिभिर्वञ्चनापरैः ॥ 56 ॥ तेषां च प्रतिभास्यन्ति, सिंहसत्त्वभृतोऽपि च । महर्षयः सारमेया, इवासारमतिस्पृशाम् ॥ 57 ॥ आदास्यन्ते सुविहितविहारक्षेत्रपद्धितम् । लिङ्गिनो बब्बूलसमाः, क्षीरद्रुफलमीदृशम् ॥ 58 ॥ तुलना * खीरतरुसुहछाया, तेसिमहो सीहपोयगा बहुगा । चिट्ठति संतरुवा, लोगपसंसा तहाहिगमो ॥ 821 ॥ ते सिंखडा उपायं, सुणगा तरुवणलय त्ति पडिहासो । एसो सुमणो दिट्ठो, फलमेत्थं धम्मगच्छति ॥ 822 ॥ 'खीरतरू इत्यादि' इह खीरतरुसरिच्छा, सुसावगा पवयणुन्नैपसत्ता । गुरुवच्छला सुभणिया, उदारचित्ता महासत्ता ॥ 1 ॥ तण्णिस्साछायासुं, पसंतरूवा वसंति मुणिसीहा । उवसग्गपरीसहसज्झसुज्झिया सुट्टु सोंडीरा ॥ 2 ॥ लद्धपसंसा लोए, अहो इमे एत्थ पुन्नजम्माणो । अक्खलिओऽहिगमो, वत्थपत्तपाणासणाईण ॥3॥ सुद्धाणुट्ठाणवसा, निव्वाणफलप्पसाहगा पुव्वि । दूसमाणुभावा, होहिंति पमाइणो पायं ॥ 4 ॥ काहिंति संखडाई, न उज्जमिस्संति चरणकरणेसु । तो ते अन्ने विमुणी, होर्हिति अणाइया लोए ॥ 5 ॥ होहिंति य पाएणं, दंसणबज्झ व्व साहुपडिणीया । सड्ढावि दुव्वियड्ढा, नडिया कुग्गाहमाईहिं ॥6॥ तो दाणधम्मबुद्धि, विहणंता अप्पणो परेसिं च । वट्टिस्संति न पायं उवग्गहे तदुचियाणं पि ॥ 7 ॥ णाणलवबद्धगव्वा उत्तरपडिउत्तरेहिं गुरुवग्गं । दुव्वयणकंटियाहिं तवर्हिति परोक्खपच्चक्खं ॥ 8 ॥ D:\chandan/new/ kalp-1 / pm5\3rd proof [ 11 एवं बब्बूलसमा होहिंति । - इति उपदेशपदे । 5
Page #40
--------------------------------------------------------------------------
________________ 12] [दीपालिकापर्वसंग्रहः ॥ 4. काकस्वप्नफलम् - *धृष्टस्वभावा मुनयः, प्रायो धर्मार्थिनोऽपि हि । रंस्यन्ते न हि गच्छेषु , दीर्घिकाम्भःस्विव द्विकाः ॥ 59 ॥ ततोऽन्यगच्छकैः, सूरिप्रमुखैर्वञ्चनापरैः । मृगतृष्णानिभैः सार्धं, चलिष्यन्ति जडाशयाः ॥ 60 / / न युक्तमेभिर्गमनमिति तत्रोपदेशकान् । बोधिष्यन्ते नितान्तं ते, काकस्वप्नफलं ह्यदः ॥ 61 / / तुलना- * धंखा वावीय तडे, विरला ते उण तिसाए अभिभूया । पुरओ मायासरदसणेण तह संपयट्टंति ॥ 823 ॥ केणै कहणा णिसेहे, सद्दहणा पायसो गम विणासं । सुमिणो यं एयस्स u, विवाग मो मूढधम्मरया ॥ 824 ॥ 'धंखेत्यादि' - इह तुच्छणाणसलिला, पयईए संकडा अगंभीरा । वावि व्व दुरवगाहा, गुरुणो होहिंति णरनाह ! ॥ 1 ॥ धंख व्व तयासन्ने, अमहिच्छा चलमणा अथिरदिट्ठी । समणोवासगजइणो, सिढिलायारा चरिस्संति ॥ 2 ॥ तेसिं च केइ सविसेसधम्मतण्हालुया अविन्नाणा । कालाणुरूवकिरियं पि, नियगुरुं निग्गुणं गणिउं ॥ 3 ॥ मायण्हियासमेसुं , नियमैकप्पियगुणेसु विविहेसु । संजायभत्तिराया, पासत्थाईसु गमिहिंति ॥ 4 ॥ मज्झत्थजाणगेहिं, पण्णवियावि हु असद्दहाणे उ । ठाहिति ते य पायं, मरिहंति य धम्मजीएण ॥ 5 ॥ गुरुजणजणियावण्णा, सड्ढावि कुतित्थियाइजोएण । दंसणजीयविउत्ता, भमिहिंति भवन्नवे घोरे ॥ 6 / / अप्पा विवेयकलिया, वाविसमाण वि गुरूण आणाए । साहिस्संति सुधम्मं चउत्थसुविणप्फलं एयं ॥ 7 ॥ - इति उपदेशपदे । 1. दीर्घिकाम्भसि बर्हिका B, H, J, L । 0म्भसीव द्विका A, I । 2. काका इत्यर्थः । 3. tato'nyagacchikai: A, F, I, J, LI D:\chandan/new/kalp-1/pm5\3rd proof
Page #41
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] 5. सिंहस्वप्नफलम् - *सिंहतुल्यं जिनमतं, जातिस्मृत्याद्यनुज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥ 62 ॥ न कुतीर्थिकतिर्यञ्चोऽभिभविष्यन्ति जातुचित् । स्वोत्पन्नाः कृमिवत्, किं तु लिङ्गिनोऽशुद्धबुद्धयः ॥63 ॥ लिङ्गिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते, सिंहस्वप्नफलं ह्यदः ॥ 64 ॥ तुलना * सीहो वणमज्झम्मी, अणेगसावयगणाउले विमे । पंचत्तगओ चिट्ठ, ण य तं कोई विणासेइ ॥ 825 ॥ तत्तो कीडगभक्खणपायं उप्पादद्रुमण्णे वि । सुमिणो ति इमस्सत्थो, पवयणनिद्धंधसाईया ॥ 826 ॥ ऐसयणाणपरक्कमवित्तासियविविहकुमयमयनिवहो । कुग्गाहगयपणासी, सीहसमो एस जिणधम्मो ॥ 1 ॥ बहुविहलद्धिजुएहिं, देविंदाईहिं वंदियपएहिं । साहूहिं परिग्गहिओ, परिभूओ णेय केणावि ॥ 2 ॥ कुमयवणसंडगुविले, कुदेसणावल्लिभग्गमग्गम्मि । कुग्गाहगत्तपौरे, भरहारण्णम्मि दुसमाए ॥ 3 ॥ सो मयसीहसरिच्छो, होही वोच्छिन्न ऐसयप्पसरो । तह वि हु पुव्वगुणेहिं, न हु गम्मो खुद्दलोयस्स ॥ 4 ॥ होहिंति कीडयसमा, संपागडसेविणो दुरायारा । एत्थेव य जैगिहिणो, पवयणनिद्धंधसा खुद्दा ॥5॥ छक्कायनिरणुकंपा, कयविक्कयमंतविज्जयाईहिं । अत्थज्जणेक्करसिया, लोयावज्जणपरा पावा ॥6॥ अन्ने वि आइसद्दा, अवन्नावाउज्जुया मुणिजणस्स । समैविगप्पियकिरिया, तवस्सिणो जे अगीयत्था ॥7॥ एएहिं जणियछिद्दं, दट्टु अन्ने वि तव्विघायत्थं । वट्टिस्संति गयभया, पंचमसुविणस्स फलमेयं ॥ 8 ॥ - इति उपदेशपदे । 1. 0द्यसूचितम् A, I । 0दिकोज्झितम् B, J, H । 2. भरतावनौ A, I । 3. 0वासिते B, J, HI 'सीहो इत्यादि' - , D:\chandan/new/ kalp-1 / pm5\3rd proof [ 13 5
Page #42
--------------------------------------------------------------------------
________________ 14] [दीपालिकापर्वसंग्रहः ॥ 6. पद्मस्वप्नफलम् - *अब्जाकरेष्वम्बुजानि, सुगन्धीनि न देहिनः । धार्मिका न भविष्यन्ति, सञ्जाताः सुकुलेष्वपि ॥ 65 / / अपि धर्मपरा भूत्वा, भविष्यन्ति कुसङ्गतः । ग्रामावकरकोत्पन्नगर्दभाब्जवदन्यथा ॥ 66 ॥ कुदेशे कुकुले जाता, धर्मस्था अपि भाविनः । हीना इत्यनुपादेयाः, पद्मस्वप्नफलं ह्यदः ॥ 67 / / तुलना- * पउमागरा अ पउमा, गद्दभगजुया य चत्तणियरूवा । उक्कुरुडियाए पउमा, तत्थ वि विरला तहारूवा ॥ 827 ॥ तेवि य जणपरिभूया, सकज्जणिप्फायगा ण पाएण । सुमिणसरूवं वीणणमिमस्स धम्मम्मि पच्चत्ता ॥ 828 ॥ 'पउमागरा इत्यादि' - एत्थ य सहावविमलाणि, सीलसुरभीणि अप्पसत्ताणि । सिरधारणोचियाई, तियसाण वि पउमकप्पाइं ॥ 1 ॥ धम्मियजणपत्ताई, तयागरा उग्गभोगमाईणि । उत्तमकुलाणि अहवा, सागेयपुराइनयराणि ॥ 2 ॥ दूसमवसेण होही न, धम्मपत्ताण तेसु उप्पत्ती । गद्दभगविब्भमाणं, सबलसहावाण वा भावो ॥ 3 / / ताणि वि न नियं रूवं, धरिहिंति जहुत्तलिंगमेत्तं पि । उक्कुरुडियासरिच्छं, पंतकुला अहव पच्चंता ॥ 4 ॥ धम्मत्थिनरा तेसुं , वक्कजडा मंदबुद्धिणो पायं । होहिति अप्पछंदा, गुरुलाघवणाणपरिहीणा ॥ 5 ॥ थेवा पसंतरूवा, गुरुजणबहुमाणिणो असढसीला । मैमंतो सक्किरिया, विरियणुरूवं जैस्संति ॥ 6 ॥ सुहसीलथूलमइणा, जणेण पाएण ते वि परिभूया । साहिस्संति न सुगई, अणुसैगव्वाइदोसेहिं । 7 / / एत्थम्मि अप्पतरगा, सद्धम्माराहगा भविस्संति । छट्ठसुविणस्स एसो, परूविओ तुम्ह भावत्थो ॥ 8 ॥ - इति उपदेशपदे । 1. अथाकरे B । 2. 0न्धीनि च A, B, F, H, I । 3. स्वकुलेष्वपि-A, F, G, I । 4. भूता A, F, II D:\chandan/new/kalp-1/pm5\3rd proof
Page #43
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] 7. बीजस्वप्नफलम् - *यथा फेलायाबीजानि, बीजबुद्ध्योखरे वपेत् । तथा वप्स्यन्त्यकल्पानि, कुपात्रे कल्पबुद्धितः ॥ 68 ॥ यद्वा घुणाक्षरन्यायात्, पुरा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं, वपेत् क्षेत्रे निराशयः ॥ 69 ॥ अकल्पान्तर्गतं कल्पमज्ञात्वा श्रावकास्तथा । पात्रे दानं करिष्यन्ति, बीजस्वप्नफलं ह्यदः ॥ 70 ॥ तुलना - 'बीएस इत्यादि ' * / बीएसु करिसगो कोई, दुव्वियड्डो त्ति जत्तओ कि बीजे ति अबीजे वि य, पैरैय तहा अखित्तेसु ॥ 829 ॥ अवणेइय तं मज्झे, विरलं बीयं समागयंपीहं । सुमित इमस्सत्थो, विण्णेओ गमणपत्ताई ॥ 830 ॥ किसिकम्मसमो सुरनरभोगफलो सुद्धदाणधम्मुत्थ । करिसगसमा य पहुणो, छित्ताई सुद्धपत्ताई ॥ 1 ॥ बीयाणि पुणो णायागयाओ आहारौवहिवसहीओ । उग्गमउप्पायणएसणाहिं णियमा विसुद्धा ॥ 2 ॥ दुसमा दायारो, सबुद्धिबहुमाणिणो अगीया य । दुवियड्डुकरिसगा इव, न सुद्धदाणे रमिस्संति ॥ 3 ॥ धरिहिंति पक्खवायं, आहाकम्माइ दोसम्म । पौरम्मि मणुन्नम्मि, दाणाम्मि अ बीयकप्पम्मि ॥4॥ वियरिस्संति तयं पुण, छक्कायविराहणापसत्तेसु । निक्कारणपडिसेविसु, ऊसरसरिसेसुं पत्तेसु ॥ 5 ॥ सुद्धं पि घयगुलाई, काउं ओगाहिमाइरूवेण । दाहिंति तुच्छबीया, मिच्छावच्छल्लतत्तिल्ला ॥6 ॥ अहव तिलभूमिगावी जुत्तहलाईणि पावहेऊणि । पायं दाहिंति जणा, सारंभाऽबंभयारीणं ॥ 7 ॥ [ 15 सुद्धविवेगा विरला, जहागमं दाणधम्मववहारे । वट्टिस्संति सरूवं, सत्तमसुविणस्स निद्दिनं ॥ 8 ॥ इति उपदेशपदे । 1. तथा B । 2. फलाद्य0 - H, J । 3. यथा A, B, E, F, G, H, I, J, L / 4. पात्रदानं B । D:\chandan/new/kalp-1 / pm5\3rd proof 5
Page #44
--------------------------------------------------------------------------
________________ 16] [दीपालिकापर्वसंग्रहः ॥ 8. कुम्भस्वप्नफलम् - *क्षमादिगुणपद्माङ्काः, सुचरित्राम्बुपूरिताः । रहस्थाः भाविनः कुम्भाः इव स्तोका महर्षयः ॥ 71 / / श्लथाचारचरित्राश्च, कलशा मलिना इव । यत्र तत्र भविष्यन्ति, बहवो लिङ्गिनो पुनः ॥ 72 ॥ समत्सराः करिष्यन्ति, कलहं च महर्षिभिः । उभयेषामपि तेषां, साम्यं लोके भविष्यति ॥ 73 / / तुलना- * कलसा य दुहा एगे, पासाओवरि सुहा अलंकरिया । अण्णे पुण भूमीए, वाडाओ गालिसयकलिया ॥ 831 ॥ कालेण दलणपागं, समभंगुप्पाय दट्ठमप्पाणं । सुमिणसरूवं राया, अबंभसाहू य एसत्थो ॥ 832 ॥ 'कलसा येत्यादि' - कम्ममलहरणपच्चलचलणजलाधारभूयनेवच्छा । दुसमद्धाए जइणो, कलस व्व दुहा भविस्संति ॥ 1 ॥ एगे विसुद्धसंजमपासाओवरि सुहा जणाणंदा । उवसमपउमपिहाणा, तवसिरिसिरिखंडचच्चिक्का ॥ 2 ॥ विविहगुणकुसुममालालंकियमंगल्लभूइसत्तिल्ला । सुहगुरुआणाथालीसु , संठिया णाणकंतिल्ला ॥ 3 ॥ अन्ने पमायमहियलखुत्तंगा भग्गसुद्धवयकन्ना । अयसोगालिविलित्ता, पायडाइयारपंकंका ॥ 4 ॥ ते वि पुण कालदोसा, उग्घाडमुहे वि भासकिरियाए । दट्ठण उवरिमावि हु , तेसिं दोसे पयासेंता ॥ 5 ॥ खावेंता निययगुणे, कलहंता गरुयमच्छरामरिसा । टलिऊण संजमाओ, आणाथालीसु परिभट्ठा ॥ 6 / / पडिहिंति ताण उवरिं, तुल्लगुणट्ठाणजोगओ पायं । दोग्गइ अबोहिरूवं, भंगं च समं लहिस्संति ॥ 7 ॥ उप्पइऊणं विरला. सगई जाहिंति जे उ चरणजया । अट्ठमसुमिणस्स इमो, भणिओ नरनाह ! गब्भत्थो ॥ 8 ॥ उप्पाय दट्ठमप्पाणमेयवक्कस्स पुण इमो अत्थो । अप्पाणं थोवाणं उप्पाओ राइणा...(णेओ?) ॥ 9 ॥ गाथाक्षरार्थस्तु भाष्यानुसारेण विज्ञेय iti । D:\chandan/new/kalp-1/pm513rd proof
Page #45
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] गीतार्था लिङ्गिनश्च स्युः, साम्येन व्यवहारिणः । जनेन ग्रहिलेनेवाऽग्रहिलो ग्रहिलो नृपः ॥ 74 / / कुवृष्टिन्यायः "तथा हि पृथिवीपुर्यां, पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो, निधानं बुद्धिसम्पदः ॥ 75 / / कालं तेनागमिष्यन्तं, पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेवोऽभिधानेन, नैमित्तिकवरोऽवदत् ॥ 76 / / मासादनन्तरं मेघो, वर्षिता तज्जलं पुनः । यः पास्यति स सर्वोऽपि, ग्रहग्रस्तो भविष्यति ॥ 77॥ कियत्यपि गते काले, सुवृष्टिश्च भविष्यति । पुनः सज्जाः भविष्यन्ति, तत्पयःपानतो जनाः ॥ 78 / / राज्ञे मन्त्री तदाचख्यौ, राजाऽप्यानकताडनात् । आख्यापयज्जने वारिसङ्ग्रहार्थमथाखिले ॥ 79 ॥ सर्वोऽपि हि तथा चक्रे, ववर्षोक्तेऽह्नि चाम्बुदः । कियत्यपि गते काले, सङ्ग्रहीताम्बु निष्ठितम् ॥ 80 / / इत्थं लोकोत्तरे दुष्षमायां निगुणं बहुजनमाश्रित्य ज्ञातान्यभिहितानि, लोकेऽपि निजशैल्या कलियुगमाश्रित्य ज्ञातान्तराणि परैः प्रतिपादितानि दृश्यन्ते । कूवावाहाजीवण तरुफलवह गाविवच्छिधावणया । लोहिविवज्जयकलमल, सप्पगरुडपूजपूजाओ ॥ 833 ॥ 'कूपेत्यादि' कूपावाहाजीवनं कूपेनावाह उपजीविष्यते । तथा तरुफलवहति तरूणं, उवासगावि दुसमाए । पडिकूलाणावि तेर्सि इयरे काहिंति अणुवित्तिं ॥ 10 ॥ गुणरहियाप्पसत्ता, पायडदोस त्ति दीणयं पत्ता । जुत्तमजुत्तं तेसिं, बहु मन्निस्संति ववहारं ॥ 11 ॥ बहुकम्मरया एवं, सुणगा होहिंति धम्मगच्छावि । थोवा पुव्वुत्तगुणा, उभए वि य तैयसुविणत्थो ॥ 12 ॥ - इति उपदेशपदे । 1. ग्रथिलेनेवाऽग्रथिलो ग्रथिलो B, E, F, H, I, J, L | 2. तदाचख्ये B, H, J । 3. राजाऽथानक A, G, I । 4. 0मथादिशत् E, F, G, H, J, LI D:\chandan/new/kalp-1/pm5\3rd proof
Page #46
--------------------------------------------------------------------------
________________ 18] [दीपालिकापर्वसंग्रहः ॥ अक्षीणसङ्ग्रहाम्भस्को, राजामत्यौ तु तौ विना । नवाम्बु लोका: सामन्तप्रमुखाश्च पपुस्ततः ॥ 81 ॥ तत्पानात् ग्रेहिलाः सर्वे, ननृतुर्जहसुर्जगुः । स्वैरं चिचेष्टिरेऽन्यत्र, विना तौ राजमन्त्रिणौ ॥ 82 ॥ राजामात्यौ विसदृशौ, सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं, ग्रहिलौ राजमन्त्रिणौ ॥ 83 ॥ अस्मद्विलक्षणाचाराविमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥ 84 / / मन्त्री ज्ञात्वेति तन्मन्त्रं, नृपायाख्यन्नृपोऽवदत् । आत्मरक्षा कथं कार्या, तेभ्यो वृन्दं हि राजवत् ॥ 85 ॥ मन्त्र्युचे ग्रहिलीभूय, स्थातव्यं ग्रेहिलैः सह । त्राणोपायो न कोऽप्यन्य, इदं हि समयोचितम् ॥ 86 / / कृत्रिमं ग्रहिलीभूय, ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते, रक्षन्तौ निजसम्पदम् ॥ 87 / / ततः सुसमये जाते, शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् , स्वस्था मूलप्रकृतिधारिणः ॥ 88 ॥ एवं च दुःषमाकाले, गीतार्था लिङ्गिभिः सह । सदृशीभूय vaya'nte भाविसुसमयेच्छवः" ॥ 89 ॥ इति श्रुत्वा स्वप्नफलं, पुण्यपालो महामनाः । प्रबुद्धः प्राव्रजत् तत्र, क्रमान्मोक्षमियाय च ॥ 90 ॥ भाविकालनिरूपणम् - इत्युक्तवन्तं श्रीवीरं, गौतमो गणधारकः । 'पप्रच्छ केवलादित्यं, किं कुत्रोच्छेदमेष्यति' ॥ 91 ॥ 10 1. च । / 2. ग्रथिला: B, F, J, L । तत्पानादिव ग्रथिला: G। 3. असौ श्लोक: G मध्ये नास्ति । 4. ग्रथिलीभूय B । 5. ग्रथिलैः B । 6. ग्रथिलीभूय B । 7. वत्स्यन्ति A, C, E, F, G, I, LI vaya'nti-J / 8. स्वसमये0 A, C, II (72) 9. गणभृद्वरः । 10.91 तथा 92 मध्ये - अथेन्द्रभूतिः श्रीवीरं नत्वाऽप्राक्षीत् कृताञ्जलिः । एष्यत्कालस्वरूपं तु शलाकापुरुषान्वितम् ॥ 103 ॥ अयं श्लोकः, केवलं A, I madhye'sti / 20 D:\chandan/new/kalp-1/pm5\3rd proof
Page #47
--------------------------------------------------------------------------
________________ [19 दीपोत्सवकल्पः ॥ ] मम निर्वाणतो मुक्ति, वर्षंआदशभिः स्फुटम् । गौतमोऽथ सुधर्मा हि, गन्ता विंशतिवत्सरैः ॥ 12 ॥ वत्सराणां चतुःषष्ट्या, मुक्ति जम्बूर्गमिष्यति । उच्छित्तिं केवलज्ञानं, समं तेनैव यास्यति ॥ 93 / / उत्सन्ने केवले भावी, न मन:पर्ययोऽपि हि । पुलाकलब्धिश्च न वाऽवधिश्च परमो न हि ॥ 94 / / क्षपकोपशमश्रेण्यौ न च, नाऽऽहारकं वपुः । नैवाभूज्जिनकल्पोऽपि संयमत्रितयं तथा ॥ 95 ॥ 1. उच्छिन्ने A, D, C-211 / 2. पुलाकलब्धिर्भविता न पुनः परमावधिः । / A, न चावधिः ॥ 210॥ C । 3. जिनकल्पो न हि न हि B, C ॥211 / / 4.95 तः 96 मध्ये आ म्ध्ये। अस्मन्निर्वाणतो यश्चतुर्वषैः सप्ततिभिर्बुवम् । अस्मत् स्वयम्भवं बिम्बमुपकेशाभिधे पुरे ॥ 103 / / प्रासादे हयुहडश्रेष्ठी कारिते स्थापयिष्यति । श्रीमद्रत्नप्रभाचार्य प्रभावकशिरोमणिः ॥ 104 / / इमौ द्वौ संस्कृतश्लोकौ तथा च एते प्राकृतसप्तश्लोकाः आ मध्ये सन्ति, अन्यत्र न सन्ति । सिज्जंभवेण विहियं दसयालिअट्ठनवै(98)वरिसेहि सत्तरिसए (170) अ थक्का चउपुव्वा भद्दबाहुम्मि ॥ 105 / / तुर्दिसु थूलभद्दे दोसयपनरेहिं (215) पुव्वाणुओगो सुहममहापाणाणि य, आइमसंघयणसंठाणा ॥ 106 / / पणचुलसीइसु (584) वैरे दसपुव्वा अद्धकीलिसंघयणं छस्सोलेहि (616) अ थक्का दुब्बलए सड्ढनवपुव्वा ॥ 107 / / छव्वाससएहिं नवुत्तरेहिं (609) तैआ सिद्धिं गयस्स वीरस्स । रहवीरपुरे नयरे खमणा पाखंडिआ जाया ॥ 108 / / तह गद्दभिल्लरज्जस्स, छेअगो कालगायरिओ तेवन्नचउस्सएहिं (453) गुणसयकलियो पहाजुत्तो ॥ 109 / / तेणौअनवसएहिं (993) समैक्कं तेहिं वद्धमाणाओ पज्जोसवणचउत्थी, कालगसूरीहि तो ठविआ ॥ 110 / / षड्भिर्वर्षशतैर्विशत्यधिकैर्मम मोक्षतः । पुरादिषु गृहे वासं श्रीआर्यर्षिः करिष्यति ॥ 111 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #48
--------------------------------------------------------------------------
________________ 5 10 15 20] जंम्बूशिष्यः प्रभवश्च, भविता सर्वपूर्वभृत् । शय्यम्भवस्तु तच्छिष्यो, द्वादशाङ्गी भविष्यति ॥ 96 ॥ दशवैकालिकग्रन्थं, स्रक्ष्यत्युद्धृत्य स श्रुतात् । तस्य शिष्यो यशोभद्रो, भविता सर्वपूर्वभृत् ॥ 97 ॥ सम्भूत-भद्रबाहू च, तच्छिष्य सर्वपूर्विणौ । मम निर्वाणतो वर्षशतसप्ततिके गते ॥ 98 ॥ ततो भद्रबाहुर्गणधरो देवलोकं गमिष्यति । स्थूलभद्रोऽथ सम्भूताऽन्तेवासी सर्वपूर्वभृत् ॥ 99 ॥ शकटालात्मजः शीललीलोन्मालिमहायशाः । अर्थतोऽन्त्यचतुःपूर्वव्युच्छेदोऽस्मिन् भविष्यति ॥ 100 ॥ महागिरि - सुहस्त्याद्या, वज्रान्ता दशपूर्विणः । ततः परं भविष्यन्ति मत्तीर्थस्य प्रभावकाः ॥ 101 ॥ षड्भिर्वर्षशतैर्विंशत्यधिकैर्मम मोक्षतः । ग्राममध्ये गृहेवासं करिष्यन्त्याऽऽर्यसूरयः ॥ 102 ॥ त्रिनवत्यधिकैर्वर्षशतैर्नवमितैस्तथा । आचार्या कालिकाह्वाना भविष्यन्तीन्द्रवन्दिताः ॥ 103 ॥ [ दीपालिकापर्वसंग्रहः ॥ वीरजिणा पुव्वगयं सव्वं पि गयं सहस्सवरिसेहिं । सुन्नमुणिवेअजुत्तो (470) विक्कमकालो उ जिनकाला ॥ 112 ॥ 1. नवतितमतः नवनवतितमपर्यन्तं श्लोकाः A, C मध्ये न सन्ति । D प्रतौ गद्यपद्यरूपेण पाठभेदः तत्स्थले दृश्यते । आ मध्ये 102 श्लोकस्यान्तिमं चरणं "पुरादिषु गृहेवासं श्री आर्यर्षिः करिष्यति," इति दृश्यते । 2. 0भवोऽपि D । 3. ततो भद्रबाहुगणधरः स्वर्गे गतः । D । 4. H, B अतिरिक्तप्रतिमध्ये श्लोकोऽयं नास्ति । 5. अर्थतः, महागिरिः E, F, G, H, I, J, K / 6. षड्वर्षशतैर्विंशत्यधिकैः श्रीमहावीरनिर्वाणात् गृहे ग्रामे वासः आर्यसूरिः करिष्यति D । 7. J, L मध्ये एवं दृश्यते चतुःशतेषु वर्षाणां गतेषु सप्ततावपि । भूपतिर्विक्रमादित्यो, मन्निर्वाणाद्भविष्यति ॥ 1 ॥ उज्जयिन्या प्रभुः सोऽपि, मन्त्रसिद्धो महीपतिः । कृत्वाऽनृणां भुवं, स्वस्य वत्सरं वर्त्तयिष्यति ॥ 2 ॥ D:\chandan/new/kalp-1 / pm5\ 3rd proof
Page #49
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] ते च पर्युषणापर्व चतुर्थ्यां पञ्चमीदिनात् । कारणादानयिष्यन्ति सर्वाचार्यानुमाननात् ॥ 104 ॥ सप्तत्या सहिते वर्षचतुःशतमिति क्रमात् । विक्रमादित्य इत्याख्यख्यातो राजा भविष्यति ॥ 105 ॥ उज्जयिन्याः प्रभुः सोऽपि मन्त्रसिद्धो हि विक्रमः । कृत्वाऽनृणां भुवं, स्वस्य वत्सरं वर्त्तयिष्यति ॥ 106 ॥ पञ्चत्रिंशत् समधिके वत्सराणां शते ततः । उज्जयिन्यां शकाः स्वस्य वर्त्तयिष्यन्ति वत्सरम् ॥ 107 ॥ पञ्चाशीत्यधिकैर्वर्षशतैः पञ्चभिर्विक्रमात् । महाप्रभावकः सूरिर्हरिभद्रो भविष्यति ॥ 108 ॥ सत्सप्तत्यधिकैर्वर्षशतैर्द्वादशभिर्जनाः । युगप्रधानो भविता, बप्पभट्टिर्मुनीश्वरः ॥ 109 ॥ आमभूपस्तदादेशान्मद्विम्बं गोपपर्वते । कारयिष्यति सार्धाभिस्तिसृभिः स्वर्णकोटिभिः ॥ 110 ॥ 6 *अस्मन्निर्वाणतो वर्षशतैः षोडशभिः पुनः । नवषष्टिश्च यास्यन्ति हेमसूरिर्भविष्यति ॥ 111 ॥ तथा E, F, G मध्ये त्वेवं दृश्यते . चतुःशतसप्तत्यधिके विक्रमादित्य उज्जयिन्या प्रभुः सोऽपि मन्त्रसिद्धो महीपतिः ॥1॥ श्लोकोऽयं केवलं B, H मध्येऽस्ति । 1. श्लोकोऽयं केवलं H, B मध्ये अस्ति । 2 महीपतिः B, D । 3. पञ्चविंशत् D । 4. समधिकैः B । 5. पञ्चभिरुद्भूतः । विक्रमानेहससूरि B, H । पञ्चभि: विक्रमकालाद् हरिभद्रसूरिर्महाप्रभावको भविष्यति ॥ D । 6. 110-111 मध्ये श्लोकद्वयमिदमुपलभ्यतेशतैर्नवोत्तरैः षड्भिः, वर्षाणां मम निवृत्तेः । भाविन्याशाम्बरोत्पत्तिरथवीराभिधे पुरे ॥ 1 ॥ D, H छव्वाससएहिं नवुत्तरेहिं तया सिद्धि गयशरीरस्स बोडियाण, दिट्ठि रहवीरपुरे समुप्पन्ना ॥ 2 ॥ D, E, F, J, L. तुलना - * पुन्ने वाससहस्से सयम्मि वरिसाण नवनवई । काले एम्हाहि कुमारनरिंदो तह विक्कमरायसारिच्छो ॥ 1 ॥ B, H. [ 21 D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof 5 10 15
Page #50
--------------------------------------------------------------------------
________________ 10 22] [दीपालिकापर्वसंग्रहः ॥ भूपः कुमारपालाख्यो, हेमसूरिगुरोर्गिरम् । निशम्य भविता श्राद्धः, सम्प्रतिप्रतिमो गुणैः ॥ 112 ॥ राजा कुमारपालोऽथ, कारयिष्यति मेदिनीम् । उत्तुङ्गगिरिशृङ्गाभजिनप्रासादमण्डिताम् ॥ 113 ॥ भो भव्याः श्रूयतां सम्यक् पञ्चमारप्रभावतः । नाना भेदा भविष्यन्ति, ममापि खलु शासने ॥ 114 / / मत्तीर्थे वर्तमानानां, मदेकागमपाठिनाम् । नानाविधानि वतिनां, भवितारो मतान्यहो ॥ 115 ॥ 2स्वाम्याख्यान्मम निर्वाणादतीतैर्वत्सरैस्त्रिभिः । सार्धाष्टमाससहितैः, पञ्चमारः प्रवेक्ष्यति ॥ 116 / / 3 1. श्लोक112 तथा 113मध्ये G. L. प्रतयोः इमे चत्वारः श्लोकाः कथञ्चित् पाठभेदेन दृश्यन्ते - राजा कुमारपालाख्यः, चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ 1 ॥ स महात्मा दानयुतः धर्मवीरः प्रजा निजाम् । ऋद्धि नेष्यति परमां पितेव परिपालयन् ॥ 2 ॥ पराक्रमेण धर्मेण दानेन च दयाऽऽज्ञया । अन्यैश्च पुरुषगुणैः सोऽद्वितीयो भविष्यति ॥ 3 ॥ स कौवेरीमातुरष्कमौद्रिमत्रिदशापगाम् । दक्षिणाविन्ध्यपश्चिमावाधि साधयिष्यति ॥ 4 ॥ 2. श्लोकोऽयं F मध्ये नास्ति । 3. तथा 116-117 मध्ये चत्वारः प्राकृतश्लोकाः सन्ति कलहकरा डमरकरा, असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा, दससु वि खित्तेसु सयराहं ॥ 1 ॥ ववहारमंततंताइएसु निच्चुज्जुआण य मुणीणं । गलिहंति आगमत्था, अत्थलुद्धाण तद्दियहं ॥ 2 ॥ उवगरणवत्थपत्ताइआण वसहीण सड्याणं च । झुज्झिस्संति कएणं, जह नरवइणो कुडुंबीणं ॥ 3 ॥ बहवे मुंडे अप्पे समणा होहंति गुणसयाइन्ना । बलवंता मिच्छनिवा, अप्पबला हिंदुअनरिंदा ॥ 4॥ B, C, D madhye na santi / D:\chandan/new/kalp-l/pm5\3rd proof
Page #51
--------------------------------------------------------------------------
________________ [23 दीपोत्सवकल्पः ॥ ] कल्किस्वरूपम् - मन्निर्वाणाद् गतेष्वब्दशतेष्वेकोनविंशतौ । चतुर्दशाब्द्यां च म्लेच्छकुले चैत्राष्टमीदिने ॥ 117 / / विष्टौ भावी नृपः कल्की, स रुद्रोऽथ चतुर्मुखः । नामत्रयेण विख्यातः, पाटलीपुरपत्तने ॥ 118 / / 1. 117 तथा 118 श्लोकमध्ये अधो प्रदर्शितसंस्कृतगद्यभाग: आ मध्येऽस्तिएके त्वाः "श्रीवीरात् 19028 वर्षेषु पञ्चसु मासेषु च गतेषु कल्की भावी" इति । अम्हं निव्वाणाओ गोयम ! वासाण सहस्स दो एवं तह । विक्कमकालाओ पनरसतीसम्मि तस्संतो ॥ तत्पित्रादिजन्मसमयादि चैवम्- पाटलीपुरे यशगृहे यशोदाकुक्षौ जयसंवत्सरे चैत्राष्टम्यां जयश्रीदिने रात्रिमध्याह्ने तस्यावतरणम् । ततस्त्रयोदशमासानन्तरं चैत्रशुक्लाष्टम्यां विष्टौ निशीथसमये मकरलग्ने वहमाने मङ्गलवारे, अश्लेषाप्रथमपादे राशि नवभागीकृत्य षष्ट्यांशे कर्कस्थिते चन्द्रे ऐन्द्रयोगे चतुर्मुखस्य जन्म भविष्यति । स त्रिहस्तोच्चः । कपिलकेशलोचनस्तीक्ष्णस्वरः । अदृष्टपृष्टलाञ्छनो महविद्योधुरो । विशालहृदयो गुणशीलोज्झितः । ततस्तस्य जन्मतः पञ्चमीवर्षे जठरापत् । सप्तमे वैश्वानरापत् । एकादशमे महाद्रव्यसम्पत् । अष्टादशे वर्षे कात्तिकमासे शुक्लपक्षे प्रतिपदि शनौ स्वातिनक्षत्रे तुलस्थे चन्द्रे नन्दिदिने बवकरणे सिद्धवेलायां रावणमुहूर्ते महाराजरुद्रस्य पट्टाभिषेको भावी । तस्य तुरङ्गमो अदन्तः कुन्ती दुर्वाकः । खड्गो दैत्यसूदनः किरीटो मृगाङ्गः । पादकटके सूर्यशशिनौ । धवलगृहं त्रैलोक्यसुन्दरम् । बद्धस्वर्णदानतो । विक्रमसंवत्सरमुत्थापयित्वा स्वीयं संवत्सरं स्थाप्यिस्स्य्ति। ___ ततः एकोनविंशे वर्षे भरतार्द्ध विग्रहाकुलं करिष्यति । सार्धविंशतितमे वर्षे अर्बुदसत्कखर्परराजदुहितृपाणिग्रहणं विधास्यति । ततोऽन्या राज्यो बहुतरा भविष्यन्ति । दत्तविजयमुञ्जा पराजिताख्याः पुत्राः । ततो बृहत्पाटलीपुरे कल्किनो राजधानी भविष्यति । पाटलीपुरस्य कल्किपुरमिति नाम भावि । दत्तस्य राजधान्यां राजगृहस्य दत्तपुरमिति । विजयस्य राजधान्या अणहिल्लपुरपाटणकस्य विजयपुरं (नाम) चेति । मुञ्जस्याऽवन्तिवर्धनदेशमर्पयिष्यति । अपराजितस्य अपरं च देशं कल्किराज्यसमये पृथिवी क्षत्रियाणां म्लेच्छानां च रुधिरेण स्नानं करिष्यति । तस्य भाण्डागारे नवनवतिस्वर्णकोट्यः । चतुर्दशसहस्रगजाः हस्तिनीनां सार्धचतुःशतानि सप्ताशीतिलक्षाश्वाः । पदातयः पञ्चकोट्यः । इतरजनसंख्या नास्ति । पञ्चासत्तमवर्षे वामजङ्घादक्षिणकुक्ष्योः प्रहारौ भविष्यतः । मन्निर्वाणाद् द्विवर्षसहस्रान्ते भाद्रशुक्लाष्टमी दिने रखौ ज्येष्ठाभे शक्रचपेटया पञ्चत्वं कल्किनः । / केवल: J प्रतौ पाठोऽयमसम्पूर्णः कथञ्चित् पाठभेदेन दृश्यते । D:\chandan/new/kalp-1/pm5\3rd proof
Page #52
--------------------------------------------------------------------------
________________ 24] [दीपालिकापर्वसंग्रहः ॥ तंदा च मथुरापुर्यामकस्माद्रामकृष्णयोः । निपतिष्यत्यायतनं, वाताहतजरद्रुवत् ॥ 119 ॥ क्रोधमानमायालोभा, सदा काष्ठे घुणा इव । नैसर्गिका भविष्यन्ति, तस्मिन् क्रूरतराशये ॥ 120 ॥ 2 चौरा राजविरोधो, राड्भयं गन्धरसक्षयः । दुर्भिक्षमीत्यवृष्टी च, भविष्यन्ति तदा खलु ॥ 121 ॥ कुमारोऽष्टादशाब्दानि, तावन्त्येव च डामरी । ततः परं प्रचण्डात्मा, राजा कल्की भविष्यति ॥ 122 / / 1. तदा कल्कीजन्मनि संपन्न इत्यर्थः । 2. 120-121 मध्ये श्लोकोऽयमवलोक्यते तदा कषायाश्चत्वारो वृद्धिमेष्यन्ति भुव्यपि । मतं गजा इव वनं जनं नेष्यन्ति च क्षयम् ॥ 1 ॥ 3. श्लोकोऽयं B.H मध्ये नास्ति । 4. इत्थं चायं कल्की आ अष्टादशाब्दी कुमारत्वेऽवसत् , तावन्त्येव च वर्षाणि डामरी-चौरा राजविरोधो....इति श्लोकोक्तो महाविप्लवोऽभवत् । ततश्च अष्टादशेऽब्दे कल्की राजा बभूवेति पूर्वोक्तार्थस्यानुवादकोऽयं श्लोकः । 5. श्लोक116अनन्तरं F मध्ये संस्कृतप्राकृतमिश्रितपाठः किञ्चिदशुद्धरूपेण एवमधिकं दृश्यते । मम सिद्धिगयस्स पुणो, पालयराया अवन्तीनयरीए होही । तं रयणीस्विय सट्ठि-वासाई पुहईवई ॥ 1 ॥ एतत् अङ्कतोऽपि दृश्यते । पालकराज्यं वर्ष 60 / नवनन्दराज्यं वर्ष 155 / मोरीयवंश 108 / पुष्पमित्रवंश 30 / बलमित्र भानुमित्र वर्ष 60 / सामीवाहनवर्ष 40 / गर्दभिल्लवर्ष 17 / एवं जिनसंवत्सरो 86 / सुन्नमुणिवेयजुत्तं विक्कमकालाओ जिनकालम् । संजाते विक्रमराज्यवर्ष 135 / शाकसंवत्सर 605 उभयं विक्रमशतसंवत्सरमिलने वर्षत 814 ततो वनराजराज्यं वर्ष 60 योगराज वर्ष 10 रत्नादित्य वर्ष 4 वैरसिंह वर्ष 11 खिमराजवर्ष 30 चामुण्डराज वर्ष 26 अगडराजवर्ष 26 / भूयडवर्ष 16 / चापोत्कटानां राज्यमेवं वर्ष 166 / ततः सोलंकीय श्रीमूलराजवर्ष 85 / चामुण्डराजवर्ष 12 / वल्लभराजमास 6 / दुर्लभराट वर्ष 12 / भीमवर्ष 40 तत्र महं. नेडविमस्तौ अमात्यौ कर्णदेवराज्यं वर्ष 30 / तत्र महं. श्री आणंदधवलौ अमात्यौ । श्रीजयसिंहदेवराज्यं वर्ष 46 / कुमारपालदेव राज्यं 30 मास 6 / अजयदेव वर्ष 3 तत् पुत्रः लघुमूलराजराज्यं वर्ष 2 तत् पुत्रः भीमदेवराज्यं वर्ष 63 मास 6 / 1234 वर्षे चैत्र सुद 15 तत्पुत्रतिहुअणपालदेवराज्यं वर्ष 3 एवं 261 / अनन्तरं राज्यं क्रमेण श्रीवीरतीर्थकरनिर्वाणवर्धमानसंवत्सर 860 तथा D:\chandan/new/kalp-1/pm5\3rd proof
Page #53
--------------------------------------------------------------------------
________________ [25 दीपोत्सवकल्पः ॥ ] जनानामाददानः स्वं, नि:स्वं विश्वं करिष्यति । ज्वलता ज्वलनेनैवं, तृणशून्यं वनं यथा ॥ 123 / / अतिवृष्ट्या खनन्तः, क्ष्मां जलदा निधिसङ्गतम् । धनं प्रकाशयिष्यन्ति, तस्य कोशाभिवृद्धये ॥ 124 / / नगरे पर्यटैस्तत्र, पञ्चस्तूपान्निरीक्ष्य सः । परिप्रक्ष्यति पार्श्वस्थान् , 'कैरेते कारिता' ? इति ॥ 125 / / कथयिष्यन्ति तेऽप्येवं, 'पुरासीद्विश्वविश्रुतः । नन्दनामक्षितिपतिः, धनैर्धनदसन्निभः ॥ 126 / / हिरण्यमस्ति स्तूपेषु , तेनेह निहितं बहु । नादातुं तत् क्षमः कोऽपि बभूव पृथिवीपतिः' ॥ 127 / / कल्किराजस्तदाकर्ण्य, भूरिलोभो निसर्गतः । खानयिष्यति तान् स्तूपान् , हिरण्यं च ग्रहीष्यति ॥ 128 / / सर्वतोऽपि पुरं तच्च, सोऽर्थार्थी खानयिष्यति । अखिलांश्च महीपालांस्तृणवद् गणयिष्यति ॥ 129 / / कल्किना खान्यमानायास्तदा च स्वपुरावने । नाम्ना लवणदेवी गोरुत्थास्यति शिलामयी ॥ 130 / / चतुष्पथेऽवस्थिता सा, भिक्षार्थमटतो मुनीन् । तत्प्रातिहार्याच्छृङ्गाग्रभागेनोद्घट्टयिष्यति ॥ 131 / / विक्रमसंवत्सर 1301 उभयराज्यं जाते 1771 / एवं काले प्रवर्तमाने नर्मदातटे सोलंकीयवंशे श्रीविसलदेव नामा महाराजाधिराजो भविष्यति । ततः श्री विसलदेवराट् अभिषेकं सं. 1301 वर्षात् कलङ्कीजन्म अर्वाक् तिष्ठति वर्ष 143 (1431) / एवं जिननिर्वाणदिनात् सं. 1698 कल्कीराजा कुमारावस्था वर्ष 14 अनन्तरं कल्कीराजा भविष्यति । कल्की राज्यं वर्ष 72 / सर्वायुः 86 / सर्वाङ्कमिलने वर्षसहस्र 2000 / एतत् भस्मकग्रहप्रमाणम् । अनन्तरं कल्कीपुत्रो दत्तो राजा भविष्यति । सम्यक्त्वधरो । prmshraavko। दिने दिने जिनबिम्बं प्रतिष्ठाकयभोजनं करिष्यति । तस्य पुत्रो जितशत्रुराजा तस्य तु मेघघोषनामा पुत्रो एवं अन्यान्यराजवंशे अपश्चिमो विमलवाहनो राजा भविष्यति । वर्ष 21000 / 1-2. एतौ श्लौको केवलं आ मध्ये स्तः । 3. केनैते |C94 ॥ 4. स्वेन आ । 5. सोऽर्थार्थः A । D:\chandan/new/kalp-1/pm513rd proof
Page #54
--------------------------------------------------------------------------
________________ 5 10 15 20 26] [ दीपालिकापर्वसंग्रहः ॥ स्थविराश्च वदिष्यन्ति, 'भाविनं सूचयत्यसौ । जलोपसर्गमत्यन्तं, तत् क्वापि व्रजतान्यतः ' ॥ 132 ॥ श्रुत्वा तत् क्वापि यास्यन्ति विहारेण महर्षयः । अन्ये तु भक्तवस्त्रादिलुब्धा वक्ष्यन्त्यदः खलु ॥ 133 ॥ कालात् कर्मवशाद्भावि, शुभं वा यदि वाऽशुभम् । कस्तन्निषेधयितुमलम्भुष्णुर्जिष्णुरपि स्वयम् ॥ 134 ॥ 2 ततः पाखण्डिनः सर्वान्, कल्की याचिष्यते करम् । ते च तस्मै प्रदास्यन्ति सारम्भाः संपरिग्रहाः ॥ 135 ॥ 'अन्यैः पाखण्डिभिर्दत्तः, करो यूयं न दत्थ किम्' ? | इति ब्रुवाणो लुब्धात्मा, स साधूनमपि रोत्स्यति ॥ 136 ॥ साधवस्तं वदिष्यन्ति, 'राजन् ! वयमकिञ्चनाः । भिक्षाभुजो धर्मलाभं, विना किं दद्महे तव' ? ॥ 137॥ पुराणेषूक्तमस्त्येवं ब्रह्मनिष्ठांस्तपोधनान् । रक्षंस्तत्पुण्यषष्ठांशभाग्भवेदवनीपतिः ॥ 138 ॥ अस्माद्दुष्कर्मणस्तस्माद्विरमावनिशासन ! / व्यवसायोऽशुभायायं पुरे राष्ट्रे च सर्वथा ॥ 139 ॥ एवं मुनिवचः श्रुत्वा, कल्की कोपिष्यति द्रुतम् । उद्भृकुटिः करालास्यः कृतान्त इव भीषणः ॥ 140 ॥ किमरे ! मर्त्तुकामोऽसि, मर्त्याधममुनीनपि । याचसेऽर्थं वक्ष्यतीति ततस्तं पुरदेवता ॥ 141 ॥ देवतावचसा तेन, सिंहनादेन दन्तिवत् । भीतः कल्की नतिपूर्वं तान् साधून् क्षमयिष्यति ॥ 142 ॥ भविष्यन्ति च भूयांसस्तदोत्पाता भयङ्कराः । अन्वहं कल्किराजस्य नगरक्षयसूचकाः ॥ 143 ॥ 1. तत् केऽपि ॥ C92 ॥ 2. श्लोकोऽयं सर्वास्वपि प्रतिषु 133 वर्णयुक्तो दृश्यते । 3. ते सारम्भपरिग्रहाः ॥ 898 ॥ 4. रोत्स्यते B, C, D । 5. साधवस्ते B । 6. ध्रुवम् ॥ 99 ॥ 7. नगरक्षयकारिण: A, BI D:\chandan/new/ kalp-1 / pm5\3rd proof
Page #55
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [27 अहोरात्रान् सप्तदश, वर्षिष्यत्यथ वारिदः । गङ्गाप्रवाहश्चोद्धृत्य, तत्पुरं प्लावयिष्यति ॥ 144 / / तत्राचार्यः प्रातिपदः कोऽपि सङ्घजनोऽपि च । पूर्लोकः कोऽपि कल्की च स्थास्यन्ति स्थलमूर्धनि ॥ 145 / / गङ्गाप्रवाहपयसा, परितोऽपि प्रसारिणा । यास्यन्ति निधनं सद्यो, बहवो पुरवासिनः ॥ 146 / / जलोपसर्गे विरते, नन्दद्रव्येण तेन तु । कल्किराजः पुनरपि, करिष्यति नवं पुरम् ॥ 147 ॥ भविष्यन्त्यायतनानि, विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दाः, सस्यनिष्पत्तिकारणम् ॥ 148 / / द्रव्येण कुम्भलाभेऽपि, सस्यं न क्रेष्यते जनः । पञ्चाशदब्दीमेवं च, सभिक्षं भावि कल्किनि ॥ 149 / / आसन्नमृत्युभूयोऽपि, कल्कीपाखण्डिनोऽखिलान् । त्याजयिष्यति लिङ्गानि, व्यपद्रोष्यति चोच्चकैः ॥ 150 ॥ ससङ्गं च प्रातिपदं, न्यस्य गोवाटके तदा । याचिष्यते स भिक्षायाः, षष्ठं भागं दुराशयः ॥ 151 ॥ सङ्घः शक्राराधनाय, कायोत्सर्ग करिष्यति । शासनदेव्यो वक्ष्यन्ति, कल्किन् ! क्षेमाय न ह्यदः ॥ 152 ॥ सङ्घस्य कायोत्सर्गानुभावेन चलितासनः । वृद्धद्विजवपुर्भूत्वा, शक्रस्तत्रागमिष्यति ॥ 153 ॥ महासिंहासनासीनं, कल्किनं पर्षदि स्थितम् । शक्रो वक्ष्यति 'किं न्वेते, निरुद्धाः साधवस्त्वया' ? ॥ 154 / / कल्की भाषिष्यते शक्रं, 'मत्पुरे निवसन्त्यमी । न मे करं तु यच्छन्ति, भिक्षाषष्ठांशमप्यहो ! ॥ 155 ॥ पाखण्डाः करदाः सर्वे, ममाभूवन्नमी पुनः । दुर्गवीवबलाद्दोग्धुं , निरुद्धास्तेन वाटके' ॥ 156 / / 1. वर्षिष्यति च कालेऽब्द: C-107 / 2. द्रम्मेण C-108, B, D । 3. व्युपद्रोष्यति B, C-109 / 4. kintveti A, C-113 / 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #56
--------------------------------------------------------------------------
________________ 28] [दीपालिकापर्वसंग्रहः ॥ तं जल्पिष्यति 'शक्रोऽपि. नैतेषामस्ति किञ्चन । भिक्षांशमपि दास्यन्ति न कस्यापि कदाप्यमी ॥ 157 ॥ 2 भिक्षुभ्यो याच्यमानस्त्वं, भिक्षांशं लज्जसे न हि ? / तन्मुञ्चामूनन्यथा ते भाव्यनर्थो महान् खलु' ॥ 158 / / कुप्यन्नितिगिरा कल्की, वदिष्यत्यररे ! भटाः ! / कण्ठे धृत्वा द्विजममुमपसारयत द्रुतम्' ॥ 159 ॥ इत्युक्ते कल्किनं कल्कपर्वतं पाकशासनः । चपेटाताडनात् सद्यो, भस्मराशीकरिष्यति ॥ 160 / / षडशीतिं वत्सराणामायुः सम्पूर्य कल्किराट् । नारको नरकावन्यां, दुरन्तायां भविष्यति ॥ 161 / / अनुशिष्याऽऽर्हतं धर्मं, दत्ताख्यं कल्किनः सुतम् । राज्ये निवेश्य वन्दित्वा, सद्धं शक्रो गमिष्यति ॥ 162 ॥ 10 1. असौ श्लोक: A, B मध्ये नास्ति । 2. 157 तथा 158 मध्यस्थिता अधोदर्शिताः षट्श्लोकाः केवलं आ प्रतौ दृश्यन्ते अन्यत्र न सन्ति । जल्पिष्यति सुरेशस्तं मुनीन् भूपाल ! पालय । ये त्वां पुण्यषडंशेन सर्वदाप्युपकुर्वते ॥ 168 ॥ सारम्भाभूपपाखण्डास्त्वया स्वैरं विडम्बिताः । भिक्षामात्रभुजो नामी युक्ताः पीडयितुं तदा ॥ 169 ॥ भिक्षांशमपि दास्यन्ति न कस्यापि कदाचन । भिक्षुभ्यो याचमानं स्वं भिक्षांशं लज्जसे न हि ॥ 170 / / अध:कृतं तपस्तेजः किञ्चानर्थाय जायते । दहत्येव हि धातारं, दीपवतिरधोमुखी ॥ 171 / / पर्यन्तं विरसादस्मात्ततो हि त्वं दुराग्रहात् । निवर्तस्व प्रवर्तस्व, पथि न्याय्ये जिजीविषुः ॥ 172 / / मुक्तारम्भममत्वानां, नैतेषामस्ति किञ्चन । तन्मूञ्चामूनन्यथा ते, भाव्यनर्थो महान् खलु ॥ 173 / / 3. असौ श्लोक: A, B मध्ये नास्ति । D:\chandan/new/kalp-1/pm5\3rd proof
Page #57
--------------------------------------------------------------------------
________________ [29 दीपोत्सवकल्पः ॥ ] पितुः पापफलं घोरं, शक्रशिक्षां च संस्मरन् । दत्तः करिष्यति महीमर्हच्चैत्यविभूषिताम् ॥ 163 / / पञ्चमारकपर्यन्तं, यावदेवमतः परम् । प्रवृत्तिजिनधर्मस्य, भविष्यति निरन्तरम् ॥ 164 ॥ 2 पञ्चमारकभरतक्षेत्रस्थितिनिरूपणम् - इदं हि भरतक्षेत्रं, ग्रामाकरपुराऽऽकुलम । धनधान्याञ्चितमर्हत्कालेऽभूत्स्वर्गसन्निभम् ॥ 165 / / ग्रामा नगरवत्स्वर्गसमानि नगराणि च । कुटुम्बिनो नृपसमा, नृपा वैश्रमणोपमाः ॥ 166 / / आचार्याश्चन्द्रमास्तुल्याः, पितरो देवतासमाः । श्वश्रुश्च जननीकल्पाः, श्वशुराः पितरोपमाः ॥ 167 / / सत्यशौचपरो धर्माऽधर्मज्ञो विनयप्रियः । गुरुदेवार्चकः स्वस्त्रीसन्तुष्टश्च सदा जनः ॥ 168 ॥ अर्घति स्म च विज्ञानं, विद्याशीलं कुलं तथा । परचक्रेतिदस्युभ्यो, नाऽभूगीन करोऽपि च ॥ 169 / / अर्हद्भक्ताश्च राजानोऽवगीताश्च कुतीर्थिकाः । बभूवुरुपसर्गादीन्याश्चर्याणि दशापि च ॥ 170 / / 15 1. श्लोकसंख्या 163 तथा 164मध्ये निम्नोद्धताः त्रयः श्लोकाः केवलं आ प्रतौ सन्ति, अन्यत्र न सन्ति । सद्वासप्ततिवर्षायुस्तत्पुत्रो जितशत्रुराट् । तत्सूनुर्मेघघोषाख्यो नृपः धर्मपरायणः ॥ 1 / / भावि महानिशीथं न, कल्किनोऽनन्तरं किल । भस्मकापगमे देवैरपि स्वं दर्शयिष्यति ॥ 2 ॥ विद्या मन्त्रा अपि स्तोकजापादपि स्वसिद्धिदा । भविष्यन्त्यवधिज्ञानजातिस्मृत्यादयो मनाक् ॥ 3 ॥ 2. श्लोकोऽयं F, J मध्ये नास्ति । 3. श्लोकोऽयं E प्रतौ नास्ति । 4. स्वस्त्रुश्च जननीतुल्याः श्वशुराः पितृसन्निभाः । C-126 जननीकल्पाः आ । 5. तदा C-127 / 6. ईतिरुपद्रवः । 7. दस्युभ्योऽभून्न भीन करो नवः ॥ C-128 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #58
--------------------------------------------------------------------------
________________ 30] [दीपालिकापर्वसंग्रहः ॥ अतः परं दुःषमायां, कषायैर्लुप्तधर्मधीः । भावी लोकोऽपमर्यादोऽत्युदकक्षेत्रभूरिव ॥ 171 ॥ 1 यथा यथा यास्यति च, कालो लोकस्तथा तथा । कुतीथिमोहितमतिर्भाव्यहिंसादिवर्जितः ॥ 172 ॥ ग्रामाः श्मशानवत्प्रेत-लोकवन्नगराणि च । कुटुम्बिनश्चेटसमा, यमदण्डसमा नृपाः ॥ 173 ॥ लुब्धा नृपतयो भृत्यान् , ग्रहीष्यति धनं निजान् । तद्धृत्याश्च जनमिति, मात्स्यो न्यायः प्रवर्त्यति ॥ 174 / / येऽन्त्यास्ते भाविनो मध्ये, ये मध्यास्तेऽन्तिमाः क्रमात् । देशाश्च दोलायिष्यन्ते, नावोऽसितपटा इव ॥ 175 / / चोर्याच्चोराः पीडयिष्यन्त्युर्वी भूपाः करेण तु । श्रेण्यो भूतग्रहप्राया, लुञ्चालुब्धा नियोगिनः ॥ 176 / / भावी विरोधो स्वजनैर्जन: स्वार्थकतत्परः । परार्थविमुखः सत्यलज्जादाक्षिण्यवजितः ॥ 177 / / गुरून्नाराधयिष्यन्ति शिष्याः शिष्येषु तेऽपि हि । अतो ज्ञानोपदेशं न, प्रदास्यन्ति कथञ्चन ॥ 178 / / एवं गुरुकुलवासः, क्रमादपगमिष्यति । मन्दा धी विनी धर्मे, बहुसत्त्वाकुलाः च भूः ॥ 179 / / न साक्षाद्भाविनो देवा, विमस्यन्ते सुताः पितॄन् । सीभूताः स्नुषा श्वश्रूः कालरात्रिसमाः पुनः ॥ 180 / / दृग्विकारैः स्मितैर्जल्पैविलासैरपरैरपि । वेश्यामनुकरिष्यन्ति, त्यक्तलज्जाः कुलस्त्रियः ॥ 181 / / 15 20 1. श्लोकसंख्या 171 तथा 172मध्ये आ प्रतौ श्लोकोऽयं दृश्यते । यथा - तिरस्कार्य पुरस्कार्य नृणां भावी विपर्ययः । अस्वस्था भाविनो देशाः कृतपापा इवाङ्गिनः ॥ 1 ॥ A-191 / अन्यत्र नास्ति । 2. A, E मध्ये नास्ति । 3. एकव्यापारवन्त इत्यर्थः । श्रेणीभूत0 इति संभाव्यते । 4. विरोधी स्वार्थे ॥ 136-C । / 5. श्रुतज्ञानोपदेशं न ॥ 136-C । / 6. सहोदरा AI D:\chandan/new/kalp-1/pm5\3rd proof
Page #59
--------------------------------------------------------------------------
________________ [31 दीपोत्सवकल्पः ॥ ] श्रावकश्राविकाहानिश्चतुर्धाधर्मसंक्षयः । साधूनामथ साध्वीनां, पर्वस्वप्यनिमन्त्रणम् ॥ 182 / / कूटतुला कूटमानं, शाठ्यं धर्मेऽपि भावि च । सन्तो दुस्थीभविष्यन्ति, सुस्थास्यन्ति च दुर्जनाः ॥ 183 / / मणिमन्त्रौषधितन्त्रविज्ञानानां धनायुषाम् । फलपुष्परसानां च रूपस्य वपुरुन्नतेः ॥ 184 / / धर्माणां शुभभावानां, चान्येषां पञ्चमे ह्यरे । हानिर्भविष्यति ततोऽप्यरे षष्ठेऽधिकं पुनः ॥ 185 / / क्रमादेवं हीयमाणे, पुण्ये काले प्रसर्पति । धर्मे धी विनी यस्य, सफलं तस्य जीवितम् ॥ 186 / / 1. धर्मे च B, D । 2. खलु B, C-144, D । 3. छन्दोदृष्ट्या , हीयमाणे क्रमादेव अथवा क्षीयमाणे क्रमादेव, इति पाठो योग्यः प्रतिभाति । किन्तु सर्वासु प्रतिषु उपरितनपाठः दृष्यते । 4. क्षीयमाणपुण्ये ॥ C-145 / 5. अतः परं A, I प्रतिमध्ये अत्र 0....0 मध्ये दशितः शुद्धाशुद्धरूपः पाठः अधिक: दृश्यते तस्य A. श्री जिनप्रभसूरिविरचितदीपोत्सवकल्पपत्र52 तः 55 सत्केन पाठेन सह तुलना कार्याः । 0 / एयं च दुसमासमयविलसियं लोइया वि कलिकालव्ववएसेणं पन्नवंति, जहा पुव्वि किल दावरजुगुप्पन्नेणं रन्ना जुहुट्ठिलेणं रायवाडिगएणं कत्थ वि वच्छिआए हिटे गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं ति रन्ना दियवरा पुट्ठा किमेयं ति? तेहुत्तं, देव ! आगमिणो कलिजुग्गस्स सूयगमेअं इमस्स अब्भुअस्स फलमिणं, कलिजुगे अम्मापियरो कन्नयं कस्स वि रिद्धिमन्तस्स दाउ तओ उवजीविस्संति । तत्तो दविणगहणाइणा ॥ 1॥ तओ अग्गओ चलिएणं रन्ना सलिलवीसालिअवालुआए रज्जुओ वलंता केवि दिट्ठा । खणेण ताओ रज्जुओ वायाइ संजोएण मुसुमूरिआ । तत्थ वि पुढे दिएहिं निवस्सुत्तं । जं दविणं किच्छवित्तीए लोआ विढविस्संति तं कलिजुगे चोरग्गिदंडाइएहिं विणस्सिस्सई ॥ 2 ॥ पुणरवि अग्गओ आवाहाओ पलुट्ठिअं जलं कूवे पडन्तं दट्टण पुढे दिएहिं वुत्तं । देव ! जं दव्वं जणो किसिवाणिज्जाइएहिं उववज्जिही तं सव्वं राउले गच्छहित्ति । अन्नजुगे रायाणो नियदव्वं दाउं जणं सुट्टिअं अकरिंसु ॥ 3 ॥ अग्गओ चंपयदुमस्स छत्तायारस्स सुगंधसुमहिअस्स वि जणाऽकयपूअस्स । समीदुमस्स कयवेइआबंधस्स मंडणगंधमल्लगीअनट्टाइणा जणपूइअस्स य एगत्थ दिट्ठस्स फलं विप्पेहिं वुत्तं । जहा गुणवंताणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणाणं पाविट्ठाणं पूआ इड्डी अ भविस्सइ ॥ 4 ॥ पुणो अग्गओ सुहमछिद्दबद्धवालग्गालंबणेणं अन्तरिक्खट्ठिअं सिलं दट्रण पटे इहिं सिटुं विप्पेहिं जहा कलिजुगे सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो D:\chandan/new/kalp-1/pm5\3rd proof
Page #60
--------------------------------------------------------------------------
________________ 32] [ दीपालिकापर्वसंग्रहः ॥ धम्मो पयट्टही परं तत्तिअस्स वि धम्मस्स माहप्पेणं कंचि कालं निरिस्सइ लोओ तम्मि वि तुट्ठे सव्वं बुड्डिस्सइ । इत्यादि 108 दष्टान्तैर्महाभारते कलिस्थितिरुक्ता ॥5॥ सुहमाइदुपसहंता तेवीसुदएहिं चउजुअ दुसहसा । एगावयारिसुचरणा समयविऊं पभावगा य जुगपवरा ॥ 6 ॥ इयसुहमजंबू तब्भवसिद्धा एगावयारिणो सेसा । सड्ढदुजोअणमज्झे जयंतु दुब्भिक्खडमरहरा ॥7॥ जुगप्पहाणसमाणा एगारसलक्खसोलससहस्सा । सूरी उ हुंति अरए पंचमए जाव दुप्पसहो ॥8॥ पंचम अरम्मि पणपन्नलक्ख पणपन्नसहस्सकोडीणं । पंचसयकोडिपन्ना नमामि सुचरणसयलसूरी ॥ 9 ॥ तित्तीसं लक्खाओ चौरसहस्साउ चउसयाई च । इगनवै दूसमाए सूरीणं मज्झिमगुणाणं ॥ 10 ॥ पंचावन्नाकोडी पंचावन्नाइ सयसहस्साइं । पंचावन्नसहस्सा पंचसया चेव पणसीया ॥ 11 ॥ इत्येतेऽधमसूरयः । यदुक्तम्-तीआणागयकाले केई होहंति गोयमा ! सूरी । जेसिं नामग्गहणे निअमेणं होइ पच्छित्तम् ॥12॥ पंचावन्नाकोडी लक्खाणं हुंति तह सहस्साणं । चउवन्नाकोडिसया चोआलीसा य कोडीओ ॥ 13 ॥ इत्युपाध्यायवाचनाचार्यसंख्या । तह सत्तरिकोडिलक्खा नवकोडिसहस्स कोडिसयमेगं । इगवीसकोडि सयलक्ख सट्ठि सहस्सा सुसाहूणं ॥ 14 ॥ समणीण कोडिलक्खा दस नवकोडिसया बारकोडीओ । छप्पनलक्ख बत्तीससहस्स एगूण दुन्नि सया ॥15॥ इति साध्व्यः ॥ एककोटिरेकादशलक्षाः षोडशसहस्रा उत्तमनृपसंख्या । तह सोलकोडिलक्खा तियकोडीसहस्स तिन्निकोडिसया । सत्तरकोडी चुलसीलक्खा सुसावगाणं तु ॥ 16 ॥ पणतीसकोडिलक्खा सुसाविआ कोडिसहसबाणउई । पणकोडिसया बत्तीसकोडि तह बारसब्भहिआ ॥17॥ सप्तकोटिलक्षषट्पञ्चाशत्सहस्रा मध्यमगुणनृपाः । अह सग्गचुओ सूरी दुप्पसहो साहुणी अ फग्गुसिरी । नाइलसड्डो सड्डी सच्चसिरी अंतिमो संघो ॥ 18 ॥ D:\chandan/new/ kalp-1 / pm5\ 3rd proof
Page #61
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [33 विमलवाहन इति राट् , मन्त्री च सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥ 19 / / दसवेयालिअजिअकप्पाऽऽवस्सयाणुओगदार । नंदिधरो सययं इंदाइनओ छठुग्गतवो दुहत्थतणू ॥ 20 ॥ गिहिवयगुरुत्तबारसचउचोवरिसो कयट्ठमो अंते । सोहंमि सागराउ हौं तओ सिज्झही भरहे ॥ 21 ॥ एयं सुअसूरिसंघधम्मो पुव्वण्हे छिज्झिही अगणि सायं । निवविमलवाहणसुमुहमंतिनयधम्म मज्झण्हे ॥ 22 / / एतस्य स्थाने F, G, H, J, L मध्ये कथंचित् क्रमभेदेन संस्कृतप्राकृतमिश्रितः शुद्धाशुद्धरूपेण अधोदर्शितपाठ: दृश्यते । जा दुप्पसहो सूरी, होहिंति जुग्गप्पहाण आयरिया । अज्जसुहम्मप्पभिई, चौरहिया दुन्नियसहसा ॥ 1 ॥ जुगप्पहाणसमाणे एगारस्सलक्ख सोलससहस्सा । सूरीउ होति अरए पञ्चमए जाव दुप्पसहो ॥ 2 ॥ पञ्चावन्नाकोडि पञ्चावन्नाई सयसहस्साई । पञ्चावन्नसहस्सा पञ्चसया चेव पणसीया ॥ 3 ॥ एतेऽधम्मा । तेत्तिसलकखाओ चउसहस्साओ चउसयाई च । ईगनवई दुसमाए सूरीणं मज्झिमगुणाणं ॥ 4 ॥ पञ्चावन्नाकोडि लकखाणं होंति तह सहस्साणं । चउवन्नकोडिसया चउआलिस्सा य कोडीओ ॥ 5 ॥ इति स्वाध्यायवाचनाचार्यसंख्या । सत्तरिकोडिलक्षा नवकोडिसहस्र कोडिशत एककोडिलक्ष सविसहस्र ॥ इति साधुस्ण्ख्या। दशकोडाकोडि छनवईकोडि बारकोडिशत बत्तीसलाख नवाणवईसहस्र एकशतं । / इति साध्वीसंख्या । एकाकोडि अगियारलाख सोलहसहस्र ॥ इति उत्तमनृपसंख्या । एककोडी कोडिलक्ष सट्ठिकोडाकोडिं चौरासिलाख चउणवईसहस्र नवशतनवई । / इति श्रावकसंख्या । कोडिलक्ष बावनकोडिसहस्र बत्तीसकोडिशत पञ्चकोडि पञ्चसहस्र ॥ इति श्राविकासंख्या । D:\chandan/new/kalp-1/pm513rd proof
Page #62
--------------------------------------------------------------------------
________________ 34] [दीपालिकापर्वसंग्रहः ॥ अन्तिमश्रीसङ्घस्य स्थिति: आचार्यो दुःप्रसहाऽऽख्यः, फल्गुश्रीरिति साध्व्यपि । श्रावको नागिलो नाम, सत्यश्री श्राविका पुनः ॥ 187 / / विमलवाहन इति राणमन्त्री सुमुखाभिधः । अपश्चिमा भाविनोऽमी दुःषमायां हि भारते ॥ 188 / / रनिद्वयप्रमाणाङ्गा, विंशत्यब्दायुषश्च ते । / तपो दुःप्रसहादीनां, चतुर्णां षष्ठमुत्कटम् ॥ 189 ॥ दशवैकालिकभृद्यः, स चतुर्दशपूर्वभृत् । प्रबोधयिष्यति सङ्घ, तीर्थं दुःप्रसहावधि ॥ 190 / / tato'gviya'te धर्मो, धर्मो नास्तीति यः पुनः । वदिष्यति स सङ्घन, कर्त्तव्यः सङ्घतो बहिः ॥ 191 / / द्वादशाब्दी गहे नीत्वाष्टाब्दी दष्प्रसहो व्रते । पर्यन्तेऽष्टमभक्तेन, सौधर्मं कल्पमेष्यति ॥ 192 / / पूर्वाह्नेऽथ चारित्रस्य, समुच्छेदो भविष्यति । मध्याह्न राजधर्मस्यापराह्ने जातवेदसः ॥ 193 ॥ 6 इत्थं च दुःषमा वर्षसहस्राण्येकविंशतिः । एकान्तदुःषमाकालोऽप्येवम्मानो भविष्यति ॥ 194 / / षष्ठारकस्य स्थितिः धर्मतत्त्वे प्रणष्टेऽथ, हाहाभूतो भविष्यति । पशुवन्मातृपुत्रादिव्यवस्थावजितो जनः ॥ 195 / / परुषाः पांशुभूयांसोऽनिष्टा वास्यन्ति वायवः । दिशश्च धूमायिष्यन्ति, भीषणाश्च दिवानिशम् ॥ 196 ॥ इन्दुः स्रक्ष्यत्यतिशीतं, तप्स्यत्ययुष्णमर्यमा । अतिशीतोष्णाभिहतो, लोक: क्लेशमवाप्स्यति ॥ 197 / / 15 1. श्लोकोऽयं आ मध्ये नोपलभ्यते । 2 श्लोकोऽयं आ मध्ये नोपलभ्यते । 3. मन्त्री च B, D । 4. 0पूर्ववित् |C-149 / 5. vaya'ti B, C, D | 6. 193अनन्तरं दृश्यमानोऽयं श्लोक: अन्यत्र नास्ति । वासाण वीससहस्सा नव सय तिम्मास पंचदिणपहरा । इक्का घडिआ दोपल अक्खरैगुआल जिणधम्मो ॥ 23 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #63
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [35 वर्षिष्यन्ति तथाम्भोदास्तथा वास्यन्ति वायवः । तप्स्यत्यर्कस्तथा सर्वं, यथा भस्म भविष्यति ॥ 198 ॥ तदा च विरसा मेघाः, क्षारमेघाम्लमेघकाः । विषाग्न्यशनिमेघाश्च वर्षिष्यन्त्यात्मसन्निभम् ॥ 199 / / येन भावी कासः श्वासः, शूलं कृष्टं जलोदरम् । ज्वरः शिरोत्तिरन्येऽपि, मनुष्याणां महाऽऽमयाः ॥ 200 / / दुःखं स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनारामलतातरुतृणक्षयः ॥ 201 ॥ वैताढ्यऋषभकूटगङ्गासिन्धुर्विमुच्य च । समीभविष्यत्यखिलं गिरिगर्त्तापगादिकम् ॥ 202 / / अङ्गारमर्मराभा भूर्भष्मरूपा भविष्यति । कदाचिद्धूलिबहुला, कदाचित्सान्द्रकर्दमा ॥ 203 / / रत्निमानाः पुरुषाङ्गा, दुर्वर्णा निष्ठरोक्तयः । रोगार्ताः क्रोधना उच्चघाटाश्चिपटनासिकाः ॥ 204 / / निर्लज्जा वस्त्ररहिता, भविष्यन्ति नराः स्त्रियः । आयुर्विशतिरब्दानि नृणां स्त्रीणां तु षोडश ॥ 205 / / गर्भं वक्ष्यति षड्वर्षा, स्त्री दुःखप्रसवा तदा । स्थविरा षोडशाब्दा च, भूयिष्ठसुतनप्तृकाः ॥ 206 / / भाविनो बिलवासाश्च, गिरौ वैताढ्यनामनि । द्वासप्ततिर्नद्यभयतटभष बिलानि त ॥ 207 / / कूले कूले कूलिनीनां, बिलानि नव तत्र च । तिर्यञ्चस्तु भविष्यन्ति, बीजमात्रतयैव हि ॥ 208 / / पललाहारनिरता, नृशंसा निर्विवेककाः । तदानीं च भविष्यन्ति, मनुष्याद्या अशेषतः ॥ 209 / / तदा रथपथमात्रं, गङ्गासिन्धुनदीजलम् । प्रवक्ष्यति चलन्मत्स्यकच्छपादिभिराचितम् ॥ 210 / / 1. श्लोकोऽयं B, C, D मध्ये नास्ति । 2. श्लोकोऽयं B, D प्रतिषु न दृश्यते । 3. रत्निमानपुरुषाङ्गः । C-161 / 4. च आ । 5. रावृत्तम् A I D:\chandan/new/kalp-1/pm5\3rd proof
Page #64
--------------------------------------------------------------------------
________________ 36] [दीपालिकापर्वसंग्रहः ॥ तत्रैत्य निशि मत्स्यादीन् , कृष्ट्वा मोक्ष्यन्ति च स्थले । दिवा सूर्यत्विषा पक्वान् , खादिष्यन्ति निशान्तरे ॥ 211 / / एवं सदापि भोक्ष्यन्ते, यद्दध्यादि तदा न हि । न पुष्पं न फलं नान्नं न च शय्यासनादिकम् ॥ 212 ॥ भरतैरावतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका ॥ 213 / / उत्सर्पिणीकालनिरूपणम् - अरौ याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिणी स्वकीयानुभावाद्यद्वितीयकौ ॥ 214 / / उत्सर्पिण्यां दु:षमादौ समये पुनरम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् ॥ 215 / / तत्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति ॥ 216 / / तृतीयो घृतमेघाख्यः स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति ॥ 217 ॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पञ्चमः । पञ्चविंशद्दिनीं वृष्टिर्भाविनी सौम्य ! दुर्दिना ॥ 218 / / द्रुमौषधिलतावल्लीहरितादि निरीक्ष्य च । बिलेभ्यो निःसरिष्यन्ति मुदिता बिलवासिनः ॥ 219 / / ते वक्ष्यन्ति भरतभूरभूत् पुष्पफलादिभृत् । भक्ष्यं नातः परं मांसं त्याज्यो मांसादिकश्च यः ॥ 220 / / यथा यथैष्यति कालो वर्धिष्यन्ति तथा तथा । रूपसंहननायूंषि धान्यादीनि च भारते ॥ 221 ॥ 15 20 1. ते बहि: आ । 2. भरतैरवतेष्वेवं ॥ C-171 / / भरतैरावतैष्वेवं B । 3. तथाहि दुःषमा आ । तथा दुःषमा B। 4. उत्सपिण्यां B। 5. दुषम-दुःषमान्तसमयेऽम्बुदाः । / C-173 / / 6. पञ्चपञ्चाहवर्षिणस्ते आ । 7. औषध्यादि B । 8. श्लोकोऽयं न मध्ये नास्ति । 9. रसमेघाश्च B । 10. पञ्चविंशदिना वृष्टि0 आ । पञ्चत्रिंशद्दिना वृष्टि0 B । 11. vaya'nti |C-179 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #65
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] भविष्यन्ति सुखा वाता, ऋतवः सलिलानि च । तिर्यञ्चश्च मनुष्याश्च गतरोगा क्रमेण च ॥ 222 ॥ दुःषमान्ते भविष्यन्ति, मध्ये प्राग्भरतावनि । कुलकराः सप्त तत्राऽऽदिमो विमलवाहनः ॥223॥ सुदामा सङ्गमश्चापि, सुपार्श्वश्च चतुर्थकः । दत्तश्च सुमुखश्चैव सुमुचिश्चेति ते क्रमात् ॥ 224 ॥ तंत्र जातिस्मरः pU~rvaM, नाम्ना विमलवाहनः । निवेशयिष्यति ग्रामपुरादीन् राज्यहेतवे ॥ 225 ॥ सङ्ग्रहीष्यति गोगजाश्वाद्यथ व्यञ्जयिष्यति । शिल्पानि व्यवहारं च लिपीश्च गणितानि च ॥ 226 ॥ उत्पन्ने दुग्धदध्यादौ, सस्येषु ज्वलनेऽपि च । हितकामी स प्रजानां रन्धनाद्युपदेक्ष्यति ॥ 227 / / भाविनश्चतुर्विंशतितीर्थपतयः - दुःषमायामतीतायां, शतद्वारे म्हापुरे। भद्रानाम्न्यां महादेव्यां सुमुचेः पृथिवीपतेः ॥ 228 ॥ नन्दनः श्रेणिकजीवो, भविष्यत्याद्यतीर्थकृत् । पद्मनाभाभिधस्तुल्यो, जन्ममानादिना मम ॥ 229 ॥ अतः परं पूर्ववच्च, भविष्यन्ति जिनेश्वराः । प्रातिलोम्येन पूर्वार्हत्समाः सर्वेऽप्यमी क्रमात् ॥ 230॥ तत्र श्रेणिकराड्जीवः, पद्मनाभो जिनेश्वरः । सुपार्श्वजीवो भगवान् सूरदेवो द्वितीयकः ॥ 231 ॥ तृतीयः पोट्टिलजीवः, सुपार्श्वजिनपुङ्गवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयम्प्रभुः ॥ 232 ॥ कार्त्तिकस्य जीवः, सर्वानुभूतिरिति पञ्चमः । जीवः शङ्खस्य षष्ठोऽर्हन् देवश्रुतोऽभिधानतः ॥233 ॥ [ 37 1. सम्मुचि । 2. तदा आ । 3. जातिस्मृतिपूर्वं B, 0 पूर्वो IIC 183 / 4. हितकामी प्रजानां सः आ । 5. शतद्वारमहापुरे आ । 6. सुमुचे: B, सम्मुच्चे: IIC - 186 I D, I 7. सुपार्श्वो ॥ C-190 ॥ 8. स्वयंप्रभः A । D:\chandan/new/kalp-1 / pm5\ 3rd proof 5 10 15 20 25
Page #66
--------------------------------------------------------------------------
________________ 5 10 15 20 25 38 ] सप्तमो नन्दजीवस्तु, जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः ॥ 234 ॥ नवमः केकसीजीवो, जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीवः शतकीर्त्तिर्जिनेश्वरः ॥ 235 ॥ अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शार्ङ्गिणः ॥ 236 ॥ बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाकश्चतुर्द्दशः ॥237 ॥ निर्ममः सुलसाजीवो, जिनः पञ्चदशः पुनः । षोडशो रेवतीजीवत्रिगुप्तोऽभिधानतः ॥238॥ गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवश्च गार्गलेरष्टादशोऽर्हन् संवराभिधः ॥ 239 ॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन् यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ॥ 240 ॥ एकविंशो जिनो मल्लो, यः पुरा नारदोऽभवत् । अम्बडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ॥ 241 ॥ त्रयोविंशोऽनन्तवीर्यो, जीवो द्वारदमस्य च । स्वातिजीवश्चतुर्विंशो भद्रकृन्नामतीर्थकृत् ॥ 242 ॥ भाविचक्रिणः - दीर्घदन्तो गूढदन्तः, शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥ 243 ॥ मुहापद्मो देशमाख्यस्तथा विमल इत्यपि । विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ 244 ॥ युग्मम् । भाविवासुदेवाः - [ दीपालिकापर्वसंग्रहः ॥ नन्दिश्च नैन्दिमित्रं, तथा सुन्दरबाहुकः । महाबाहू रेतिबलो, महाबलबलावपि ॥ 245 ॥ 1. आनन्दजीवो B । 2. नवमो नन्दकीजीवो आ । नवमो आनन्दजीवो B । 3. निः कषाय, A, B । 4. नि:पुलाक. आ 5. द्वारमदस्य tu B, C-200 / D:\chandan/new/kalp-1 / pm5\ 3rd proof
Page #67
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] द्विपृष्ठश्च त्रिपृष्ठश्च, नवामी अर्धचक्रिणः । चटत्प्रकर्षा रामास्तत्र प्रथमतो बलः ॥ 246 ॥ भाविबलदेवा: - - जयन्तोऽथाऽजितो धर्मः, सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मस्तथा सङ्कर्षणोऽन्तिमः ॥ 247 ॥ भाविप्रतिवासुदेवाः * प्रत्यर्धचक्रिणैते तिलको लोहजङ्घकः । वैज्रजङ्घः केसरी च बेलिः प्रह्लाद इत्यपि ॥ 248 ॥ तथाऽपराजितो भीमः, सुग्रीवो नवमः पुनः । इत्युत्सर्पिण्यां त्रिषष्टिशलाकापुरुषा अमी ॥ 249 ॥ एवमाख्याय समवसरणान्निर्ययौ प्रभुः । हस्तिपालनरेन्द्रस्य, शुल्कशालां जगाम च ॥ 250 ॥ प्रभोर्निर्वाणं दीपोत्सवप्रवर्तनं च - स्वामी तद्दिनयामिन्यां विदित्वा मोक्षमात्मनः । दध्यावहो गौतमस्य, मयि स्नेहो निरत्ययः ॥ 251 ॥ स एव केवलज्ञानप्रत्यूहोऽस्य महात्मनः । स च्छेद्य इति विज्ञाय निजगादेति 'गौतम ! ॥ 252 ॥ देवशर्मा द्विजो ग्रामेऽपरस्मिन्नस्ति स त्वया । बोधं प्राप्स्यति तद्धेतोस्तत्र त्वं गच्छ गौतम' ! ॥ 253 ॥ 'यैदादिशति मे स्वामी' त्युदित्वा च प्रणम्य च । जगाम गौतममुनिस्तथा चक्रे प्रभोर्वचः ॥ 254 ॥ तदा च कार्तिकदर्शनिशायाः पश्चिमे क्षणे । स्वातिऋक्षे वर्त्तमाने कृतषष्ठो जगद्गुरुः ॥ 255 ॥ कल्याणफलपाकानि, पञ्चपञ्चाशतं तथा । तावन्त्यघविपाकानि, जगादाध्ययनानि च ॥ 256 ॥ युग्मम् । षट्त्रिंशत्तमपृष्टव्याकरणान्यभिधाय च । प्रधानं नामाध्ययनं जगद्गुरुरभावयत् ॥ 257 ॥ 1. . वैजयन्तो धर्म: B, D । 2. यथादिशति । C - 222 / 3. prazna. / C - 224 / D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof [ 39 5 10 15 20 25
Page #68
--------------------------------------------------------------------------
________________ 40] [दीपालिकापर्वसंग्रहः ॥ स्वामिनो मोक्षसमयं, विज्ञायासनकम्पतः । सुरासुरेन्द्रस्तत्रेयुः, सर्वेऽपि सपरिच्छदाः ॥ 258 ॥ सहस्राक्षोऽश्रुपूर्णाक्षः, प्रणम्य च जगद्गुरुम् । विरचय्याञ्जलिं मूनि, ससम्भ्रममदोऽवदत् ॥ 259 ॥ 'गर्भे जन्मनि दीक्षायां, केवले च तव प्रभो । हस्तोत्तरक्षमधुना तद्गन्ता भस्मकग्रहः ॥ 260 ॥ विपद्यमानस्य जन्मऋक्षं, क्रमान् स दुर्ग्रहः । बाधिष्यते ते सन्तानं, सहस्रे शरदामुभे ॥ 261 / / प्रतिपालय नाथ त्वं, तस्य सङ्क्रमणक्षणम् । स यथा त्वत्प्रभावेण, विफलो भवति ग्रहः' ॥ 262 ॥ " स्वाम्यथोचे ऽन कोप्यायुः, शक्र ! सन्धातुमीश्वरः । विदन्नपि वदस्येवं, किं तीर्थप्रेममोहितः ? ॥ 263 / / प्रवर्त्तनाद् दुषमायास्तीर्थबाधा भविष्यति । भवितव्यतानुसाराद्भस्मकस्योदयोऽप्यभूत्' ॥ 264 / / वज्रिणं बोधयित्वैवं सार्धषण्मासवर्जितम् । त्रिंशदब्दी केवलित्वे, परिपाल्य जगद्गुरुः ॥ 265 / / पर्यङ्कासननिषिन्नो, योगे कायस्य बादरे । स्थितो वाङ्मनसयोगावरोत्सीदथ बादरौ ॥ 266 ॥ सूक्ष्मं च वपुषो योगमास्थाय परमेश्वरः । रूरोध बादरकाययोगं योगविचक्षणः ॥ 267 / / तौ च सूक्ष्मौ वाङ्मनसयोगावप्यरुणत् प्रभुः । इति सूक्ष्मक्रियं शुक्लध्यानं चक्रे तृतीयकम् ॥ 268 / / 1. प्रणम्याऽथ । C-226 / 2. तद्गता A, B । तद्गता C-129 / 3. तन्नाथ । C-129 / 4. अस्यानन्तरं C मध्ये कुस्वप्ना कुशकुनानि दुर्ग्रहा यान्ति शस्तताम् । अन्येषामपि सर्वेषां हृदि त्वां धारयन्ति ये ॥ C-230 / / किं पुनर्यत्र साक्षात् त्वं स्वामिन् स्म्व्तिस्स्त्थ्से। प्रसीद तत्क्षणं तिष्ठ दुर्ग्रहोपशमोऽस्तु तत् ॥ C-231 / / इति द्वौ श्लोकावधिको स्तः । 5. तीर्थप्रेमविमोहित: B । 6. श्लोकोऽयं A,C, I मध्ये उपलभ्यते । श्लोकसंख्या 265 तः 269 पर्यन्तं श्लोकाः A, C, I मध्ये उपलभ्यन्ते । 7. 0मनसो योगा A I 15 20 D:\chandan/new/kalp-1/pm5\3rd proof
Page #69
--------------------------------------------------------------------------
________________ [41 दीपोत्सवकल्पः ॥ ] अपि सूक्ष्मं तनुयोगं, विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ ॥ 269 / / पञ्चर्हस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा ॥ 270 / / एरण्डबीजवद्वन्धाभावादूर्ध्वगतिः प्रभुः । यथा स्वभावऋजुना मोक्षमेकमुपाययौ ॥ 271 / / निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः, सर्वेऽपि पृथिवीभुजः ॥ 272 / / तदाप्रभृति लोकेऽपि, पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात् , तस्यां रात्रौ प्रवर्त्तते ॥ 273 ॥ गोशीर्षचन्दनादीनि, चानाय्योत्तरसङ्क्रियाम् । श्रीवीरजिनदेहस्य, कारयामास वासवः ॥ 274 ॥ *इतश्च प्रभुनिर्वाणं, श्रुत्वा चेतस्यचिन्तयत् । 'ईदृशे निर्ममे वीरे ममत्वं क्रियते कथम्' ? ॥ 275 / / इति चिन्तयतस्तस्य, गौतमस्य महामुनेः । उत्पेदे केवलज्ञानं महाकारि सुरासुरैः ॥ 276 / / निर्वीरां क्षितिमाप्य मोहचरटो लण्ठन्नलं सर्वतो. दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् ? / जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैनिजगृहात् सर्पच्छला त्रास्यते ॥ 277 / / [शार्दूल...] 20 1. ततः पञ्च B । 2. एरण्डफलवत् । / 3. सर्वदीप B । 4. श्लोकोऽयं A, C, D, G, H, K, L मध्ये नास्ति, 274 तः 278 पर्यन्तं श्लोकाः A, C, D मध्ये न सन्ति । 5. केवलज्ञानमुज्ज्वलं तत्रोत्पेदे गौतमस्य महिमाऽकारि सुरासुरैः । B । 6. श्लोकोऽयं केवलं A, I मध्ये अस्ति । 7. अत्र चतुर्थपादे जनैः - इति पदं न dRshyte॥ ** इतश्च प्रभो निर्वाणं0 ॥ 275 / / इति श्लोकानन्तरं भिन्नभिनप्रतिषु यो यावान् पाठ दृश्यते तदत्रोधृत्य prkaashyte। D इतश्च प्रभोनिर्वाणं श्रुत्वाऽथ गौतम ईदृशे निर्ममे कथं ममत्वं क्रियते । इति चिन्तयतः केवलज्ञानमुत्पेदे भगवतः । अत्र केवली महिमा विदधे श्री गौतमस्य सुरेन्द्रादिभिः देवैः । श्रीमहावीरचरितादुद्धृतश्रीदीपोत्सवकल्पः समाप्तः । D:\chandan/new/kalp-1/pm5\3rd proof
Page #70
--------------------------------------------------------------------------
________________ 42] [दीपालिकापर्वसंग्रहः ॥ 'जयश्रियं यच्छतु तुभ्यमेष दीपोत्सवाख्यः दिनचक्रवर्ती । / समस्तविश्वत्रितयप्रदत्तराज्योत्सवः साधितवीरसिद्धिः ॥ 278 / / इति श्रीदीपोत्सवकल्पः श्रीहेमाचार्यकृतः समाप्तः ॥ * 1. असौ श्लोक: F मध्येऽस्ति, अन्यत्र नास्ति । E गोशीर्षचन्दनादिभिः शक्रोत्तरक्रियां प्रभोः कारयामास इतश्च प्रभोनिर्वाणम् । श्रुत्वाथ श्रीगौतम ईदृशे निर्ममे कथं ममत्वं क्रियते । इति चिन्तयतः केवलमुत्पेदे गौतमः महिमा ॥ 61 ॥ श्री महावीरचरित्रादुद्धृतः । संवत् 1636 वर्षे मार्गशीर्ष वदि 13 दिने कर्पटवाणिज्यमहानगरे पं. लावण्यशीलगणिनाऽलेखि श्रीकल्पदीवालिकादिने वाचनार्थम् । शुभं भवतु । F गोशीर्षचन्दनादीन्यानाय्याभिर्योगिकैः सुरैः । सहोत्तरक्रियां देवैः कारयामास वासवः ॥ 61 / / शक्रेशानावूर्ध्वदंष्ट्रे दक्षिणे दक्षिणा ततः । अधोदंष्ट्रे तु चमरः बली जगृहतुः प्रभोः ॥ 62 / / शेषेन्द्राश्च देवाश्च दंतास्थीनि प्रमोदतः । नरास्तच्चिताभस्म जगृहुर्भक्तिपूर्वकम् ॥ 63 / / इतश्च प्रभुनिर्वाणं श्रुत्वा गणभृद्गौतमः । ईदृशे निर्ममे वीरे ममत्वं क्रियते कथम् ? ॥ 64 ॥ इति चिन्तयतस्तस्य गौतमस्य महामुनेः । उत्पेदे केवलं ज्ञानं महाकारि सुरासुरैः ॥ 65 ॥ निर्वीरां क्षितिमाप्य मोहचरटो लुण्ठन्नलं सर्वतो, दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् । जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैनिजगृहात्सर्पच्छलात् त्रास्यते ॥ 66 ॥ [शादूर्ल...] जयश्रियं यच्छतु तुभ्यमेष दीपोत्सवाख्यः दिनचक्रवर्ती । समस्तविश्वत्रितयप्रदत्तराज्योत्सवः साधितवीरसिद्धिः ॥ 67 / / इति श्रीदीपालिकाकल्प: श्रीमहावीरचरित्रादुद्धृतः समाप्तः ॥ शुभं भवतु माङ्गल्यम् । संवत् 1559 वर्षे कार्तिकमासे शुक्लपक्षे नवम्यां तिथौ निशापतिर्वासरेउ.श्री अभ्य्च्न्द्रेन्नालेखि। यादृशं पुस्तकं दृष्टं तादृशं लिखितं म्या। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥shriiH॥ G हिमाद्रितः समानीतैः गोशीर्षचन्दनादिभिः । शक्रोत्तरक्रियां सर्वां कारयामास तु प्रभोः ॥ 22 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #71
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [43 इतश्च प्रभोनिर्वाणं श्रुत्वा श्रीगौतमः ईदृशे निर्ममे वीरे, कथं ममत्वं क्रियते । भगवता लोकव्यवहारोऽपि न पालितः ॥ 23 ॥ (?) तं पौषधोपवासादि विधायाऽमावसीदिने । भावोद्योते गते द्रव्योद्योतदीपालिका व्यधुः ॥ 24 ॥ आगच्छद्भिश्च गच्छद्भिर्देवदेवीगणैस्तदा । रात्रिओतिमयी साभून्मेराइयरवाकुला ॥ 25 / / मामर्त्यगवादीनां चक्रे नीरजनाजनैः । भस्मकप्रतिघाताय मेराइयरभूत्ततः ॥ 26 ॥ निर्वाणमहिमां भर्तुः समाप्य प्रतिपत्प्रगे केवली महिमां चक्रे शक्रः श्री गौतमप्रभोः । निर्वीरां क्षितिमाप्य मोहचरटो लुण्ठन्नलं सर्वतो, दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् । जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैर्निजगृहात् सर्पच्छलात्त्रास्यते ॥ 27 / / [शार्दूल....] नन्दिवर्धन राजाप्यभुञ्जानो निर्वते प्रभोः । सुदर्शना स्वसाऽभ्यर्थ्य द्वितीयायामभोज्यत ॥ 28 ॥ ततो भ्रातृद्वितीयाभूद्विरज्यते वसुधातले । सम्प्रते सांप्रतं ते न रज्यते दीपालिकाजने ॥ 29 ॥ राजा पुनः स्माह भोगो वस्त्रान्नपानादिविशेषाद् गेहमण्डनम् । अन्यो व्यञ्जनजोत्काराः कस्मादस्मिन् दिने प्रभो ॥ 30 ॥ सरिः ईहैवोज्जयिनीपुर्यां समवासरदेकदा । श्रीमुनिसुव्रतस्वामिशिष्यः श्री सुव्रतो गुरुः ॥ 31 ॥ तं नन्तुमाययौ राजा श्रीधर्मसचिवोऽस्य च । नमुचिर्विवदन् जिग्ये क्षुल्लकेन चुकोप सः ॥ 32 ॥ हन्तुं मुनीन् कृष्टखड्गो देव्यासौ स्तम्भितो निशि । राजा विस्मितेन साधून् क्षामित्वा मोचितः प्रगे ॥ 33 / / लज्जितो namucina~STvA प्रययौ हस्तिनापुरे । तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया ॥ 34 / / तत्पुत्रो विष्णुकुमार: महापद्मो बभूवतुः । / ज्येष्ठानिच्छति पद्माय यौवराज्यमदात् पिता ॥ 35 ॥ तन्मन्त्री नमुचिः सोऽभूत् जिग्ये सिंहरथं रिपुम् । पद्मस्तुष्टो वरं प्रादात् न्यासी च केशमन्त्रिणा ॥ 36 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #72
--------------------------------------------------------------------------
________________ 44] [दीपालिकापर्वसंग्रहः ॥ एकदा क्षालयाराइयाकारित आर्हतो रथः । मिथ्यादृष्टया ते सपत्न्या लक्ष्या ब्रह्मरथः पुनः ॥ 37॥ रथाकृष्टतयोर्वादे राजा द्वावप्यवारयत् । मातुर्वीक्ष्यापमानं नु पद्मो देशान्तरं ययौ ॥ 38 ॥ ऊढा मदनावलीको जितषट्खण्डभारतः । महापद्मः पुरायातः पिता राज्ये न्यवेश्यत ॥ 39 / / समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपदान्ते प्रव्रज्य च दिवं ययौ ॥ 40 ॥ मुनिर्विष्णुकुमारस्य षष्टिवर्षशतान्यथ । तपस्यतः समुत्पन्ना लब्धयो विक्रियादिका ॥ 41 / / चक्रवर्ती महापद्मो अर्हच्चैत्यै भूषितावनिः । मातुर्मनोरथापूत्र्यै रथयात्रोत्सवं व्यधात् ॥ 42 / / ययाचे नमुची राज्यं वरेणाथ कृतो कृते । चक्री च तस्मै तद् दत्त्वा स्वयमन्तःपुरेऽविशत् ॥ 43 ॥ तदा श्री सुव्रताचार्यो वर्षासु हस्तिनापुरे । चतुर्मासाभिग्रहेण तत्रास्थुः सपरिच्छदाः ॥ 44॥ अन्यदा नमुचिः सूरीन् दृष्ट्वा वैरमनुस्मरन् । अवोचल्लिङ्गिनः सर्वे त्वद्वजं मामुपस्थिताः ॥ 45 ॥ स्थातव्यं तन्न मद्भूमौ सप्ताहोपरि साधुभिः । यः स्थाता तं हनिष्यामि सङ्ख पृष्ट्वाऽथ सूरिभिः ॥ 46 / / प्रहित्य मुनिमाहूतो विष्णुर्मेरुशिखास्थितः । नमुचिवर्जा राजानो विष्णुं वीक्ष्य ववन्दिरे ॥ 47 / / ऊचे विष्णुर्यान्ति पूर्णाभिग्रहा साधवः स्वयम् । तद्देहि कियती भूमिं ते ततोऽस्मै त्रिपदीमदात् ॥ 48 ॥ लक्षयोजनदेहोऽभूद्विष्णुर्वैक्रियलब्धितः । क्रमौ पूर्वापरां बुध्यो न्यस्य विश्वमकम्पयत् ॥ 49 / / क्रमं तृतीयं नमुचेः पृष्ठेऽनिष्टमादधे(?) / क्षिप्रक्षिप्तत्रिविक्रमेणेति रसातलं बली रिपुः ॥ 50 ॥ इन्द्रप्रहितं गन्धर्वगीतोपशमसान्वितः । विष्णुं स्वभावसंपन्नं चक्रवर्त्यादयोऽनमन् ॥ 51 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #73
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [45 महापद्ममुपालभ्य कृत्वा सङ्घप्रभावनाम् । प्रतिक्रम्य गुरोरन्ते ययौ विष्णुः शिवं क्रमात् ॥ 52 ॥ योऽवज्ञाकृन्मुनीन्द्राणां मर्त्यरूपो मृगो हि सः । इति लोकप्रबोधार्थं लोकोक्तो गोहिसोऽभवत् ॥ 53 / / तत्रोत्पाते प्रशान्ते च पुनरुज्जीवितं जगत् । संभूय भोजनाच्छादविभूषाधुत्सवान् व्यधात् ॥ 54 ॥ प्रतिवर्षं तदाद्यत्र दिने प्रवतितोत्सवाः । दीपालिवीरनिर्वाणादिति दीपोत्सवो स्थितिः ॥ 55 / / चतुर्दश्याममावस्यां षोडशप्रहरावधि । कोटीसहितमुत्प्रोषं पूजयेत्छूतमष्टधा ॥ 56 / / मृत्वा सहस्रपञ्चाशत् परिवारं हि गौतम ! / स्वर्णाम्भोजे ततोऽखण्डदीपो बोध्यः सतण्डुलः ॥ 57 / / इत्थं सहस्रपञ्चाशद् guNapuNyamupAya'te / जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं पदम् ॥ 58 / / श्रुत्वेति सम्प्रतिनृपः प्रतिवर्षमेव दीपोत्सवं जनपदेष्वखिलेष्वतो, तेने श्रीमत्सुहस्तिगुरुपादगुरुप्रसादादाप्तं च राज्यमासेव्यजिनधर्मरम्यम् । किञ्चिद् ज्ञात्वा श्रुताम्भोधि किञ्चिद् बहुश्रुताननात् , कृतो दीपालिकाकल्पः शोध्यः सद्भिः प्रसद्य सः ॥ 59 / / इति चिन्तयतः केवलमुत्पेदे अत्र केवलिमहिमा विस्तार्यते । अयं दीपालिकाकल्प: समाप्तः ॥ 60 ॥ शुभं भवतु । श्रीमहावीरचरितादुद्धृतः श्रीजिनप्रभसूरिभिः पंडितश्री वस्तागणिः ॥ 61 ॥ H प्रभोर्देहस्य संस्कारक्रियां गोशीर्षचन्दनैः । देवेन्द्रः कारयामास पुष्पवृष्ट्यादिपूर्वकम् ॥ 69 / / इतश्च स्वामिनो मोक्षं श्रुत्वा श्रीगौतमो प्रभुः । अचिन्तयदियं चित्ते निर्ममः कीदृशो जिनः ॥ 70 / / ईदृशे निर्ममे वीरे मुधा मोहं व्यधामहम् । येन निर्वाणसमये स्वस्यात्र प्रेषितोऽमुना ॥ 71 ॥ निर्मोहभावनापीत्थमिन्द्रभूतिर्गणेशितुः । भावयतोऽजायत क्षिप्रं केवलज्ञानमुज्वलम् ॥ 72 / / सुरेन्द्रप्रमुखैर्देवैस्ततो निःप्रतिमो महः । वितेने हर्षकल्लोललीलोल्लसितमानसैः ॥ 73 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #74
--------------------------------------------------------------------------
________________ 46] [दीपालिकापर्वसंग्रहः ॥ ततश्च धरणीपीठे प्रथमो गणनायकः । विजहार चिरं भूरि भव्यजीवप्रबोधकः ॥ 74 ॥ इति दीवालीकल्प: मणिविजयलिखितः ॥ ञ्गोशीर्षचन्दनादिभिः शक्रोत्तरक्रियां प्रभोः कार्यामास्। प्रभोनिर्वाणं श्रुत्वाऽथ गौतमोऽचिन्तयदिति ईदृशे निर्ममे कथं ममत्वं क्रिय्ते। इति चिन्तयतो भगवतोऽपि केवलं ज्ञ्यान्मुत्पेदे। महिमा सुरेन्द्रादिभिः कृत्ः। ते पौषधोपसादि विधायामाव्सीदिने। भावोद्योतेगते द्रव्योद्योतदीपालिकां व्य्धुः। शिष्टं सर्वं G प्रत इव ॥ शरयुगशिखिशशिवर्षे शिष्यः श्रीरत्नसिंहसूरीणां श्रीविनयचन्द्रसूरिश्चक्रे दीपालिकाकल्पम् । इति दीपालिकाकल्प: संपूर्णः शुभं भवतु कल्याणमस्तु । संवत् 1656 / वर्षे कार्तिक सुदि 13 संपूर्णम् । ग्रं-316 K प्रभोर्देहस्य संस्थार(संस्कार?)क्रियां गोशीर्षचन्दनैः । देवेन्द्रः कारयामास पुष्पवृष्ट्यादिपूर्वकम् ॥ 62 / / इतश्च स्वामिनो मोक्षं श्रुत्वा श्रीगौतमः प्रभुः । अचिन्तयदिदं चित्ते निर्ममः कीदृशो जिनः ॥ 63 / / ईदृशे निर्ममे वीरे मुधा मोहं दधाम्यहम् । येन निर्वाणसमये स्वस्यात्र प्रेषितोऽमुना ॥ 64 ॥ निर्मोहभावनामित्थमिन्द्रभूतेर्गणेशितुः । भावयतोऽजायत क्षिप्रं केवलज्ञानमुज्ज्वलम् ॥ 65 ॥ सुरेन्द्रप्रमुखैर्देवैस्ततो निःप्रतिमो महः । वितेने हर्षकल्लोललीलोल्लासितमानसः ॥ 66 / / ततश्च धरणीपीठे प्रथमो गणनायकः । निजहार चिरं(?) भूरि भव्यजीवप्रबोधकः ॥ 67 / / इति दीपालिकाकल्पः । / L जगद्गुरुं पुनर्नत्वा व्याख्यायितदृशः सुराः । अरेतस्थस्थिते(?) शोचन्तः स्वमनाथकम् ॥ 272 / / शक्रोऽथ धैर्यमालम्ब्य चन्दनादिवनाहृतैः । / गोशीर्षचन्दनादिभिः शक्र उत्तरक्रियां प्रभोः कारयामास ॥ 273 / / इतश्च प्रभो निर्वाणं श्रुत्वाथ श्रीगौतम ईदृशे निर्ममे कथं ममत्वं क्रियते इति चिन्तयतः केवलमुत्पेदे । अत्र केवलमहिमा । अयं दीपालिकाकल्पः श्रीमहावीरचरित्रादुद्धृत श्री जिनप्रभसूर्यभिधमेधोभिः एकान्ते रचयिता । बीरोदशायांराभाभिवपुरस्तपयत्प्रभो (?) विलये पंचदिव्ये नागरागेण स्वयं हरिः । अनन्तरं केचन असंबद्धाः श्लोकाः दृश्यन्ते । दोषा समस्ताः प्रलयं प्रयान्तु , परोपकारं कलयन्तु सन्तः । श्रीसङ्घमुख्याः सुखिनो भवन्तु , कल्याणवल्ली(ल्ल्यो) फलदा भवन्तु ॥ इति श्री दीपालिकाकल्पः कृतः श्रीजिनप्रभसूरिणा, लिपीकृतम् R. केशरीचन्देन ॥ इति श्री दीपालिकाकल्पः कृतः श्रीजिनप्रभसूरीणाम् । / D:\chandan/new/kalp-1/pm5\3rd proof
Page #75
--------------------------------------------------------------------------
________________ श्रुतस्थविराचार्यदेवश्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्रीवर्द्धमानमानम्य स्मृत्वा श्रीश्रुतदेवताम् । जैनागमानुसारेण वक्ष्ये दीपदिनस्थितिम् ॥ 1 ॥ मौर्यान्वयनभश्चन्द्र-चन्द्रगुप्तनृपाङ्गजः । भूपतिबिन्दुसारोऽभूदशोकश्रीश्च तत्सुतः ॥ 2 ॥ तत्पुत्रस्य कुणालस्यावन्तिनाथस्य नन्दनः । नृपतिः सम्प्रतिर्जात-स्त्रिखण्डभरताधिपः ॥ 3 ॥ जीवत्स्वामिप्रतिमानां वन्दनायान्यदाऽऽययुः । उज्जयिन्यां श्रीमदार्य-सुहस्त्याचार्यकुञ्जरः ॥ 4 ॥ एकदा रथयात्रायां दृष्ट्वा तान्नृपसम्प्रतिः । सञ्जातजातिस्मरणो, नमस्कृत्य व्यजिज्ञपत् ॥ 5 / / मया द्रमकमात्रेण प्रसादाद्भवतामिदम् । प्राप्तं राज्यं तु गृह्णीध्व-मनुगृह्णीत मां प्रभो ! ॥ 6 ॥ श्रीसुहस्तिरुवाच राज्यं न कल्पतेऽस्माकं नि:स्पृहाणां वपुष्यपि । त्वं मोक्षवृद्धिबीजे तु सम्यक्त्वे निश्चलो भव ॥ 7 ॥ संपूज्याः श्रीमदर्हन्तः पर्युपास्याः सुसाधवः । दयादानादिको धर्मः कर्त्तव्यः सर्वपर्वसु ॥ 8 ॥ राजा उवाच पर्युषणादिपर्वाणि जैना एव विदन्ति यत् । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ? ॥ 9 ॥ 1. karmasu / D:\chandan/new/kalp-1/pm5\3rd proof
Page #76
--------------------------------------------------------------------------
________________ 5 10 15 20 25 48 ] श्रीसुहस्तिरुवाच - [ दीपालिकापर्वसंग्रहः ॥ प्राणताद्दशमात् कल्पात् विंशतिसागरस्थिते: / पुष्पोत्तरपुण्डरीकमहाविमानतश्च्युतः ॥ 10 ॥ द्वीपेऽत्र जम्बूद्वीपाख्ये क्षेत्रे भरतनामनि । अस्यामेवावसर्पिण्यां व्यतिक्रान्तेऽरकत्रये ॥ 11 ॥ अर्द्धनवमासाधिकपञ्चसप्ततिवत्सरैः । Une gate catuthari पूर्वतीर्थङ्करोदितः ॥ 12 ॥ भगवान् श्रीमहावीरो ज्ञानत्रयपवित्रितः । आषाढे विमले षष्ठ्यां धिष्ण्ये हस्तोत्तराभिधे ॥13॥ ब्राह्मणकुण्डग्रामेऽत्रर्षभदत्तद्विजन्मनः । देवानन्दाख्यभार्यायाः स्वामी कुक्षाववातरत् ॥ 14 ॥ पूर्वरात्रापररात्रे काले सा सुप्तजागरा । देवानन्दा ददर्शेमान् महास्वप्नांश्चतुर्दश ॥ 15 ॥ गजो वृषो हैरिर्लक्ष्मी दामेन्द्वर्कौ ध्वज घटः । पद्मसरः समुद्रश्च विमानं मणयः शिखी ॥ 16 ॥ साऽऽख्यत् ऋषभदत्ताय स्वप्नान् सोऽपि विचारयन् । अर्थ-भोग-पुत्र-सौख्य-लाभकरा अमी प्रिये ! ॥ 17 ॥ सर्वलक्षणसंपूर्णो वेद-वेदाङ्गपारगः । साधिकैर्नवभिर्मासैस्तव पुत्रो भविष्यति ॥ 18 ॥ देवानन्दा तदाकर्ण्य धाराहतकदम्बवत् । उच्छसित रोमकूपा तद्वाक्यमभ्यनन्दयत् ॥ 19 ॥ तस्मिन् काले देवराजो वज्रपाणिः पुरन्दरः । शतक्रतुः सहस्राक्षो मघवा पाकशासनः ॥ 20 ॥ विमानलक्षद्वात्रिंश-दधीशो दक्षिणाधिपः । इन्द्रसमचतुरशीतिसहस्रश्च सुरेश्वरः ॥21॥ अष्टाग्रमहिषीनाथो लोकपालचतुष्टयः । सप्तसेनाधिपाधीशः परिषत्त्रितयान्वितः ॥ 22 ॥ D:\chandan/new/ kalp-1 / pm5\ 3rd proof
Page #77
--------------------------------------------------------------------------
________________ [49 दीपालिकाकल्पः ॥ ] चतुर्गुणैश्चतुरशीतिसहस्रैरङ्गरक्षकैः । सेवितो देवदेवीना-माधिपत्यं प्रपालयन् ॥ 23 / / भुञ्जानो विविधान् भोगान् शक्रः सौधर्मनायकः । जम्बूद्वीपं केवलीव प्रश्यन्नवधिना ततः ॥ 24 ॥ ददर्श श्रीमहावीर-मवतीर्णं द्विजौकसि । सिंहासनादथोत्थाय विमुच्य मणिपादुके ॥ 25 / / एकशाटोत्तरासङ्गः पादसप्ताष्टकं गतः । वामं जानुं निरालम्बं दक्षिणं न्यस्य भूतले ॥ 26 / / मूर्जा प्रणम्य त्रिःकृत्वा ललाटघटिताञ्जलिः । शक्रः शक्रस्तवेनोच्चैस्तुष्टाव परमेश्वरम् ॥ 27 ॥ तत्र गतं भगवन्तं वन्दे चाहमिह स्थितः । स्वामी पश्यतु मामित्थं स्तुत्वा शक्रो व्यचिन्तयत् ॥ 28 / / नैतद्भूतं भवति वा भविष्यद्वा कथञ्चन । यदर्ह-च्चक्रि-बलभृत्-वासुदेवादिपुरुषाः ॥ 29 / / कृपण-ब्राह्मण-प्रान्त-तुच्छ-भिक्षु-दरिद्रिणाम् । कुले किल न जायन्ते जायन्ते वा जनुर्न तु ॥ 30 ॥ इक्ष्वाकु-हरिवंशो-ग्र-भोग-राजन्य-चक्रिणाम् । क्षत्रियाणां कुलेष्वेव शलाकानृजनिर्भवेत् ॥ 31 / / अनन्तकालादाश्चर्यं लोके स्यादेतदप्यथ । अक्षीणस्य प्रभावाद्वा नीचैर्गोत्रस्य कर्मणः ॥ 32 ॥ जीतमेतत् सुरेन्द्राणां यदर्हन्तोऽधमात् कुलात् । नीयन्ते गर्भव्युत्क्रान्त्या जन्महेतोर्महाकुले ॥ 33 ॥ तदथ श्रीमहावीरमायान्तं ब्राह्मणौकसि । हरिनैगमेषीपार्थात् प्रापयाम्युत्तमे कुले ॥ 34 ॥ स्मरणमात्रोपनतं पदात्यनीकनायकम् । अथादिक्षत् सहस्राक्षः प्राञ्जलिं प्राञ्जलाशयः ॥ 35 / / 1. मनोहरः । 25 D:\chandan/new/kalp-1/pm513rd proof
Page #78
--------------------------------------------------------------------------
________________ 50] 10 [दीपालिकापर्वसंग्रहः ॥ व्रज सेनापते ! शीघ्र जम्बूद्वीपस्य भारते । ब्राह्मणकुण्डग्रामेऽत्रर्षभदत्तद्विजौकसि ॥ 36 / / संहृत्य देवानन्दायाः गर्भाद्वीरजिनेश्वरम् । क्षत्रियकुण्डग्रामाख्ये पुरे ज्ञातकुलेशितुः ॥ 37॥ श्रीसिद्धार्थनरेन्द्रस्य क्षत्रियाणां शिरोमणेः । राज्या श्रीत्रिशलादेव्या गर्भे संक्रामय क्रमात् ॥ 38 ॥ गर्भं च त्रिशलादेव्या देवानन्दोदरं नय । दुर्घटेन सदा कार्ये त्वदधीना हि सिद्धयः ॥ 39 ॥ देवेन्द्रस्य तदादेशं मूर्जादाय चमूपतिः । गत्वेशान्यां च विदधे समुद्धातं च वैक्रियम् ॥ 40 ॥ सङ्ख्यातयोजनायामं दण्डं चक्रे च तद्यथा । मसारगल्ल-वैडूर्य-वज्र-सौगन्धिकाञ्जनाः ॥ 41 ॥ लोहिताक्ष-हंसगर्भा-पुलका-सुभगाश्चये । रिष्टाञ्जन-पुलकाश्च जातरूपाश्च राजताः ॥ 42 ॥ ज्योतीरसाङ्क-स्फटिकाः तेषां बादरपुद्गलान् । त्यक्त्वादाय तदा सूक्ष्मान् वैक्रिय रूपमादधे ॥ 43 ॥ चण्ड-चपलाप-वातोद्धुताभिर्गतिभिव्रजन् । संप्राप ब्राह्मणावासं यत्राऽस्ति परमेश्वरः ॥ 44 ॥ कृत्वा प्रणाममालोक्याऽपहृत्याऽशुभपुद्गलान् । दत्त्वाऽवस्वापिनी मातुः प्रक्षिप्य शुभपुद्गलान् ॥ 45 ॥ अनुज्ञाप्य जगन्नाथं गृहीत्वा करसंपुटे । क्षत्रियकण्डग्रामेऽसौ ययौ सिद्धार्थमन्दिरे ॥ 46 ॥ कुक्षौ श्रीत्रिशलादेव्या व्याबाधारहितं विभुम् । अवस्वापिनीकापूर्वं स तथैव न्यवेशयत् ॥ 47 ॥ निवेश्य पूर्वगर्भं च देवानन्दोदरे रयात् । तथैव गत्वा स स्वर्गमाज्ञां प्रत्यर्पयद्धरेः ॥ 48 ॥ कृष्णाश्विनत्रयोदश्यामृक्षे हस्तोत्तराभिधे । व्यशीतिदिवसान्तेऽभूद्विभोर्गर्भव्यतिक्रमः ॥ 49 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #79
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] देवानन्दा च तद्रात्रौ महास्वप्नांश्चतुर्दश । हृतानपश्यत् त्रिशलादेव्या दिव्यगजादिकान् ॥ 50 ॥ अथ दिव्यकृतोल्लोचे मणिदीपप्रकाशिते । विचित्रपुष्पप्रकरे कालागरुसुधूपिते ॥ 51 ॥ वासौकसि तदन्तस्य पल्यङ्के हंसतूलिके । पट्टांशुकप्रतिच्छन्ने रम्यालिङ्गनवर्त्तिके ॥ 52 ॥ गम्भीरे सरजस्त्राणे गङ्गापुलिनकोमले । प्रसुप्तजागरावस्था सायाह्नीवारविन्दिनी ॥ 53 ॥ राज्ञी श्रीत्रिशलादेवी महास्वप्नांश्चतुर्दश । पूर्वरात्रापररात्रे कालेऽपश्यदिति क्रमात् ॥ 54 ॥ चतुर्भिः कलापकम् ॥ ददृशे प्रसरद्दानः सप्ताङ्गेषु प्रतिष्ठितः । गजराजः सुविस्तीर्णो हेस्तप्रोन्नतविंशकः ॥ 55 ॥ देव्या सुष्टुतिं बिभ्रच्चतुष्पादप्रतिष्ठितः । त्रैलोक्यधर्वह श्वेतो वृषभो वृषसन्निभः ॥ 56 ॥ डकाराकारलाङ्गूलश्चन्द्रांशूपमकेशरः । दृष्टो दंष्ट्राकरालास्यो मृगेन्द्रो रौद्रलोचनः ॥ 57 ॥ दिग्गजैः (रभिषिक्ता च) कृताभिषेका सर्वाभरणभूषिता । दृष्टा सर्वानवद्याङ्गी पद्मा पद्मनिवासिनी ॥ 58 ॥ सौरभ्यलुभ्यद्भ्रमरं परागैरञ्जिताम्बरम् । यशः समुज्ज्वलं दाम ददर्श त्रिशला तदा ॥ 59 ॥ चन्द्रः कुवलयानन्दकारी स्वामिस्वभाववत् । नरामरोपजीव्य श्रीर्दृष्टो देव्या तमोपहः ॥ 60 ॥ प्रकाशयन्निशामास्यं भव्याम्भोजविकाशकृत् । स्वामिन्या ददृशे सूर्यः साक्षात् स्वामिप्रतापवत् ॥ 61 ॥ मेरुचारुलसद्दण्डः स्वर्गङ्गाभपताकिकः । मूर्द्धनिविष्टसिंहोऽथ दृष्टो देव्या महाध्वजः ॥ 62 ॥ 1. चंदरवो । 2. (हस्तविंशतिप्रोन्नतः) / D:\chandan/new/ kalp-1 / pm5\ 3rd proof [ 51 5 10 15 20 25
Page #80
--------------------------------------------------------------------------
________________ 10 52] [दीपालिकापर्वसंग्रहः ॥ सत्फलः सुमनोमालापूजितो जिनसन्निभः । महोदयप्रदो देव्या ददृशे कलशोत्तमः ॥ 63 / / जैनास्थानमिवोच्चक्रं राजहंसोपसेवितम् । सुप्रापामृतमैक्षिष्ट देवी पद्मसरोवरम् ॥ 64 ॥ सम्यक्तत्त्वादिरत्नाढ्यं कल्लोलीकृतकेवलम् । स्वाम्याशयमिवासाद्यं साऽपश्यत् क्षीरसागरम् ॥ 65 ॥ प्रभोः पूर्वभवस्नेहात् सहायकमिवानघम् । सर्वेन्द्रियाह्लादकरं सा विमानमवैक्षत ॥ 66 / / सुरशैलमिवोत्तुङ्ग तिग्मांशुमिव भास्वरम् । रत्नराशिमपश्यत् सा पुण्यराशिमिव प्रभोः ॥ 67 / / ज्योति?तितदिग्चक्रो धूतधूमादिकल्मषः । देव्या प्रभोः प्रभापिण्डसदृशो ददृशे शिखी ॥ 68 ॥ नभसोऽवतीर्य स्वप्नानेतान् प्रविशतो मुखे । दृष्ट्वावधार्य सा राज्ञे मृद्वालापैर्व्यजिज्ञपत् ॥ 69 ॥ राजाख्यत् स्वमतिज्ञानात् शृणु स्वप्नफलं प्रिये ! / कल्याणं सुखमारोग्यं भावी ते चोत्तमः सुतः ॥ 70 / / श्रुत्वेति त्रिशला तुष्टा बद्धाञ्जलिरदोऽवदत् । इष्टं युष्माभिरादिष्टं सत्यं चावितथं प्रभो ! ॥ 71 ॥ अथानुज्ञापिता राज्ञा राज्ञी स्वस्थानमाश्रिता । धर्मजागरतः शेषां रजनीमत्यवाहयत् ॥ 72 / / सज्जयित्वा नृपो बाह्यां सभा कौटुम्बिकैः प्रगे । मल्लैः सार्धंनियुद्धेन स्वयं व्यायाममातनोत् ॥ 73 / / श्रमरोगहरैस्तेलैर्लक्षपाकादिभिस्ततः । त्वग्रोममांसास्थिसुखं (मांसास्थित्वग्रोमानां) छेकैश्चक्रे सुमर्दनम् ॥ 74 / / स्नात्वा गन्धजलैर्गन्धकाषायीरूक्षिताङ्गकः । देवदूष्यं परिधाय लिप्ताङ्गो हरिचन्दनैः ॥ 75 / / 1. सारी रीते जलमां पडती घुमरी । 2. अवसरज्ञैः पुरुषैः । 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #81
--------------------------------------------------------------------------
________________ [53 दीपालिकाकल्पः ॥ ] आबद्धमौलिमुकुट: कुण्डलोल्लिखिताननः । हारार्द्धहारकेयूरैः कल्पद्रुरिव जङ्गमः ॥ 76 / / सकोरिण्टदामछत्रचारुचामरवीजितः । नृपतिः शशीवाभ्रेभ्यो निर्ययौ मज्जनौकसः ॥ 77 / / त्रिभिर्विशेषकम् ॥ अन्वीयमानमार्गोऽथ बहुभिर्गणनायकैः । सेनापतिमहामन्त्रि-कौटुम्बिकमण्डविकैः ॥ 78 ॥ राजेश्वरैस्तलवरैर्गणकामात्यमन्त्रिभिः । दौवारिकैः पीठमभटै गरनैगमैः ॥ 79 ॥ सार्थवाहश्रेष्ठिदूतसन्धिपालैश्च भूपतिः । आससाद सदस्ताराधिपवत्तारकैर्वृतः ॥ 80 ॥ स्वयं सिंहासनासीनः त्रिशलां स महीपतिः । तिरस्करिण्यान्तरिते भद्रासने न्यवीविशत् ॥ 81 ॥ अथाकार्य स्वप्नपाठा-नीशान्यामासनाष्टके । निवेश्य राजा सच्चक्रे वस्त्रपुष्पफलादिभिः ॥ 82 / / स्वप्नानां फलमापृच्छ-त्ते विमृश्य परस्परम् । ऊचुश्चैकमतीभूय शृणु स्वप्नफलं विभोः ॥ 83 / / द्वाचत्वारिंशत्सुस्वप्ना महास्वप्नादशत्रिकम् । एवं द्वासप्ततिः स्वप्नाः स्वप्नशास्त्रेषु कीर्तिताः ॥ 84 ॥ तत्रार्हतां च चक्रिणां वीक्षन्ते मातरः किल । चतुर्दश महास्वप्नान् केशवानां तु सप्त तान् ॥ 85 / / चतुरो बलदेवाना-मेकं सामान्यभूभृताम् । देव्या दृष्टा महास्वप्ना-श्चतुर्दश महाफलाः ॥ 86 ॥ ततः कुलस्य युष्माकं केतुर्दीपोऽवतंसकः । तिलकः पर्वताधारो नन्दिवृद्धियशस्करः ॥ 87 / / सुकुमारपाणिपादः पूर्णपञ्चेन्द्रियात्मकः । लक्षणव्यञ्जनोपेतः मानोन्मानप्रमाणयुक् ॥ 88 ॥ 1. अवसरज्ञैः पुरुषैः । 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #82
--------------------------------------------------------------------------
________________ 10 54] [दीपालिकापर्वसंग्रहः ॥ भाविपुत्रः स तारुण्ये चक्री तीर्थङ्करोऽथवा । भविष्यति विभोऽवश्यं नाऽन्यथा मुनिभाषितम् ॥ 89 / / विपुलां जीविकां दत्त्वा विसृज्य स्वप्नपाठकान् । राजा देव्यै तदाचख्या-वभ्यनन्दच्च साऽपि तत् ॥ 90 ॥ तदा च जृम्भिका देवा देवाधीशनिदेशतः । न्यधुः सर्वनिधानानि सिद्धार्थनृपमन्दिरे ॥ 91 / / राजाऽथ त्रिशलामाह यदाप्रभृति नः कुले । पुण्यात्मावततारासौ वर्धामहे ततो वयम् ॥ 92 / / तस्य पुत्रस्य दास्यामो वर्द्धमानाभिधां ध्रुवम् । svAmya'tha सप्तमे मासे स्वमातुरनुकम्पया ॥ 93 / / अङ्गोपाङ्गानि सङ्कोच्या'-स्थान्मातेति शुशोच च । गर्भो मे नैजतीदानी हृतोऽथ गलितः कथम् ॥ 94 ॥ युग्मम् ॥ हृत्वा दुःखं प्रभुः पित्रोः स्वाङ्गैकदेशकम्पनात् । निश्चिक्ये च भविष्यामि न पित्रोर्जीवतोर्वती ॥ 95 ॥ नात्याम्लै तिमधुरै- तिरुक्षैर्न शीतलैः । पुपोष गर्भमाहारै-र्माता सम्पूर्णदोहदा ॥ 16 ॥ एवं नवसु मासेषु सार्द्धाष्टदिवसेषु च । चैत्रशुक्लत्रयोदश्या-मिन्दौ हस्तोत्तराभिधे ॥ 97 ॥ निर्मलास्वखिलादिक्षु ग्रहेषूच्चस्थितेषु च । विश्वत्रयोद्योतकरं नारकेभ्योऽपि सौख्यदम् ॥ 98 ॥ जरारहितमरुजाजरायुमलवजितम् । / प्राचीव रविमुद्रश्मि स्वामिनी सुषुवे सुतम् ॥ 99 / / त्रिभिर्विशेषकम् ॥ तदा चासनकम्पेन षट्पञ्चाशत्कुमारिकाः ज्ञात्वा दिग्भ्यः समभ्येत्य सूतिकर्म व्यधुर्विभोः ॥ 100 / / आसनादि तदेन्द्राणां समस्तानां चकम्पिरे । ते चाऽभ्येत्य मेरुशृङ्गे जिनजन्मोत्सवं व्यधुः ॥ 101 ॥ तद्रात्रौ जृम्भका देवाः सिद्धार्थनृपमन्दिरे । ववृषुः स्वर्णरत्नादि-वस्त्रपुष्पफलादिकम् ॥ 102 / / 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #83
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] भवनव्यन्तरज्योति-र्वैमानिकसुरैः प्रभोः । निर्वर्तितेऽभिषेके च श्रीसिद्धार्थनरेश्वरः ॥ 103 ॥ अकारयद् गुप्तिमुक्ति मानोन्मानप्रवर्द्धनम् । पताकातोरणाद्याढ्यां सबाह्याभ्यन्तरां पुरीम् ॥ 104 ॥ युग्मम् ॥ दिवि दुन्दुभयो नेदुर्वारनार्यः प्रनर्त्तिताः । सौवर्णयूपमूशल-सहस्राण्युच्छ्रितानि च ॥ 105 ॥ अनुत्तमर्णाधर्मण-मशुल्कमकरं पुरम् । दशाह्नि वर्धमानं च नृपो वर्धापनं व्यधात् ॥ 106 ॥ सूर्याचन्द्रमसोश्चक्रे तृतीयेऽहनि दर्शनम् । षष्ठे धर्मजागरिकां शुद्धं चैकादशे दिने ॥ 107 ॥ निमन्त्र्य द्वादशे चाऽह्नि संभोज्य स्वजनं जनम् । वर्द्धमानकुमारोऽस्या-भिधानं गौणमादधे ॥ 108 ॥ प्रभोः काश्यपगोत्रस्य नामधेयं त्रयं व्यधुः । पितृदत्तं वर्द्धमानः श्रमणः सहसंभवम् ॥ 109 ॥ देवैर्दत्तं महावीरः श्रमणो भगवानिति । पितुर्नामानि सिद्धार्थः श्रेयांसश्च यशश्विकः ॥ 110 ॥ मातुर्नामानि त्रिशला विदेहा प्रियकारिणी । पितृव्यस्तु सुपार्श्वः सुदर्शना स्वसा प्रभोः ॥ 111 ॥ नन्दिवर्धननामा च ज्येष्ठो भ्राता प्रभोरभूत् । कौडिन्यगोत्रभार्या च यशोदा राजकन्यका ॥ 112 ॥ नामद्वयं सुतायाश्चाऽनवद्या प्रियदर्शना । दौहित्र्या अपि नाम्नी द्वे शेषवती यशोवती ॥ 113 ॥ सप्तहस्तप्रमाणाङ्गः स्वर्णाभः सिंहलाञ्छनः । ववृधेऽष्टाग्रसहस्त्र-लक्षणैर्लक्षितः प्रभुः ॥ 114 ॥ अथ स्वर्गतयोः पित्रो-व्रतायाभ्युद्यतः प्रभुः । नन्दिवर्द्धनोपरोधात् तस्थौ वर्षद्वयं गृहे ॥ 115 ॥ लोकान्तिकसुरैरेत्य विज्ञप्तो विनयाद्विभुः । जय भगवान् बुध्यस्व नाथ तीर्थं pravartaya ॥ 116 // D:\chandan/new/ kalp-1 / pm5\ 3rd proof [ 55 5 10 151 20 25
Page #84
--------------------------------------------------------------------------
________________ 10 [दीपालिकापर्वसंग्रहः ॥ ज्ञानेन दीक्षासमयं विज्ञाय भगवानथ । सांवत्सरिकमारेभे दानं दातुं किलेप्सितम् ॥ 117 / / अशीतिलक्षैरधिका तथाऽष्टाशीतिकोटिभिः । संवत्सरेण स्वर्णस्य दत्ता कोटिशतत्रयी ॥ 118 / / मार्गस्य कृष्णदशम्यां कृतषष्ठतपाः प्रभुः । सुरासुरनराधीशैर्दीक्षार्थमभ्यनन्दयन् ॥ 119 / / चन्द्रप्रभाशिबिकाया-मारुह्याहनि पश्चिमे । अनुगम्यमानमार्गः सदेवमनुजासुरैः ॥ 120 / / मङ्गलकल्याणवाग्भिः स्तूयमानश्च बन्दिभिः । नन्द जीव जयाविघ्नं तेभ्यः शृण्वंस्तथाऽऽशिषः ॥ 121 ॥ वीक्ष्यमाणोऽक्ष्णां सहस्रैः दृश्यमानोऽङ्गलीगणैः । नरनारीसहस्राणां प्रतीच्छन्प्रणताञ्जलीन् ॥ 122 / / हृद्भिरभिनन्द्यमानः प्रार्थ्यमानो मनोरथैः । क्षत्रियकुण्डग्रामाख्या-निर्गत्य ज्ञातनन्दनः ॥ 123 / / सर्वबलेन सर्वां ज्ञातखण्डवने प्रभुः । समुत्तीर्य शिबिकाया अशोकस्य तरोरधः ॥ 124 / / विमुच्य सर्वालङ्कारान् लुञ्चित्वा केशसंचयम् । सुव्रते दिवसे स्वामी मुहूर्ते विजये तथा ॥ 125 / / एकेन देवदूष्येण स्कन्धन्यस्तेन वज्रिणा । एकः प्रपेदे भगवा-नगारादनगारिताम् ॥ 126 / / अष्टभिः कुलकम् । अपानकेन षष्ठेन कृत्वा सिद्धनमस्कृतिम् । सामायिकं प्रपद्याथ मनःपर्यवमासदत् ॥ 127 ॥ अथो नरामरनाथं नत्वा जग्मुर्निजालयम् । प्रभोर्बहुलगेहेऽभू-त्परमान्नेन पारणम् ॥ 128 / / वर्षमासाधिकं चेली स्वाम्यचेलस्ततः परम् । पञ्चसमितिस्त्रिगुप्तो मौनी पाणिपतद्ग्रहः ॥ 129 / / 20 25 1. अर्थ-त्रण अबज अठ्यासी क्रोड अने एंशी लाख सुवर्ण, दान एक वरसमां आप्युं ॥ 2. भुल्बाह्म्न्न्गृहे। D:\chandan/new/kalp-1/pm5\3rd proof
Page #85
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [57 तिर्यग्नृदेवविहितो-पसर्गाणां तितिक्षकः । क्रोधमानमायालोभ-वर्जितो विजितेन्द्रियः ॥ 130 / / गगनमिवानालम्बोऽप्रतिबद्धश्च वायुवत् । गुप्तेन्द्रियः कूर्म इव शुद्धहच्छरदिन्दुवत् ॥ 131 / / अनाश्रवः प्रशान्तात्मा मुक्ताम्बुकांस्यपात्रवत् । नीरङ्गसंखवज्जीव इवाऽव्याहतसद्गतिः ॥ 132 ॥ खड्गिशृङ्गमिवैकाकी विप्रमुक्तो विहङ्गवत् । भारण्ड इवाऽप्रमत्तः शौण्डीर: कुञ्जरो यथा ॥ 133 / / वृषभ इव जातस्थामा (जातस्थामेव वृषभो) दुर्द्धर्षः सिंहवत्सदा । मन्दर इवाऽप्रकम्पो गम्भीरः सागरो यथा ॥ 134 / / चन्द्र इव सौम्यलेश्यो दीप्ततेजाश्च सूर्यवत् । काञ्चनवज्जातरूपः सर्वंसहः क्षितिर्यथा ॥ 135 / / हुताशनवज्ज्वलत्तेजाः priisshcmuushH। द्रव्यक्षेत्रकालभावे-ष्वप्रतिबन्धबन्धुरः ॥ 136 / / वासीचन्दनयोर्लेष्टु-स्वर्णयोः सुखदु:खयोः । निन्दास्तुत्योः समानश्च समः संसारमोक्षयोः ॥ 137 / / एवं द्वादशवर्षाणि पक्षाश्चैव त्रयोदश । ग्रामे विहृत्यैकरात्रं नगरे पञ्चरात्रिकम् ॥ 138 ॥ वैशाखशुक्लदशम्यां पौरुषीशेषकेऽहनि । ऋजुवालिनदीतीरे जृम्भिकनगराबहिः ॥ 139 / / व्यावतचैत्यनिकटे श्यामाकस्य कटम्बिनः । क्षेत्रे काष्ठकरणाख्ये शालाभिधतरोरधः ॥ 140 / / उत्कटिकानिषद्यायां गोदोहिकासनस्थितः । अपानकेन षष्ठेन धिष्ण्ये हस्तोत्तराभिधे ॥ 141 ॥ ध्यानान्तरे वर्तमानो लोकालोकप्रकशकम् । श्रमणो भगवान् वीर: केवलज्ञानमासदत् ॥ 142 / / चतुर्दशभिः कुलकम् ॥ 1. एकोदराः पृथग् ग्रीवास्त्रिपदामर्त्यभाषिणः भारण्डपक्षिणस्तेषां मृतिभिन्नफलेच्छया । 2. द्रव्यतो देहकान्त्या, भावतो ज्ञानेन । D:\chandan/new/kalp-1/pm5\3rd proof
Page #86
--------------------------------------------------------------------------
________________ 58] 10 [दीपालिकापर्वसंग्रहः ॥ सुरैः समवसरणं चक्रे स्वामी च देशनां । बभूवुरिन्द्रभूत्याद्या एकादश गणाधिपाः ॥ 143 / / शिष्यसंख्या गणेशानां पञ्च पञ्चशतीयुताः । द्वावध्येष्टशतैर्युक्ता-श्चत्वारः त्रिशतीवृताः ॥ 144 ॥ वर्षा चतुर्माससंख्या विभोरेवं व्रतादभूत् । प्रथममस्थिकग्रामे त्रितयं पृष्ठचम्पयोः ॥ 145 / / वैशालीवाणिजग्राम-निश्रया द्वादशाभवन् । नालन्दाराजगृहयो-निश्रया तु चतुर्दश ॥ 146 / / मिथिलायां षडभवन् भद्रिकायां पुनर्द्वयम् । एकमालम्भिका पूर्या-मेकं प्रणीतभूम्यभूत् ॥ 147 / / श्रावस्त्यामेकमेकं तु मध्यमा पापकापुरी । हस्तिपालनृपस्याभू-द्रज्जुकाभिधसंसदि ॥ 148 / / अपश्चिमचतुर्मास्यां स्वायुषः स्वल्पतां विदन् । लोकानुकम्पया स्वामी विशेषाद्धर्ममादिशत् ॥ 149 / / नन्तुं तदागतो भूपः पुण्यपालो व्यजिज्ञपत् । अष्टौ स्वप्ना मया दृष्टा नाथ ! तत्फलमादिश ॥ 150 / / जीर्णशालास्थितो हस्ती चापल्यं कुरुते कपिः । बब्बूलैर्वृत्तक्षीरद्रुः काका न दीर्घिकारताः ॥ 151 / / सिंहशबमथाधृष्य-मस्थाने कमलोद्भवः । ऊखरो। बीजवापः स्वर्णकुम्भा मलाविलाः ॥ 152 ॥ स्वामी स्वप्नफलं प्राह जीर्णशाला गृहाश्रमः । गृही गजो व्रतशालां नापद्यप्यादरिष्यति ॥ 153 / / कपिवच्चपलाः सत्त्वा भविष्यति श्लथा व्रते । रोत्स्यन्ते लिङ्गबब्बूलैः श्राद्धाः क्षीद्रुमा इव ॥ 154 ॥ काकवद्दीर्घिकायां न गच्छे स्थास्यन्ति साधवः । कुतीर्थिश्वापदाऽधृष्यं सिंहवज्जिनशासनम् ॥ 155 / / शबवन्निःप्रभावत्वा-ल्लक्ष्यन्ते कृमिवन्मतैः । उत्तमा नीचगोत्रेषु कमलानीव भाविनः ॥ 156 / / 15 20 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #87
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] अपात्रोखरे वप्स्यन्ति वित्तबीजानि गेहिनः । यतयो भाविनो भ्रष्टाः सकिट्टा: कलशा इव ॥ 157 ॥ श्रुत्वेत्थं व्रतमादाय पुण्यपालो दिवं ययौ । प्रपच्छ गौतमस्वामी स्वामिन् ! किं भाव्यतः परम् ॥ 158 ॥ स्वाम्यूचे मम निर्वाणात् पञ्चमारो लगिष्यति । एकोननवति पक्षे - ष्वतिक्रान्तेषु गौतम ! ॥ 159 ॥ ततो वर्षचतुःषष्ट्यां जम्बूनाम्नि शिवङ्गते । कैवलमन:परमाऽवध्याहारकदेहीनाम् ॥ 160॥ क्षेपकोपशमश्रेण्योः पुलाकर्जिनकल्पयोः । संयमत्रिकसिद्धीनां भाव्यभावोऽत्र भारते ॥ 161 ॥ सप्तत्यग्रे वर्षशते स्थूलभद्रे दिवं गते । चतुःपूर्वाद्यसंस्थानं महाप्राणं च नश्यति ॥ 162 ॥ पुराणि ग्रामतुल्यानि ग्रामाः स्मशानसन्निभाः । यमदण्डसमा भूपाः दासरूपा: कुटुम्बिनः ॥ 163॥ एके तपोगौरविता धर्मक्रियाश्लथाः परे । साधवोऽपि भविष्यन्ति परस्परं समत्सराः ॥ 164 ॥ सप्तत्यग्रचतुःशत्या वर्षाणां विक्रमो नृपः । दशमपूर्विच्छेदः श्रीवज्रस्वामिना समम् ॥ 165 ॥ चतुर्दशाधिकैकोनविंशत्यब्दशतेष्वथ । चैत्राष्टम्यां सार्पविष्टौ पाटलीपुरपत्तने ॥ 166 ॥ कल्कीम्लेच्छकुले भावी पातश्च कृष्णसद्मनः । तदा दुर्भिक्षडमर - रोगैः पीडिष्यते जनः ॥ 167 ॥ कल्की जन्मकुंडली ॥ 9 12 2 रा मं 11 bu 1 sU zu za 3 D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof 10 gu 4 caM 7 5 ke 8 [ 59 5 10 151 20
Page #88
--------------------------------------------------------------------------
________________ 5 10 151 20 25 60] [ दीपालिकापर्वसंग्रहः ॥ नन्दस्वर्णं जनाञ्ज्ञात्वा गृहीत्वा स्तूपपञ्चकान् । अष्टादशवर्षावधेः कल्की राजा भविष्यति ॥ 168 ॥ षट्त्रिंशत्वत्सरो भावी त्रिखण्डभरताधिपः । खानं खानं निधानानि ग्रहीष्यति स सर्वतः ॥ 169 ॥ लवणदेवस्य धेनुः खनतां निर्गमिष्यति । शृङ्गाभ्यां घट्यते साधुः स्थापिता सा चतुःपथे ॥ 170 ॥ दण्डित्वाऽशेषपाखण्डान् भिक्षाषष्ठांशसमर्थयन् । कायोत्सर्गाहूतदेव्या साधुभ्यो वारयिष्यति ॥ 171 ॥ कल्की नंष्ट्वा स्थलभुवि करिष्यति नवं पुरम् । पंचाशद्वर्षसुभिक्षे द्रोणो द्रम्मेण लभ्यते ॥ 172 ॥ पुनः धनार्थी लोभात्मा निस्वं कृत्वाखिलं जनं । भिक्षाषष्ठांशयात्रायै स रोत्स्यति पुनर्मुनीन् ॥ 173 ॥ तदा प्रातिपदाचार्य- मुख्यसङ्घोऽखिलोऽपि हि । स्थास्यति कायोत्सर्गेण स्मृत्वा शासनदेवताम् ॥ 174 ॥ बोधितः शासनदेव्या यावत् कल्की न भोत्स्यते । तावदासनकम्पेनागन्ता शक्रो द्विजाकृतिः ॥ 175 ॥ तेनापि शिक्षितो भूपः सकोपोऽपि चपेटया । हनिष्यति षडशीति-वर्षायुर्नरकं गमी ॥ 176 ॥ ततस्तस्य सुतं दत्तं राज्येऽभिषिच्य देवराट् । नत्वा प्रातिपदं सूरिं सङ्घसौख्ये दिवं गमी ॥ 177 ॥ 4/ दत्तः प्रतिदिनं जैनं चैत्यं मण्डिष्यते महीम् । एकोनविंशतिवर्ष-सहस्राण्यथ धर्मधीः ॥ 178 / / दुः षमाऽरकपर्यन्ते प्रव्रज्य द्वादशाब्दिकः । दुःप्रसहो द्विहस्तांगो दशवैकालिकागमः ॥ 179 ॥ व्रतं समाः प्रपाल्यष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः ॥ 180 ॥ युग्मम् ॥ अन्त्याथ साध्वी फल्गुश्रीः श्रावको नागिलस्तथा । सत्यश्रीः श्राविका सङ्घः पूर्वाह्णे शममेष्यति ॥ 181 ॥ D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
Page #89
--------------------------------------------------------------------------
________________ [61 दीपालिकाकल्पः ॥ ] मध्याह्ने सुमुखो मन्त्री राजा विमलवाहनः । शमिष्यति चापराह्ने वह्निर्विधास्यति क्षितौ ॥ 182 / / क्षयाय वाता वात्स्यन्ति वर्षिष्यन्ति विषाम्बुदाः । द्वादशार्कसमः सूर्यो हिमांशुश्च दहिष्यति ॥ 183 ॥ गङ्गासिन्धूभयतटे बिलद्वासप्ततावथ । वैताढ्यमूले स्थास्यन्ति नृतिर्यञ्चः षट्खण्डजाः ॥ 184 / / रथाङ्गमध्यतुल्योऽथ गङ्गासिन्धुजलोद्भवैः । रात्रौ कृष्टैः सूर्यपक्वैः तेषां मत्स्यादिभिर्घत्रं ॥ 185 / / धास्यन्ति गर्ने षड्वर्षा नार्यः षोडशाऽब्दाऽऽयुषः । द्रक्ष्यन्ति पुत्रप्रपौत्रान् विंशत्यब्दायुषो नराः ॥ 186 ॥ हस्तोच्छ्रयाः कषायोग्रा नग्नास्ते बिलवासिनः । षष्ठाऽरे भाविनो वर्ष-सहस्राण्येकविंशतिः ॥ 187 ॥ उत्सपिण्याद्याऽरकेऽपि तत्तुल्येऽपि गते ततः । वषिष्यति पञ्चमेघाः सप्ताहं भारते पथक ॥ 188 / / तेष्वादौ पुष्करावर्त्त-स्तापं निर्वापयिष्यति । क्षीरोदः कर्ता धान्यानां धृतोदः स्नेहकारकः ॥ 189 ॥ अमृतोद औषधीकृत् रसदो रसकृद्भुवः । निर्यास्यन्ति बिलेभ्यस्ते वर्धमानायुरङ्गिकाः ॥ 190 / / मांसाहारं निषेध्यन्ति ते धान्यफलभोजिनः । मध्यदेशे कुलकराः सप्तैते भाविनस्ततः ॥ 191 / / श्रीविमलवाहनाख्यः सुदामा सङ्गमस्ततः । सुपाश्र्वा दत्तसुमुखौ सम्मुचिस्तेषु सप्तमः ॥ 192 / / जातिस्मृतेः पुरादीनां कर्ता विमलवाहनः । / उत्पन्नेऽग्नावन्नपाकं शिल्पाद्यप्युपदेक्ष्यति ॥ 193 / / सैकोननवति पक्षे'-थोत्सर्पिण्या अरद्वये । गते शतद्वारपुरे सम्मुचिः पृथ्वीपतिः ॥ 194 / / भद्रादेव्या चतुर्दश-महास्वप्नोपसूचितः । श्रेणिकात्मा जिनो भावी कृतजन्मोत्सवः सुरैः ॥ 195 ॥ yugmam // 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #90
--------------------------------------------------------------------------
________________ 10 62] [दीपालिकापर्वसंग्रहः ॥ स्वर्णवर्णः सप्तहस्तप्रमाणः सिंहलाञ्छनः । सद्वासप्ततिवर्षायु-र्भावी गौतम मत्समः ॥ 196 / / जीवः श्रेणिकराजस्य पद्मनाभजिनो भुवि । सुपार्श्वजीवो भविता सूरदेवो द्वितीयकः ॥ 197 / / तृतीयः उदायी जीव: सुपार्श्वस्तीर्थनायकः । भविता पोट्टिलजीव-स्तुर्यः स्वयम्प्रभो जिनः ॥ 198 / / पञ्चमो दृढायुर्जीवः सर्वानुभूतितीर्थकृत् । देवश्रुतो जिनः षष्ठः कार्तिकस्तु भविष्यति ॥ 199 / / उदयाख्यजिनो भावी शङ्खजीवस्तु सप्तमः । आनन्दजीवो भविता-ष्टमः पेढालतीर्थकृत् ॥ 200 ॥ जीवो भावी सुनन्दस्य नवमः पोट्टिलो जिनः । दशमः शतकजीवः शतकीर्तिजिनोत्तमः ॥ 201 / / देवकी जीवो भवितै-कादशो मुनिसुव्रतः । अममो वासुदेवस्य जीवो द्वादश तीर्थकृत् ॥ 202 ॥ भविता सत्यकी जीवो निष्कषायस्त्रयोदशः । बलदेवस्य जीवस्तु निष्पुलाकश्चतुर्दशः ॥ 203 / / पञ्चदशः सुलसाया-जीवो निर्ममतीर्थकृत् । भविता रोहिणी जीव-श्चित्रगुप्तस्तु षोडशः ॥ 204 ॥ रेवतीजीवस्तु सप्त-दशः समाधितीर्थकृत् । भविता शताली जीवः संवरोऽष्टादशो जिनः ॥ 205 / / यशोधरजिनो भावी जीवो द्वीपायनस्य तु । विजयाख्यजिनो विंशः कर्णजीवो भविष्यति ॥ 206 / / मल्लो जीवो नारदमस्यै-कविंशो भविता जिनः । अम्बडजीवो भविता द्वाविंशो देवतीर्थकृत् ॥ 207 / / त्रयोविंशोऽमरजीवोऽनन्तवीर्यो जिनाधिपः । स्वातिबुद्धजीवो भावी भद्रो पश्चिमतीर्थकृत् ॥ 208 ॥ आयुः प्रमाणकल्याण-वर्णान्तरकलाञ्छनैः । एते पश्चादनुपूर्व्या वर्तमानजिनैः समाः ॥ 209 / / 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #91
--------------------------------------------------------------------------
________________ [63 दीपालिकाकल्पः ॥ ] दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । श्रीचन्द्रचक्री श्रीभूतिः श्रीसोमः पद्मसंज्ञिकः ॥ 210 / / महापद्मो दर्शनाख्यो विमलोऽमलवाहनः । अरिष्टश्च द्वादशैते भरते भाविचक्रिणः ॥ 211 ॥ नव कृष्णः नन्दि-नन्दिमित्र-सुन्दरबाहुकाः । महाबाहू रतिबलो महाबलो बलस्तथा ॥ 212 / / द्विपृष्ठश्च त्रिपृष्ठश्च तथैते प्रतिविष्णवः । तिलको लोहजङ्घश्च वज्रजङ्घश्च केशरी ॥ 213 / / बलिपलादनामानावपराजितभीमको । सुग्रीवश्च भविष्यन्ति स्वचक्रेण हता नव ॥ 214 ॥ जयन्तो व्याजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मः सङ्कर्षणो बला नव ॥ 215 / / उत्तमनरैकषष्टि-स्तृतीयेऽरे भविष्यति । उत्सर्पिण्यां चतुर्थे तु भाविनौ जिनचक्रिणौ ॥ 216 / / ततः कल्पद्रुमोत्पत्तौ युग्मिधर्मो भविष्यति । अष्टादशकोटिकोटी-सागराणि निरन्तरम् ॥ 217 / / उत्सर्पिण्यवसर्पिणी कालचक्राण्यनन्तशः । अनन्तगुणा व्यतीता वातो भावीनि भारते ॥ 218 ॥ इत्यादिश्य भगवान् प्र-बोधाय देवशर्मणः । प्राहिणोद् गौतमं ग्रामे प्रेमबन्धछिदे तथा ॥ 219 / / तदासन् स्वामिनः शिष्याः सहस्राणि चतुर्दश । षट्त्रिंशच्च सहस्राणि चन्दनाप्रमुखार्यिकाः ॥ 220 / / एकोनषष्टिसहस्राधिकलक्षमुपासकाः । अष्टादशसहस्राणि-लक्षत्रयमुपासिकाः ॥ 221 ॥ चतुर्दशपूर्विणां तु शतत्रयं प्रभोरभूत् । त्रयोदशशतान्यास-न्नवधिज्ञानशालिनाम् ॥ 222 / / सप्तशती केवलिनां वैक्रियाणां च साऽभवत् । पञ्चशती विपुलानां वादिनां च चतुःशती ॥ 223 / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #92
--------------------------------------------------------------------------
________________ 64] 10 [दीपालिकापर्वसंग्रहः ॥ अजायन्त शतान्यष्टा-वनुत्तरोपपातिनां । एवं परिवारयुतः कृतषष्ठतपाः प्रभुः ॥ 224 ॥ छद्मस्थोऽस्थात् समा-स्त्रिंशत्सार्द्धद्वादश छद्मवान् । केवली त्रिंशदोना सर्वायुद्वर्यग्रसप्ततिः ॥ 225 ॥ कार्तिकस्यामावास्यायां चन्द्रे द्वितीयवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे च नन्दिवर्द्धने ॥ 226 / / देवानन्दाभिध रात्रा-वुपशमाख्यवासरे । नागे करणे मुहूर्ते सर्वार्थसिद्धिनामनि ॥ 227 / / स्वातौ रात्र्यन्तयामार्द्ध पर्यङ्कासनमाश्रितः । स्वामी शक्रेण विज्ञप्तः प्रतीक्षस्व क्षणं विभो ! ॥ 228 / / यतस्ते जन्मभं नाथ तीर्थपूजाप्रभावहृत् । द्विवर्षसहस्रस्थायी संक्रान्तो भस्मको ग्रहः ॥ 229 ॥ ऊचे प्रभुः शक्र ! नाऽऽयु-वृद्धौ क्षमा जिना अपि । किं वा भाव्यं भवन्नेवं नाशः स्यान्न कदाचन ॥ 230 ॥ कल्याणफलपाकानि तथा पापफलानि च । प्रत्येकं पञ्चपञ्चाशद्वि-भाव्याऽध्ययनान्यथ ॥ 231 / / अपृष्टव्याकरणानि षट्त्रिंशत्प्रकाशयन् । स्मरन् प्रधानाध्ययनं शैलेशीमाश्रयद्विभुः ॥ 232 / / युग्मम् ॥ कृतयोगनिरोधोऽथ सिद्धानन्तचतुष्टयः । श्रीवीरः प्राप निर्वाणं गौतमश्चाप केवलम् ॥ 233 / / उत्पन्नेऽनुद्धरीकुन्थौ दुष्पालं वीक्ष्य संयमम् । बह निर्ग्रन्थनिर्ग्रन्थ्य-स्तदा चानशनं व्यधुः ॥ 234॥ नव मल्लकिज्ञातीया लच्छकिज्ञातयो नव । गणराजानोऽष्टादशाः काशीकोशलनायकाः ॥ 235 ॥ ते पौषधोपवासादि प्रस्थाप्यामावसीदिने । भावोद्योते गते द्रव्यो-द्योतां दीपालिकां व्यधुः ॥ 236 ॥ आगच्छद्भिश्च गच्छद्भिर्देवदेवीगणैस्तदा । रात्रि|तिमयी साभू-त्कोलाहलभृशाकुला ॥ 237 / / 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #93
--------------------------------------------------------------------------
________________ [65 दीपालिकाकल्पः ॥ ] मामर्त्यगवादीनां चक्रे नीराजना जनैः । भस्मकप्रतिघाताय मेराईयं जगत्यभूत् ॥ 238 / / निर्वाणमहिमानं भर्तुः समाप्य प्रतिपत्प्रगे । केवलमहिमानं चक्रे शक्रः श्रीगौतमप्रभोः ॥ 239 / / निवेश्य सहस्रपत्रे स्वर्णपद्मे हरिर्गुरुम् । पुष्पप्रकरमादाय पुरश्चक्रेऽष्टमङ्गलम् ॥ 240 ॥ नन्दिवर्द्धनराजाप्य-भूजानो निर्वृतौ विभौ । सुदर्शना स्वसाभ्यर्थ्य द्वितीयायामभूज्यत ॥ 241 ॥ ततो भ्रातृद्वितीयाभू-त्तद्वारे वत्सरा नृप ! / सम्प्रति साम्प्रतं लोके विख्याता दीपपर्ववत् ॥ 242 / / पुनरपि राजा उवाच - भोगो वस्त्राऽन्नपानादे-विशेष्यगृहमण्डनम् । जनस्याऽन्यस्य जोत्काराः कस्मादस्मिन् दिने प्रभो ! ॥ 243 / / श्रीसुहस्तिरुवाच इहैवोज्जयनीपूर्यां समवासरदेकदा । श्रीमुनिसुव्रतस्वामि-शिष्यः श्रीसुव्रतो गुरुः ॥ 244 / / तं नन्तुमाययौ राजा श्रीधर्मः सचिवोऽस्य च । नमुचिर्विवदन् जिग्ये क्षुल्लकेन चुकोप सः ॥ 245 / / हन्तुं मुनीन् कृष्टखड्गो देव्यासौ स्तम्भितो निशि । राज्ञा विस्मितेन साधून् क्षामयित्वा विमोचितः ॥ 246 / / लज्जितो नमुचिर्नंष्ट्वा प्रययौ हस्तिनापुरे । तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया ॥ 247 / / तत्पुत्रौ विष्णुकुमार-महापद्मौ बभूवतुः । ज्येष्ठे तिष्ठति पद्माय यौवराज्यमदात् पिता ॥ 248 / / तन्मन्त्री नमुचिः सोऽभू-ज्जिग्ये सिंहरथं रिपुम् । पद्मस्तुष्टो वरं प्रादा-न्यासीचक्रे च मन्त्रिणा ॥ 249 / / एकदा ज्वालया राज्या कारितश्चार्हतो रथः । मिथ्यादृष्ट्या तत्सपत्न्या लक्ष्म्या ब्रह्मरथः पुनः ॥ 250 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #94
--------------------------------------------------------------------------
________________ 10 [दीपालिकापर्वसंग्रहः ॥ रथाकृष्टौ तयोर्वादे राजा द्वावप्यवारयत् । मातुर्वीक्ष्यापमानं तु पद्मो देशान्तरं ययौ ॥ 251 / / ऊढ मदनावलीको जितषट्खण्डभारतः । महापद्मः पुरायातः पित्रा राज्ये न्यवेशयत् ॥ 252 ॥ समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥ 253 / / मुनेर्विष्णुकुमारस्य षष्टिवर्षशतान्यथ । तपस्यतः समुत्पन्नाः लब्धयो वैक्रियादिकाः ॥ 254 / / चक्रवर्ती महापद्मो'-हच्चैत्यैर्भूषितावनिः । मातुर्मनोरथापूत्यै रथयात्रोत्सवं व्यधुः ॥ 255 ॥ ययाचे नमुची राज्यं वरेणाथ करे कृतं । चक्री च तस्मै तद्दत्वा स्वयमन्तःपुरेऽविशत् ॥ 256 / / तदा श्रीसुव्रताचार्यो वर्षासु हस्तिनापुरे । चतुर्मासाभिग्रहेण सुतस्थौ सपरिच्छदः ॥ 257 / / अन्यदा नमुचिः सूरीन् दृष्ट्वा वैरमनुस्मरन् । अवोचल् लिङ्गिनः सर्वे त्वद्वर्जं मामुपस्थिताः ॥ 258 / / स्थातव्यं तन्न मद्भूमौ सप्ताहोपरि साधुभिः । यः स्थाता तं हनिष्यामि सङ्घः पृष्टश्च सूरिभिः ॥ 259 ॥ प्रहित्य मुनिराहूतो विष्णुर्मेरुशिखास्थितः । नमुचिवर्जा राजानो विष्णुं वीक्ष्य ववन्दिरे ॥ 260 ॥ ऊचे विष्णुर्यान्ति पूर्णा-भिग्रहाः साधवः स्वयम् । तद्देहि कियती भूमिं ततो तस्मै त्रिपदीमदात् ॥ 261 ॥ lakSayojanadehI'bhU-द्विष्णुर्वैक्रियलब्धितः । क्रमौ pUrvAparAmbudhyoya'sya विश्वमकम्पयत् ॥ 262 ॥ क्रमं तृतीयं नमुचेः पृष्ठे निष्टुरमादधे । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥ 263 / / 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #95
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [67 इन्द्रप्रहितगन्धर्वैर्गीतोपशमरसान्वितम् । विष्णुं स्वभावसम्पन्नं चक्रवर्त्यादयोऽनमन् ॥ 264 / / महापद्ममुपालभ्य कृत्वा सङ्घप्रभावनाम् । प्रतिक्रम्य गुरोरन्ते ययौ विष्णुः शिवं क्रमात् ॥ 265 ॥ तत्रोत्पाते प्रशान्तेऽथ पुनरुज्जीवितं जगत् । संभूय भोजनाच्छाद-विभूषाद्युत्सवं व्यधात् ॥ 266 / / प्रतिवर्षं तदाद्यत्र दिने प्रावर्त्ततोत्सवः । दीपालीवीरनिर्वाणादिति दीपोत्सवस्थितिः ॥ 267 ॥ चतुर्दश्याममावस्यां षोडशः प्रहरावधिः । कोटीसहितमुपोष्य पूजयेच्छ्रुतमष्टधा ॥ 268 / / स्मृत्वा सहस्रपञ्चाशत्परिवारं हि गौतमम् । स्वर्णाम्भोजे ततोऽखण्डदीपो बोध्यः स तण्डुलः ॥ 269 / / इत्थं सहस्रपञ्चाशद् गुणं puNyamupAya'te । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं पदम् ॥ 270 / / श्रुत्वेति सम्प्रतिनृपः प्रतिवर्षमेवं, दीपोत्सवं जनपदेष्वखिलेषु तेने । 15 श्रीमत्सुहस्तिगुरुपादप्रसादनादादाप्तं च राज्यमशिषज्जिनधर्मरम्यम् ॥ 271 ॥ किञ्चिज्ज्ञात्वा श्रुताम्भोधेः किञ्चिद्बहुश्रुताननात् । कृतो दीपालिकाकल्पः शोध्यः सद्भिः प्रसद्य सः ॥ 272 / / समभावादमावास्यामुपोष्य प्रतिपद्दिने । गुरुभ्यः परमान्नेन पूर्णो देयः पतद्ग्रहः ॥ 273 / / लक्ष्याद्वादशधान्यानां ढौकनीया जिनाग्रतः । एवमाराधनीयः श्रीगौतमगणभृत्तमः ॥ 274 / / शर 5 युग 4 शिखि 3 शशि 1 वर्षे शिष्यः श्रीरत्नसिंहसूरीणाम् । श्रीविनयचन्द्रसूरिश्चक्रे दीपालिकाकल्पम् ॥ 275 ॥ 1. प्रत्यन्तरेऽयं श्लोक: 265 श्लोकतोऽग्रे अधिकोऽस्ति । "योऽवज्ञाकृन्मुनीन्द्राणां मर्त्यरूपो मृगो हि स । इति लोकप्रबोधार्थं lokoktigo hi so'bhavat" / / D:\chandan/new/kalp-1/pm5\3rd proof
Page #96
--------------------------------------------------------------------------
________________ 5 10 68] [ दीपालिकापर्वसंग्रहः ॥ विश्वानन्दविधात्री तमोपहा सकलदुरितततिहन्त्री । अपहरतु सकलदुरितं जिनेशवाणीव दीपाली ॥ 276 ॥ विश्वालङ्करणैकहेतु विमलालोकश्रियं भावुकैर्दानैर्भोगफलैश्च पूज्यविनयैः सर्वाङ्गसौख्यावहम् । माङ्गल्यं कमलाप्रवेशनपदं सर्वार्थसिद्धिप्रदम्, श्रीमद्धर्म इव श्रियं दिशतु वो दीपालिकाख्यं दिनम् ॥ 277 ॥ उपशमितमेघनादं प्रक्षालितदशाननं रमितरामम् । रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥ 278 ॥ श्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः समाप्तः ॥ D:\chandan/new/ kalp-1 / pm5\3rd proof
Page #97
--------------------------------------------------------------------------
________________ श्रीजिनप्रभसूरीश्वरविरचितः दीपोत्सवकल्पः ॥ [ अपापाबृहत्कल्पः ॥ ] पणमिअ वीरं वुच्छं तस्सेव य सिद्धिगमपवित्ताए । पावापुरीइ कप्पं दीवमहुप्पत्ति पडिबद्धं ॥ 1 ॥ गौडे पाडलिपुरे संपैराया तिखंडभरहवई । अज्जसुहत्थिगणहरं पुच्छइ पणओ परमसड्ढडो ॥2॥ दीवालि अपव्वमिणं लोए लउत्तरे अ गौरविअं । भयवं ! कह संभूअं ?, अह भणइ गुरू - निव ! सुणसु ॥ 3 ॥ 61. तेणं कालेणं तेणं समएणं समणो भगवं महावीरो पाणयकप्पट्ठिए पुप्फुत्तरविमाणे 10 वीससागरोवमाइं आउं परिवालित्ता, तओ चुओ समाणो तिण्णाणोवगओ इमीसे ओसप्पिणीए तिसु अरएसु वैक्कंतेसु अद्धनवमासाहिअपंचहत्तरीवासावसेसे चउत्थे अरए आसाढ सुद्धच्छट्टीए उत्तरफग्गुणीरिक्खे माहणकुंडनयरे उसभदत्तमाहणभारिआए देवाणंदाए कुच्छिसि सीह-गय-वसहाइचउद्दसमहासुमिणसंसूइओ अवइन्नो । तत्थ बासीइदिणाणंतरं सक्काइट्ठेण हरिणेगमेसिणा आसोअबहुलतेरसीए तम्मि चेव रिक्खे खत्तियकुंडग्गामे 15 नयरे सिद्धत्थरण्णो देवीए तिसलाए गब्भविणिमयं काउं गब्भम्मि साहरिओ । माऊए सिणेहं नाउं सत्तममासे 'अम्मापिअरेहिं जीवंतेहिं नाहं समणो होहं' ति गहिअभिग्गहो, नवण्हं मासाणं अद्धट्ठमाणराइंदियाणं अंते चित्तसिअतेरसीअद्धरत्ते तम्मि चेव रिक्खे जाओ । अम्मापिऊहिं कयवद्धमाणनामो मेरुकंप - सुरखव्वण- इंदवायरणपणयणपयडावदाणो भुत्तभोगो, अम्मापिऊहिं देवत्तगएहिं तीसं वासाई अगारवासे वसित्ता, 20 संवच्छरिअं दाणं दाउं, चंदप्पहाए सिबियाए एगागी एगदेवदूसेण मग्गसिरकसिणदसमीए 1. P वोच्छं । 2. B देग्सद्दो । 3. C सुसु । 4. B 'समणो ' नास्ति । 5. आ B तीएसु, D तिसुए । 6. आ माऊण । D:\chandan/new/kalp-1 / pm5\ 3rd proof 5
Page #98
--------------------------------------------------------------------------
________________ 70 ] [ दीपालिकापर्वसंग्रहः ॥ तम्मि चेव रिक्खे छद्वेणं, अवरण्हे णायसंडवणे निक्खंतो । बीयदिणे बहलविप्पेणं पायसेण पाराविओ । पंचदिव्वाई पाउब्भूआई । तत्तो बारसवासाई तेरसपक्खे अ नरसुर-तिरियकओवसग्गे सहित्ता, उग्गं च तवं चरित्ता जंभियगामे उज्जुवालिआतीरे गोदोहिआसणेणं छट्टभत्तेणं तम्मि चेव रिक्खे वैसाहसुद्धदसमीए पहरतिगे केवलनाणं पत्तो । इक्कारसीए अ मज्झिमपावाए महसेणवणे तित्थं पट्टि । इदभूइप्पमुहा गणहरा दिक्खिआ सपरिवारा । वयदिणाओ अ भयवओ बायालीसं वासाचउम्मासीओ जायाओ । तं जहा-एगा अट्ठिअगामे, तिण्णि चंपापिट्टीचंपासु, दुवालस वेसालीवाणिअग्गामेसु, चउद्दस नालंदा - रायगिहेसु, छ मिहिलाए, दो भद्दिआए, एगा आलंभियाए, एगा पणिअभूमीए, एगा सावत्थीए । चरिमा पुण मज्झिमपावाए 10 हत्थिसालरण्णो अभुज्जमाणसुंकसालाए आसि । तत्थ आउसेसं जाणंतो सामी सोलस पहराइं देसणं करेइ । 5 62. तत्थ वंदिउमागओ पुण्णपालो राया अट्ठण्हं सदिट्ठाणं सुमिणाणं फलं पुच्छेइ । भयवं वागरेइ । ते अ इमे - पढमो ताव चलपासाएस गया चिट्ठति । तेसु पडंतेसु चेते न णिति, के वि णिता वि तहा निग्गच्छंति, जह तप्पडणाओ 15 विणस्संति । एयस्स सुमिणस्स फलं एवं दूसमगिहवासा चलपासायत्थाणीआ । संपयाणं सिणेहाणं निवासाणं च अथिरत्ताओ । हं भो ! दुस्समाए दुप्पजीवी इच्चाइवयणाओ गया धम्मत्थी सावया । इयरपरसमयगिहत्थेहिंतो पाहाणत्तणेण ते अ गिहवासाए पडिहंति देसभंगाईहिं, तह वि निग्गंतुं ने इच्छिस्संति । वयगहणेणं जे वि णीहिंति ते वि अविहिनिग्गमणेणं । तओ ते विणिस्सिस्संति । गिहिसंकिलेसमज्झे 20 आगया भग्गपरिणामा भविस्संति । विरला य सुसाहुणो होऊण आगमाणुसारेणं गिहिसंकिलेसाई मज्झे आगए वि अवगणिऊण कुलीणत्तणेण निव्वहिस्संति पढमसुविणत्थो ॥ 1 ॥ बीओ पुण इमो-बहवो वानरा तेसिं मज्झे जूहाहिवइणो । ते अमिज्झेणं अप्पाणं विलिपंति, अन्ने वि अ । तओ लोगो हसइ । ते भांति - न एअमसुइं गोसीसचंदणं 25 खु एयं । विरला पुण वानरा य न लिंपंति । ते अलित्तेहिं खिंसिज्जंति त्ति । यस फलं पुण इमं-वानरत्थाणीआ गच्छिल्लगा । अप्पमत्तत्तेण चलपरिणामत्तेणं च । जुहाहिवई गच्छाहिवई आयरियाइणो । असुइविलेवणं तु तेसिं आहाकम्माइ 1. आ चंपाए । 2. आ B D चंपासुं । 3. C सुक' / 4. आ B तह । 5. नास्ति 'न' / 6. आ सुमिण' / D:\chandan/new/kalp-1 / pm5\3rd proof
Page #99
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [ 71 सावज्जसेवणं । अन्नविलिपणं च अन्नेसि वि । तक्कारणलोगहसणं च, तेसिं अणुचिअपवित्तीए य वयणहीला । ते भणिस्संति न एयं गरहियं, किं तु धम्मंगमेयं । विरला तदणुरोहेणावि न सावज्जे पयट्टिर्हिति । ते य तेहिं खिसिज्जिहिंति, जहा- एए अवगीया, अकिंचिकरा यत्ति बीइअसुविणत्थो ॥2॥ 5 तईओ पुण इमो सच्छायखीरतरूणं हिट्ठे बहवे सीहपोअगा पसंतरूवा चिट्ठति । ते य लोएहिं पसंसिज्जंति अहिगम्मंति अ बब्बूलाणं च हिट्ठे सुणग त्ति । फलं तु एयस्सेमं खीरतरुत्थाणीयाणि साहूणं विहरणपाउग्गाणि खित्ताणि सावया वा साहूणं भत्तिबहुमाणवंता धम्मोवग्गहदाणपरा सुसाहुरक्खणपरा य । ते य रुंधिर्हिति बहुगा सीहपोयगा निययावासिपासत्थोसन्नाई संकिलिट्ठत्तणओ अन्नेसिं गसणाणो अ । ते अप्पाणं जणरंजणत्थं पसंतं दरिसिहिंति । तहाविहकौहल्लिअलोगेहिं पसंसि - 10 ज्जिहिंति अहिगम्मिस्संति *a तव्वयणकरणाओ । तत्थ य कयाइ केई धम्मसद्धुगा वेहारुग परिहारुगा वा इज्जति । ते अ तेसिं तब्भावियाणं च सुणगाहै पडिहासिस्संति । 0अभिक्खणं* सुद्धधम्मकहणेणं भसंति त्ति । जेसु कुलेसु दूइज्जति ते बेब्बूलसमा पडिहासिस्संति अवण्णाए । दूसमवसेण धम्मगच्छा सीहपोअगा इव भविस्संति0 ॥ 3 ॥ 10 चउत्थो पुण एवं-के वि कागा वावीए तडे तिसाए अभिभूआ मायासरं दद्धुं तत्थ गंतुं पयट्टा । केण वि निसिद्धा-न एयं जलं ति । ते असद्दहंता तत्थ गया विणट्ठा यत्ति । फलं तु इमं - वावीत्थाणीआ सुसाहुसंतई । ऐगंभीरा सुभावत्था उस्सगाववायकुसला । अगहिलगहिलो राया ई नाएण कालोचिअधम्मनिरया अणिस्सिओवस्सिया । तत्थ कागसमा ऐवंकजडा अणेगकलंकोवहया धम्मत्थी । 20 ते अज्जयधम्मसद्धाए अभिभूआ । मायासरप्पाया पुण पुव्वुत्तविवरीया धम्मचारिणो अईव कट्ठाणुट्ठाणनिरया वि अपरिणयत्ताओ अणुवायपयट्टत्ताओ अ कम्मबंध ते दट्टं मूढधम्मिया तत्थ गच्छिर्हिति त्ति केण वि गीयत्थेण ते भण्णिहिंति जहा न एस धम्ममग्गो, किं तु तदाभासोयं । तहावि ते असद्दहंता केइ जाहिंति विणि । 1. आ C नास्ति 'च' / 2. आ B Pc नियावासि । 3. B CP संकिट्ठत्तण' / 4. Pc गमणा । 5. PdegsaTTugA, C सट्ठगा । 6. B Pa-c वेहारुगा । 7. P नास्ति 'परिहारुगा' / 8. P इज्जंति । * एतच्चिह्नान्तर्गता पंक्ति: पतिता आ प्रतौ । 9. आ C नास्ति 'बब्बूलसमा', Pa-c बब्बूल त्ति । * एतदन्तर्गतः पाठः नास्ति Pa प्रतौ । 10. E तेसि । 11. आ रायाइ नाएण, P देग् इय नादेग् । 12. C धम्मत्था । 13. आ धम्मं । 14. B भणिहिंति । 15. C keya । 15 D:\chandan/new/kalp-1 / pm5\3rd proof
Page #100
--------------------------------------------------------------------------
________________ 72] [दीपालिकापर्वसंग्रहः ॥ स्सिहिंति अ संसारे पडणेणं । जे पुण तेसिं वयणेणं वाहिति ते अमूढधम्मसाहगा भविस्संति त्ति ॥ 4 ॥ ___पंचमो इमो-अणेगसावयगणाउले विसमे वणमझे सीहो मओ चिट्ठइ । न य तं को वि सिगालाई विणासेइ । कालेणं तत्थ मयसीहकडेवरे कीडगा उप्प्न्न्न्ना। तेहिं तं भक्खिअं 5 दटुं ते सियालाई उवद्दवंति त्ति । फलं तु-सीहो पवयणं परवाइमयदुद्धरिसत्ताओ । वणं पविरलसुपरिक्खगधम्मिअजणं भारहवासं । सावयगणा परतित्थिआई पवयणपच्चणीआ । तेहि एवं मन्नंति-एयं पवयणमम्हाणं पूआसक्कारदाणाइ उच्छेअगरं । तो जहा तहा फिट्टौत्ति । विसमं अमज्झत्थजणसंकुलं । तं च पवयणं मयं ऐसयववगमेणं निप्पभावं भविस्सइ । तहावि पच्चणीया भएण न तं उवद्दविहंति । किर इत्थ परुप्परं संगई अत्थि 10 सुट्ठियत्तं च त्ति । कालदोसेणं तत्थ कीडगप्पाया पवयणनिद्धंधसमयंतरीयाई उपज्जिहिंति, ते य परुप्परं निंदणभंडणाईहिं सासणलाघवं जणिहिति । तं दद्वं ते पच्चणीया वि एएसिं परुप्परं पि न मेलु त्ति धुवं निरैसेसमेयं पि त्ति निब्भयत्तेणं उवद्दविस्संति पवयणं । / 5 / / __ छट्ठो पुण इमो-पउमागरा सरोवरगाई अपउमा गद्दभगजुआ वा । पउमा पुण उक्कुरुडियाए ते वि विरला न तहा रमणिज्ज त्ति । फलं तु-पउमागरत्थाणीयाणि 15 धम्मखित्ताई सुकुलाइं वा । तेसु न पउमाई धम्मपडिवत्तिरूवाई । साहु-सावयसंघा वा। जे वि धम्म पडिवज्जिहिति ते वि कुसीलसंसग्गीए लुलिअपरिणामा भविस्संति । उक्करुडिया पच्चंतखित्ता नीयकलाई वा तेसिं धम्मो पयट्रिस्सइ । ते वि अट्राणप्पत्तिदोसाओ लोएणं खिसिज्जमाणा ईसाइदोसदुट्ठत्तेण ने सकज्जं साहिस्संति त्ति ॥ 6 / / __ सत्तमो इमो-को वि करिसगो *दुव्वियड्ढो दङ्घुणक्खयाई पारोहाजुग्गाइं बीयाई 20 सम्मं बीआई मन्नतो किणित्ता य खित्तेस ऊसराइस पयरै । तम्मज्झे समागयं विरलं सुद्धबीयं अवणेइ सुखित्तं परिहरै त्ति । एयस्स फलं इमं-करिसगत्थाणीया दाणधम्मरुई । ते य* दुव्वियड्ढा जाणगं मन्ना अप्पाउग्गाणि वि संघभत्ताइदाणाणि पाउग्गाणि मन्नंता, ताणि वि अपत्तेसु दाहिति । इत्थ चउभंगो । एगो सुद्धो अप्पाउग्गमज्झे किंचि सुद्धं देयं भवै तं अवणेहिति । सुपत्तं वा समागयं 25 परिहरिस्संति । एरिसाणि दाणाणि, दायगा गाहगा य भविस्संति । अन्नहा वा वक्खाणं-अबीया असाहुणो ते वि साहुबुद्धीए दुव्वियड्डा गिहिस्संति । अठाणेसु 1. आ B P सावया । 2. B कलेवरे । 3. आ B D जण । 4. B एहि । 5. आ B एवं । 6. C E वुच्छेय । 7. Pc स्रोव्र्माईओ। 8. P रमणिज्जं । 9. E sNgho। 10. B lubhia / 11. BE ukkaru / 12. B नास्ति 'न' / * एतदन्तर्गतः पाठ patita: P pratau / 13. Pc majjhe / D:\chandan/new/kalp-1/pm5\3rd proof
Page #101
--------------------------------------------------------------------------
________________ 5 दीपोत्सवकल्पः ॥ ] [73 अविहीए अ ठाविस्संति । जहा दुब्वियड्डो कोइ करिसओ अबीयाणि वि बीयाणि, बीयाणि वि अबीयाणि मन्नंतो तहा ठवेइ तत्थ वा ठवेइ, जहा जत्थ य कीडगाइणा खज्जति, चोप्पडाइणा वा विणस्संति । अन्नहा वा परोहस्स अणलाणि भवंति । एवं अयाणगधम्मसद्धिआ पत्ताणि वि अविहिअबहुमाण-अभत्तिमाईहिं तहा करिस्संति जहा पुन्नपसवं अक्खमाइं होहिंति ॥ 7 ॥ अट्ठमो अ एसो-पासायसिहरे खीरोदभरिआ सुत्ताइअलंकियगीवा कलसा चिट्ठति । अन्ने य भूमीए बोडा उगालसयकलिआ । कालेण ते सुहकलसा नियठाणाओ चलिआ बोडयघडाणं उवरिं पडिया बे वि भग्ग त्ति । फलं तुकलसत्थाणीया सुसाहुणो । पुव्वं उग्गविहारेण विहरंता पुज्जा होऊण कालाइदोसओ नियसंजमठाणाओ टलिया उसन्नीभूया सीयलविहारिणो पायं भविस्संति । इयरे पुण 10 पासत्थाई भूमिट्ठिया चेव भूमिरयौगालप्पायासंजमट्ठाणसयकलिया बोडघडप्पाया निसन्नपरिणामा चेव होर्हिति । ते य सुसाहुणो टलंता अन्नविहारखित्ताभावाओ बोडघडकप्पाणं पासत्थाईणं उवरि पीडं करिस्संति । ते य सखित्ताक्कमणेणं पीडिया संता निद्धंधसत्तेण सुट्ठयरं तेसिं संकिलेसा य होहिंति । तो परुप्परं विवायं कुणंता बे वि संजमाओ bhNsissNti। ikke तवगारविया अन्ने सिढिला सधम्मकिरियासु । मच्छरवसेण दुण्णि वि होहिंति अपुट्ठधम्माणो ॥ 4 ॥ केइ पुण अगहिलगहिलरायाक्खाणगविहीए कालाइदोसे वि अप्पाणं निव्वाहइस्संति । तं च अक्खाणयमेवं पन्नवंति पुव्वायरिया-पुव्वि किर पुहवीपुरीए पुण्णो नाम राया । तस्स मंती सुबुद्धी नाम । अन्नया लोगदेवो नाम नेमित्तिओ आगो। 20 सो य सुबुद्धिमंतिणा आगमेसिकालं पुट्ठो । तेण भणिअं-मासाणंतरं इत्थ जलहरो वरिसिस्सइ । तस्स जलं जो पाही । सो सव्वो वि गहग्घत्थो भविस्सइ । कित्तिए वि काले गए सुवुट्ठी भविस्सइ । तज्जलपाणेण पुणो जणा सुत्थी भविस्संति । तओ मंतिणा तं राइणो विन्नत्तं । रन्नावि पडहग्घोसणेण वारिसंगहत्थं जणो आइट्ठो । जणेणावि तस्संगहो कओ । मासेण वुट्ठो मेहो । तं च संगहिअं नीरं कालेण 25 नित्त्त्थ्विअण्। लोएहिं नवोदगं चेव पाउमाढत्तं । तओ गहिलीभूआ सव्वे लोआ सामंताई अ गायति नच्चंति सिच्छाए विचिटुंते । केवलं राया अमच्चो अ संगहिअं जलं न 1. Pc गीडगा । 2. P चुप्पडा । 3. P C पसव' / 4. B C अलंकियं । 5-6. C नास्त्येतच्छब्दद्वयम् । 7. Pdegbhaavo| 8. EghaDe / 9. PC E अगहिल्लराय । 10. P विचिटुंति । 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #102
--------------------------------------------------------------------------
________________ 74] [ दीपालिकापर्वसंग्रहः ॥ निट्ठियं ति ते चेव सुत्था चिटुंति । तओ सामंताईहिं विसरिसचिढे राय-अमच्चे निरिक्खिऊण परुप्परं मंतियं, जहा-गहिल्लो राया मंती य । एए अम्हाहितो विसरिसायारा, तओ एए अवसारिऊण अवरे अप्पतुल्लायारे रायाणं मंतिणं च ठाविस्सामो । मंती उण तेसिं मंतं नाऊण राइणो विण्णवेइ । रण्णा वुत्तं-कहमेएहुंतो अप्पा रक्खिअव्वो ? / विदं हि नरिंदतुल्लं हवै । मंतिणा भणिअं-महाराय ! अगहिलेहिं पि अम्हेहिं गहिल्लीहोऊण द्यायव्वं, न अन्नहा मुक्खो । तओ कित्तिमगहिलीहौं ते रायामच्चा तेसिं मज्झे नियसंपयं रक्खंता चिटुंति । तओ ते सामंताई तुट्ठा । अहो ! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं अप्पा रक्खिओ । तओ कालंतरेण सुहवुट्ठी जाया । नवोदगे पीए सव्वे लोगा 10 पगैमावन्ना सुत्था संवुत्ता । ___ एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वढ्ता अप्पणो समयं भाविणं पडिवालिता अप्पाणं निव्वाहइस्संति । एवं भाविदूसमविलसिअसूयगाणं अट्ठण्हं सुमिणाणं फलं सामिमुहाओ सोऊण पुण्णपालनरिंदो पव्वइओ सिवं गो। 63. एयं च दूसमासमयविलसिअं लोइआवि कलिकालववएसेणं पण्णविंति, 15 जहा-पुव्वि किर दावरजुगउप्पन्नेणं रण्णा जहुट्ठिलेणं रायवाडिआगएणं कत्थ वि पसए वच्छिआए हिढे एगा गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं दट्ठण राइणा दियवरा पुट्ठा-किमेयं ति ? / तेहि भणिअं-देव ! आगामिणो कलिजुगस्स सूयगमेयं । इमस्स अब्भुअस्स फलमिणं-कलिजुगे अम्मापिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्संति, तत्तो दविणगहणाइणा । तओ अग्गओहुत्तं 20 पत्थिएण पत्थिवेण सलिलवीसालियवालुयाए रज्जुओ वलंता के वि दिट्ठा । खणमित्तेण ताओ रज्जुओ वायायवसंजोएण मुसुमूरिआ । तओ महीवइणा पुच्छिएहिं भणिअं दिएहिं-महाराय ! एयस्स फलं, जं दविणं किच्छवित्तीए लोया विढस्संति, तं कलिजुगंमि चोरग्गिरायदंडदाइएहिं विणिस्सिहै । पुणरवि अग्गओ चलिएणं धम्मपुत्तेणं दिटुं आवाहाओ पलुट्टियं जलं कूवे पडतं । तत्थ वि वत्तं माहणेहि-देव! 25 जं दव्वं पयाओ असि-मसि-किसि-वाणिज्जाईहिं उवज्जिहिति तं सव्वं रायउले गच्छिहि त्ति । अन्नजुगेसु किर रायाणो नियदव्वं दाऊणं लोयं सुट्ठिअं अकरिंसु । पुणो पुरओ वच्चंतेणं निवइणा रायचंपयतरू अ समीतरू अ एगंमि पएसे दिट्ठा । तत्थ 1. C अप्पउल्ला । 2. B C वायाइव । 3. BC धम्मपत्तिणं । 4. B C P आहावओ, E आहावायाओ । 5. पतितमेतत्पदं C Adarza । D:\chandan/new/kalp-1/pm5\3rd proof
Page #103
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [ 75 समीपायवस्स वेइआबंधमंडणगंधमल्लाइपूआ गीयनट्टमहिमा य जणेण कीरमाणी पलोइआ । इअरस्स तरुणो छत्तायारस्स वि महमहिअकुसुमसमिद्धस्स वि वत्तं पि को वि नवि पुच्छइ त्ति । तस्स फलं वक्खाणियं विप्पेहिं, जहा- गुणवंताणं महप्पाणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणट्ठाणं पावाणं खलाणं पूआ सक्कारो इड्डी अ कलिजुगे भविस्सइ । भुज्जो पुरो पट्ठिएणं राइणा दिट्ठा एगा सिला 5 सुहुमच्छिद्दबद्धवालग्गआलंबणेणं अंतरिक्खद्विआ । तत्थ वि पुट्ठेहिं सिद्धं सुत्तकंठेहिं, जहा - महाभाग ! कलिकाले सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो धम्मो पयट्टही । परं तित्तियस्स वि धम्मस्स महाप्पेणं कंचि कालं नित्थरिस्सइ लोओ । तम्मि वि तुट्टे सव्वं बुड्डिस्सइ । dU~samAe पुव्वसूरिहिं पि लोइयाविक्खाए कलिजुगमाहप्पमित्थं sAhiyaM"kUvAvAhAjIvaNa-तरुफलवह-गाविवच्छधावणया । लोहविवज्ज(च्च)यकलिमल - सप्पगरुडपूअपूआय ॥ 1 ॥ हत्थंगुलिदुगघट्टण-गय-गद्दभ-सगड-वालसिलधरणं । ऐमाई आहरणा लोयंमि वि कालदोसेणं ॥ 2 ॥ जयघरकलहकुलेयरमेराअणुसुद्धधम्मपुढविठिई । वालुगवक्कारंभो एमाई आइसण ॥3॥ कलिअवयारे किल निज्जिएसु चउसुं पि पंडवेसु तहा । भाइवहाइकहाए जामिगजोगंमि कलिणाओ ॥4॥ तत्तो जुहिट्ठिलेणं जियंमि ठइयंमि दाइए तंमि । एमाई अट्टुत्तरसएण सिट्ठा नियठी त्ति" ॥ 5 ॥ एयासिं गाहाणं अत्थो-कूवेण आवाहो उवजीविस्सइ । राया कूवत्थाणीओ, सव्वेसिं बंभ - खत्तिअ - वैस - सुद्दाणं भरणीयत्तणेण आवाहतुल्लाणं, कलिजुगदोसाओ अत्थग्गहणं करिस्सइ ॥1॥ तहा तरूणं फलनिमित्तो वहो छेओ भविस्सइ फलतुल्लो पुत्तो तरुतुल्लस्स पिउणो वहप्पायं उद्देगं धणपत्तलेहणाइणा उप्पाइस्सइ ॥2॥ 1. C भुजो । 2. C छिड्डवालग्ग' / 3. ACE दूसमसूसमाए, PD Pc दूसमदूसमाए । 4. CDP कूआ । 5. E "दूग । 6. इयमाई । 7. BCE आहारणा, D आहाराणा । 8. F sudham । D:\chandan/new/kalp-1 / pm5\3rd proof 10 15 20 25
Page #104
--------------------------------------------------------------------------
________________ 76] [दीपालिकापर्वसंग्रहः ॥ वच्छियातुल्लाए कण्णाए विक्कयाइणा गोतुल्ला जणणी धावणतुल्लं उवजीवणं करिस्सइ ॥ 3 ॥ लोहमई कडाही तिस्सा विवच्चासो सुगंधितिल्लघयपागौचिआए कलिमलस्स पिसियाइणो पागो हविस्सइ । सजाइवग्गपरिहारेण अनालबद्धेसु परजणेसु अत्थदाणं 5 भविस्सइ त्ति भावो ॥ 4 ॥ सप्पसरिसेसु निद्दएसु धम्मवज्झेसु दाणआइसक्कारो, गरुडप्पाएसु पुज्जेसु धम्मचारिसु अपूया य भविस्सइ । / 5 / / हत्थस्स अंगुलिदुगेण घट्टणं ठवणं भविस्सइ । हत्थ तुल्लस्स पिउणो अंगुलिदुगतुल्लेहिं बहुपुत्तेहिं जयघरकरणाओ घट्टणं नाम लोओ भविस्सइ ॥ 6 ॥ 10 गयवोढव्वं सगडं गद्दभवोढव्वं भविस्सइ । गयत्थाणीएसु उच्चकुलेसु मज्जायसगडवाहणोचिएसु कलहो नायलो वा भविस्सइ । इयरेसु नीयकुलेसु गद्दभत्थाणीसु मेरा नीई भविस्सइ ॥ 7 ॥ वालबद्धा सिला धरिस्सइ ठाइस्सइ, अणुंमि सुहुमयरे वालप्पाए सुद्धम्मे सत्थाणुसारिणि, सिलातुल्लाए पुढवीए तन्निवासिलोअस्स ठिई निव्वहणं 15 भविस्सइ । / 8 / / जहा वालुआए वक्को तया गहिउं न तीरै, एवं आरंभाओ वि वाणिज्जकिसि-सेवाईआओ विसिटुं पयासाणुरूवं फलं न पाविस्सइ ॥ 9 ॥ सेसगाहादुगत्थो कहाणयगम्मो । तं चेम-किल पंच पंडवा दुज्जोहणदूसासणाइभाउयसए कण्ण-गांगेय-दोणायरिएसु अ संगामसीसे निहए, सुचिरं 20 रज्जं परिवालिअ, कलिजुगपवेसकाले महापहं पट्ठिआ कत्थ वि वणुद्देसे पत्ता । तओ रत्तीए जुहिट्ठिलेण भीमाइणो पैपहरं पाहरीअत्ते निरूविआ । तत्तो सुत्तेसु धम्मपुत्ताइसु पुरिसरूवं काउं कली भीममुवट्ठिओ, अहिक्खित्तो य तेण भीमो-रे भाउअ-गुरु-पिआमहाइणो मारित्ता संपइ धम्मत्थं पट्ठिओ तुमं, ता केरिसो तुह धम्मो ? / तओ भीमो कुद्धो तेण सह जुज्झिउमारद्धो । जहा जहा भीमो जुज्झइ 25 तहा तहा कली वड्डइ । तओ निज्जिओ कलिणा भीमो । एवं बीयजामे 1. E नास्त्येतत्पदम् । 2. C जयगघर । 3. P काहलो । 4. आ BE वुड्डा । 5. C सारिण । 6. PB D तिन्नि । 7. B C D कहणाय' / 8. BdegbhAvu', C EdegbhAu / 9. B C E जुहिट्ठलेण । 10. B Pa नास्ति padamidam , E hnnia| D:\chandan/new/kalp-1/pm5\3rd proof
Page #105
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [77 अज्जुणो, तइअ-चउत्थजामेसु नकुलसहदेवा तेण अहिक्खित्ता, रुट्ठा निज्जिया y। तओ सावसेसाए निसाए उट्ठिए जुहिट्ठिले जुज्झिउं ढुक्को कली । तओ खंतीए चेव निज्जिओ कली रण्णा संकोअं नेउं सरावमज्झे ठविओ । पभाए य भीमाइणं दंसिओ-एस जो जेण तुम्हे निज्जिआ । एवमाईणं दिटुंताणं अट्टत्तरसएण महाभारहे वासेसिणा कलिट्ठिई दंसिय त्ति । अलं पसंगेण । 5 64. तओ गोअमसामी जाणगपुच्छं पुच्छेइ-भयवं ! तुम्ह निव्वाणाणंतरं किं किं भविस्सइ ? / पहुणा भणियं-गोयम ! मम मुक्खगयस्स तिहिं वासेहिं अद्धनवमेहि अ मासेहिं पंचमारओ दूसमा लग्गिस्सइ । मह मुक्खगमणाओ वासाणं चउसट्ठीए अपच्छिमकेवली जंबूसामी सिद्धि गमिही । तेण समं मणपज्जवनाणं, परमोही, पुलायलद्धी, आहारगसरीरं, खवगसेढी, उत्सामगसेढी, 10 जिणकप्पो, परिहारविसुद्धि-सुहुमसंपराय-अहक्खायचारित्ताणि, केवलनाणं, सिद्धिगमणं च त्ति दुवालसठाणाइं भारहे वासे वुच्छिज्जिहिति । अज्जसुहम्मप्पमुहा होहिंति जुगप्पहाण आयरिया । दुप्पसहो जा सूरी चौरहिआ दोण्णि अ सहस्सा ॥ 1 ॥ सत्तरिसमहिए वाससए गए थूलभदंमि सग्गट्ठिए चरमाणि चत्तारि पुव्वाणि, 15 समचौरंसं संठाणं, वज्जरिसहनारायं संघयणं, महापाणज्झाणं च वुच्छिज्जिही । वासपंचसएहिं अज्जवयरे दसमं पुव्वं, संघयणचउक्कं च अवगच्छिही । ___ महमुक्खगमाओ पालय-नंद-चंदगुत्ताइराईसु वोलीणेसु चउसयसत्तरेहि विक्कमाइच्चो राया होही । तत्थ सट्ठी वरिसाणं पालगस्स रज्जं, पणपण्णं सयं नंदाणं, अट्ठोत्तरं सयं मोरियवंसाणं, तीसं पूसमित्तस्स, सट्ठी बलमित्त- 20 भाणुमित्ताणं, चालीसं नरवाहणस्स, तेरस गद्दभिल्लस्स, *चत्तारं सगस्स । तओ विक्कमाइच्चो । सो साहिअसुवण्णपुरिसो पुहवि अरिणं काउं नियं संवच्छरं प्व्त्तेही। तह गद्दभिल्लरज्जस्स* छेयगो कालगायरिओ होही । तेवण्णचउसएहिं गुणसयकलिओ सुअपौत्तो ॥ 1 ॥ दूसमाए वड्डमाणीए नयराणि गामभूआणि होहिति । मसाणरूवा गामा, 1. P संकोदां । 2. Pa नेअं, P नास्ति । 3. B सो, P भो, Pa सोम । 4. B उच्छिज्जि । 5. E चौररहिआ । 6. B उच्छि' / * एतदन्तर्गतः पाठः patita: B Adarza / D:\chandan/new/kalp-1/pm5\3rd proof
Page #106
--------------------------------------------------------------------------
________________ 78] [दीपालिकापर्वसंग्रहः ॥ जमदंडसमा रायाणो, दासप्पाया कुडुंबिणो, लंचगहणपरा निओगिणो, सामिदोहिणो भिच्चा, कालरत्तितुल्लाओ सासूओ, सप्पिणितुल्लाओ वहूओ, निल्लज्जयाकडक्खपिक्खिआईहिं सिक्खिअवेसाचरियाओ कुलंगणाओ, सच्छंदचारिणो पुत्ता य सीसा य, अकालवासिणो कालावासिणो य मेहा, सुहिआ रिद्धिसम्माणभायणं च दुज्जणा, दुहिआ अवमाणपत्तं अप्पिड्डिया य सज्जणा, परचक्कडमरदुब्भिक्खदुक्खिआ देसा, खुद्दसत्तबहुला मेइणी, असज्झायपरा अत्थलुद्धा य विप्पा, गुरुकुलवासच्चाइणो मंदधम्मा कसायकलुसिअमणा समणा, अप्पबला सम्मद्दिट्ठिणो सुनरा, ते चेव पौरबला मिच्छद्दिट्ठिणो होहिति । देवा न दाहिति दरिसणं । न तहा फुरंतपहावा विज्जामंता य । ओसहीणं गोरस-कप्पूर-सक्कराइदव्वाणं च रस10 वण्ण-गंधहाणी । नराणं बल-मेहा-आऊणि हाइस्संति । मासकप्पाइपाओग्गाणि खित्ताणि न भविस्संति । *पडिमारूवो सावयधम्मो वुच्छिज्जिही* / आयरिया वि सीसाणं सम्मं सुअं न दाहिति । / कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससु वि क्खित्तेसु सयराहं ॥ 1 ॥ ववहारमंततंताइएसु निच्चुज्जयाण य मुणीणं । गलिहिति आगमत्था अत्थलुद्धाण तद्दियहं ॥ 2 ॥ उवगरणवत्थपत्ताइयाण वसहीण सड्ढयाणं च । जुज्झिस्संति कएणं जह नरवइणो कुटुंबीणं ॥ 3 ॥ किं बहुणा । बहवे मुंडा अप्पे समणा होहिंति । पुव्वायरियपरंपरागयं 20 सामायारिमुत्तूण नियगमैविगप्पियं सामायारिं सम्मं चारित्तं ति क्खाविता तहाविहं मुद्धजणं मोहंमि पाडिता उस्सुत्तभासिणो अप्पथुई परनिंदापरायणा य केई होहिंति । बलवंता मिच्छनिवा अप्पबला हिंदुअनिवा भविस्संति । 65.जाव एगूणवीसाए सएसु चउद्दसाहिएसु वरिसेसु वैक्कंतेसु चौदससयचोआले विक्कमवरिसे पाडलिपुत्ते नयरे चित्तसुद्धट्ठमीए अद्धरत्ते विट्ठिकरणे 25 मयरलग्गे वहमाणे जसस्स मयंतरे मगदणभिधाणस्स गिहे जसदेवीए उयरे चंडालकुले कक्किरायस्स जम्मो हविस्सइ । एगे एवमाहंसु 1. P E कुटंबिणो । 2. E विना नास्त्यन्यत्रतत्पदम् । 3. P दुहिआ । 4. P दुक्ख । 5. पतितं E प्रतौ । 6. B C E सुरनरा । 7. 'य' नास्ति आ PC । * एतद्वाक्यं नास्ति E आदर्श । 8. D सुराहं । 9. D तद्दियाहं । 10. P मगदरा, D मगदरारा, Pa मगद । मगहसेणा । pratya0 / D:\chandan/new/kalp-1/pm5\3rd proof
Page #107
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [79 वीराओ इगुणवीसं सएहिं वरिसाण अट्ठवीसाए । पंचमासेहि* होही चंडालकुलंमि कक्किनिवो ॥ तस्स तिन्नि नामाणि भविस्संति । तं जहा-रुद्दो, कक्की, चउम्मुहो अ । तस्स जम्मे महुराए राममहमहणभवणं कत्थ वि गूढं चिट्ठमाणं तं पडिस्सइ । दुब्भिक्खडमररोगेहिं च जणो पीडिज्जिही । अट्ठारसमे वरिसे कत्तिअसुक्कपक्खे 5 कक्किणो रज्जाभिसेओ भविस्सइ । जणमुहाओ नाउं नंदरायस्स सुवण्णं थूभपंचगाओ सो गिहिस्सइ । चम्मयनाणयं पवत्तिस्सइ । दुढे पालिस्सइ, सिटे य निग्घिस्सि। पुहविं साहित्ता छत्तीसैमे वरिसे तिखंडभरहाहिवई भविस्सइ । सव्वओ खणित्ता खणित्ता निहाणाणि गिण्हिस्सइ । तस्स भंडारे नवनवइसुवण्णकोडिकोडीओ, चउद्दससहस्सा गयाणं, सत्तासीइ लक्खा आसाणं पंचकोडीओ 10 पाइक्काणं हिंदुअतरुक्ककाफराणं । तस्सेव एगच्छत्तं रज्जं । दविणत्थं रायमग्गं खाणितस्स पाहाणमई लवणदेवी नाम गावी पयडीहोऊण गोयरचरियागए साहुणो सिंगेहिं घट्टिस्सइ । तेहिं पाडिवयायरियस्स कहिए, इत्थ पुरे जलोवसग्गो धणियं होहि त्ति तेहिं आइसिस्संति । तओ के वि साहुणो अन्नत्थ विहरिस्संति । के वि वसहीपडिबंधाइणा ठाहिति तग्गहणत्थं । पयडीभविस्संति सत्तरसाहवुट्ठीए सव्वत्थ 15 निहाणाणि । तओ गंगाए पुरं समग्गं पि पलाविज्जिही । राया संघो अ उत्तरदिसिट्ठियं अत्रान्तरे E सञ्ज्ञके आदर्श निम्नलिखिता गाथा अधिका लभ्यन्ते[पंचाय मासा पंच य वासा छच्चेव हुंति वास्स्या। परिनिव्वुअस्स अरहओ तो उप्पन्नो सगो राया ॥ 1 ॥ पत्तो पंतकुलंमि य चित्ते सुदिट्ठमीइ दिवसंमि । रोद्दोवगए चंदे विट्ठीकरणे रविस्सुदए ॥ 2 ॥ जम्मोवगए सूरे सणिच्छरे विण्हुदेवयगए य । सुक्के भोमेण हए चंदेण हए सुरगुरुंमि ॥ 3 ॥ ससिसूरत्थमणंमि य समागमे ति(त?)त्थ एगपक्खंमि । सत्तरिसयचक्कपमद्दए अ धूमधूमए अ केउंमि ॥ 4 ॥ तैआ पडणं भवणस्स जम्मनयराइं रामकण्हाणं । घोरं जणक्खयकरं पडिबोहदिणे य विणस्स ॥ 5 / / इति तित्थ(त्थो )ग्गालियसिद्धांते । अट्ठवीसाए मासेहिं होही चंडालकुलंमि कक्किनिवो । 1. B बत्तीसैमे । 2. B D Pa हिंदुव । 3. PE धारणियं, Pa ध...णियं । 4. P प्लाविही। 5. नास्ति DI D:\chandan/new/kalp-1/pm5\3rd proof
Page #108
--------------------------------------------------------------------------
________________ 80] [दीपालिकापर्वसंग्रहः ॥ महल्लत्थलं आरुहिअ छुट्टिस्संति । राया तत्थेव नवं नगरं निवेसिस्सइ । सव्वे वि पासंडा तेण दंडिज्जिहिंति । साहूणं सगासाओ भिक्खाछलंसं मग्गंतो काउस्सग्गाहूअसासणदेवयाए निवारिज्जिही । पंचासं वरिसाई सुभिक्खं । दम्मेण कणाणं दोणो लब्भिही । एवं निक्कंटयं रज्जमुव जित्ता छासीइमे वरिसे पुणो सव्वपासंडे दंडित्ता सव्वं लोअं निद्धणं काउं भिक्खाछटुंसं साहूहिंतो मग्गेही । ते अं अदिते कारागारे खिविस्सइ । तओ पाडिवया*यरियपमुहो संघो सासणदेविं मणे काउं काउस्सग्गे त्थाही। तीए वि विबोहिओ जाव न पण्णप्पिहै, तओ आसणकंपेण नाउं माहणरूवो सक्को आगमिस्सइ । जया तस्स वि वयणं न पडिवज्जिही तया* सक्केण चवेडाए आहओ मरिउं नरए गमिस्सइ । तओ तस्स पुत्तं धम्मदत्तं नाम रज्जे ठविस्सइ । 10 संघस्स सुत्थयं आइसिय सट्ठाणं सक्को गमिही । दत्तो य राया बावत्तरिवासाऊ पैदिणं जिणचेइयमंडियं महिं काही, लोगं च सुहिअं काहि त्ति । दत्तस्स पुत्तो जियसत्तू । तस्स वि य मेहघोसो । कक्किअणंतरं महानिसीहं न वट्टिस्सइ । दोवाससहस्सठीणो भासरासिग्गहस्स पीडाए नियत्ताए य देवावि दंसणं दाहिति । विज्जा मंता य अप्पेण वि जावेण पहावं दंसिस्संति । ओहनिन्नाण-जाइसरणाई भावा 15 य किंचि pyttttissNti। तदणंतरं एगूणवीससहस्साइं जाव जिणधम्मो वट्टिस्सइ । दूसमपज्जते बारस वारिसिओ पव्वैय-दुहत्थूसियतणू दसवेयालिआगमधरो अद्भुट्ठसिलोगप्पमाण-गणहरमंतजावी छट्ठउक्किट्ठतवो दुप्पसहो नाम आयरिओ चरमजुगप्पहाणो अट्ठवासाइ सामण्णं पालित्ता वीसवरिसाऊ अट्ठमभत्तेणं कयाणसणो सोहम्मे कप्पे पलिओवमाऊ सुरो एगावयारो उप्पज्जिही । दुप्पसहो सूरी, फग्गुसिरी 20 अज्जा, नाइलो सावओ, सच्चसिरी साविया-एस अपच्छिमो संघो पुव्वण्हे भारहे वासे अस्थमेही । मज्झण्हे विमलवाहणो राया, सुमुहो मंती । अवरण्हे अग्गी । एवं च धम्म-रायनीइपागाईणं वुच्छेओ होही । एवं पंचमो अरओ दूसमा स्म्पुन्न्न्ना। 66. तओ दूसम-दूसमाए छठे अरए पयट्टे पलयवाया वाइस्संति । वरिसिस्संति 1. Pa नवौं । 2. B वारि । 3. B P D नास्ति 'अ' / * एतदन्तर्गता पंक्तिः पतिता P आदर्श । 4. Pa नास्ति 'वि' / 5. Pa पीडाए संघस्स । 6. G Pa सुत्थणं । 7. Pa cciya, D ccy| 8. B P Pa ठीणा । 9. Pa भावाई । 10. P वट्टिस्सए । 11. B वार्सिओ। 12. D पागाणं । 13. P होहि त्ति । 14-15. एतत्पद्वयं नास्ति P प्रतौ । दूसमनामा संपुन्नो प्रत्य0 / 16. E नास्ति 'दूसम' / 17. B arae ya plyvaayaa| D:\chandan/new/kalp-1/pm5\3rd proof
Page #109
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [81 विसजलहरा । तवस्सइ बारसाइच्चसमो सूरो । ऐसीयं मुंचिस्सइ च्ण्दो। *गंगासिंधूभयतडेसु वेयड्डमूले बाहत्तरीए बिलेसु छक्खंडभरहवासिणो नरतिरिआ वसिस्संति । वेयड्डआरओ पुव्वावरतडेसु गंगाए नवनव बिलाइण्। एवं वेयड्डपरओ वि। एवं छत्तीसं* | एमेव सिंधूए वि छत्तीसं । एगत्ते बावत्तरि बिलाइं । रहपहमित्तपवाहाणं गंगा-सिंधूणं जले उप्पण्णे मच्छाई ते बिलवासिणो रत्तिं kddddissNti। दिवा तावभएण निग्ग्ण्तुम्क्ख्मा। 5 सूरकिरणपक्के ते रयणीए खाहिति । ओसहि-रुक्ख-गामनगर-जलासय-पव्वयाईण वेयड्ढउसभकूडवज्जं निवेसट्ठाणं पि न दीसिही । छव्वासइत्थीओ गब्भं धारिस्संति । सोलसवासाओ नारीओ, वीसवासाओ नरा पुत्त-पपुत्ते दिच्छंति । हत्थसमूसिआ काला कुरूवा उग्गकसाया नग्गा पायं नरयगामी बिलवासिणो एगवीसं वरिससहस्साई भविस्संति । एवं छटे अरए ओसप्पिणीए समत्ते, उस्सप्पिणीए वि पढमे अरए एसा 10 चेव व्त्त्व्व्या। तंमि वोलीणे बीयारयपारंभे सत्ताहं सत्ताहं पंच मेहा भारहे वासे वासिस्संति कमेणं । तं जहा-पढमो पुक्खरावत्तो तावं निव्वावेही । बीओ खीरोदो धन्नकारी । तईओ घओदओ नेहकारओ । चउत्थो अमओदओ ओसहीकरो । पंचमो रसोदओ भूमीए rssNjnnnno। te ya बिलवासिणो पैसमयं वड्डमाणसरीराऊ पुढवि सुहं दट्ठण बिलेहितो निस्सरिस्संति । *धन्नं फलाइं भुंजंता मंसाहारं nivaarissNti*| 15 tao majjhadese satta कुलगरा भविस्संति । तत्थ पढमो विम्ल्वाह्न्नो। बिईओ सुदामो । तईओ संगओ । चउत्थो सुपासो । पंचमो दत्तो । छट्ठो सुमुहो। सत्तमो संमुची । जाइसरणेणं विमलवाहणो नगराइनिवेसं काही । अग्गिमि उप्पन्ने अन्नपागं सिप्पाइं कलाओ लोगववहारं च सव्वं पवत्तेही । तओ इगुणनवैपक्खसमब्भहिए उस्सप्पिणीए अरयदुगे वैक्कंते पुंडवद्धणदेसे सयद्दारे पुरे संमुइनरवइणो भद्दाए 20 देवीए चउद्दसमहासुमिणसूइओ सेणियरायजीवो रयणप्पभाए लोलुबुद्धयपत्थडाओ चुलसीइं वाससहस्साइं आउं पालित्ता उव्वट्टो समाणो कुच्छिसि पुत्तत्ताए उववज्जिही । वण्ण-प्पमाण-लंछण-आऊणि गब्भावहारवज्जं पंचकल्लाणयाणं मास-तिहि-नक्खत्ताईणि य जहा मम तहेवू भविस्संति । नवरं नामेणं पउमनाहो, देवसेणो, विमलवाहणो अ । तओ बीयतित्थयरो सुपासजीवो सुरदेवो । तईओ 25 * एतदन्तर्गतं वर्णनं नास्ति P आदर्श । 1. P गंगासिंधूए । 2. B रहमित्त, P रहपमित्त । 3. 'वज्ज' नास्ति P। 4. B P दच्छंति । 5. B पाय, P पयं । 6. B D Pa एगवीससहस्साई । 7. B नास्ति 'वि' / 8. P निवावेइ। 9. Bgho। 10. P पुह्विसुह्ण्। * एतद्वाक्यं न विद्यते P Pa आदर्श । 11. P उववण्णो । 12. B D Pa नक्खत्ताणि । 13. P तित्थंकरो । loluccaya pratya0 / D:\chandan/new/kalp-1/pm5\3rd proof
Page #110
--------------------------------------------------------------------------
________________ 82] I [ दीपालिकापर्वसंग्रहः ॥ उदाइजीवो सुपासो । चउत्थो पोट्टिलजीवो सयंपभो । पंचमो दढाऊजीवो सव्वाणुभूई । छट्ठो कत्तिअजीवो देवस्सुओ । सत्तमो संखजीवोदओ । अट्ठमो आणंदजीवो पेढालो । नवमो सुणंदजीवो पोट्टिलो । दसमो सयगजीवो स्य्कित्ती। एगारसमो देवैजीवो मुणिसुव्वओ । बारसो कण्हजीवो अममो । 5 तेरसमो सच्चैजीवो निक्कसाओ । चउद्दसो बलदेवजीवो निप्पुलाओ । पण्णरसो सुलसाजीवो निम्ममो । सोलसमो रोहिणिजीवो चित्तगुत्तो । केई पुण भांतिकक्किपुत्तो दत्तनामो, पण्णरसतिउत्तरे विक्कमवरिसे, सेत्तुंज्जे उद्धारं कारिता जिणभवणंडिअं च वसुहं काउं अज्जियतित्थयरनामो सग्गं गंतुं चित्तगुत्तो नाम जिणवरो होहि त्ति । इत्थ य बहुसुअसंमयं पमाणं । सत्तरसो रेवैजीवो समाही । 10 अट्ठारसो सयालिजीवो संवरो । एगूणवीसो दीवायणजीवो जसोहरो । वीसैमो कण्णजीवो विजओ । एगवीसो नारयजीवो मल्लो । बावीसैमो अंबडजीवो देवो। तेवीसैमो अमरजीवो अनंतवीरिओ । चौवीसैमो सायबुद्धजीवो भ्द्द्क्रो। अंतरालाई पच्छाणुपुव्वीए जहा वट्टमाणजिणाणं भाविचक्कवट्टिणो दुवालस होर्हिति । तं जहा-दीहदंतो, गूढदंतो, सुद्धदंतो, सिरिचंदो, सिरिभूई, 15 si~risomo, pa~umo, नायगो, महापउमो, विमलो, अमलवाहणो, अरिट्ठो अ । नव भाविवासुदेवा । तं जहा-नंदी, नंदिमित्तो, सुंदरबाहू, महाबाहू, ऐबलो, महाबलो, बलो, दुविट्ठू, तिविट्टू अ । नव भाविपडिवासुदेवा । जहा - तिलओ, लोहजंघो, वैज्जजंघो, कइंसरी, बैली, पहराओ, अपराजिओ, भीमो, सुग्गीओ । नव भाविबलदेवा । जहा-जयंतो, अजिओ, धम्मो, सुप्पभो, सुदंसणो, आणंदो, 20 नंदणो, पंउमो, संकरिसणो य । इगसट्ठी सलागापुरिसा उस्सप्पिणीए तईए अर भविस्संति । अपच्छिमजिण चक्कवट्टिणो दुण्णि चउत्थे अरए होर्हिति । तओ दस मत्तंगाई कप्परुक्खा उप्पज्जिर्हिति । अट्ठारसकोडाकोडीओ सागरोवमाणं निरन्तरं जुगलधम्मो भविस्सइ । उस्सप्पिणी - अवसप्पिणी - कालचक्काणि अनंतसो तीअद्धाउ अनंतगुणाणि भारहे वासे होर्हिति । एवमाइ अन्नं पि भविस्सकाले सरूवं 25 वागरित्ता कंम्मि वि गामे देवसम्मविप्पस्स बोहणत्थं गोअमसामी पट्ठविओ भगवया, जहा - एअस्स पेमबंधो झिज्जइ । तओ तीसं वासाई अगारवासे वसित्ता, पक्खाहिअ सड्डूबारसवासे छउमत्थो, तीसं वासाइं तेरसपक्खोणाई केवली विहरित्ता, 7 1. P सयालदेग् । 2. D 'वीसैमो । 3. P Pc sAideg / 4. P ' जीवो' नास्ति । 5. P सोमो । 6. D E कम्मवि । 7. P Pc आदर्शे एवेदं पदं प्राप्यते । D:\chandan/new/kalp-1 / pm5\ 3rd proof
Page #111
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [83 *बावत्तरिवासाइं सव्वाउयं पालित्ता* कत्तिआमावसाए राईए चरमजामद्धे चंदे दुच्चे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, देवाणंदाए रयणीए, उवसमे दिणे, नागे करणे, सव्वट्ठसिद्ध मुहुत्ते, साइनक्खत्ते, कयपज्जंकासणो सामी सक्केणं विन्नत्तो-भयवं ! दो वाससहस्सठिई भासरासी नाम तीसैमो गहो ऐखुद्दप्पा तुम्ह जम्मनक्खत्तं संकंतो संपयं । ता मुहुत्तं पडिक्खह जहा तस्स मुहं वंचिअं भवै । 5 अन्नहा तुम्ह च्चिअ तित्थस्स पीडा चिरं होहिं ति। भयवया भणिअं-भो देवराय ! अम्हे पुहवि छत्तं मेहं च दंडं काउं एगहेलाए सयंभुरमणसमुदं च तरिउं, लोअं च अलोए खिविउं समत्ता, न उण आउकम्मं वड्डेडं वा हासेउं वा समत्था । जओ अवस्सं भाविभावाणं नत्थि वैक्कमो । तओ दोवाससहस्से जाव अवस्संभाविणी तित्थस्स पीड त्ति । सामी अ पंचावण्णं अज्झयणाई कल्लाणफलविवागाइं पंचावण्णं च 10 पावफलविवागाइं विभावैत्ता, छत्तीसं च अपुट्ठवागरणाई वागरित्ता, पहाणं नाम अज्झयणं विभावेमाणो सेलेसीमुवगम्म कयजोगनिरोहो सिद्धाणंतपंचगो एगागी सिद्धि संपत्तो । अणंतनाणं, अणंतदंसणं, अणंतं सम्मत्तं, अणंतो आणंदो अणंतं विरियं च त्ति पंचाणंतगं । तया य अणुद्धरीकुंथूणं उप्पत्तिं दटुं, अज्जप्पभिई संजमे दुराराहए भविस्सइ 15 त्ति समणा समणीओ बहवे भत्तं पच्चक्खिसु । ___अन्नं च कासी-कोसलगा नवमल्लई नवलिच्छई अट्ठारस गणरायाणो अमावसाए पोसहोववासं पारित्ता गए भावज्जोए दव्वज्जोअंकरिस्सामो त्ति परिभाविय रयणमयदीवेहि उज्जोअमकासि । कालक्कमेण अग्गिदीवेहिं सो जाओ। एवं दीवालिआ जाया । देवेहिं देवीहिं य आगच्छंत-गच्छंतेहिं सा रयणी उज्जोअमई 20 कोलाहलसंकुला य जाया । भगवओ य सरीरं देवेहिं सक्कारियं । भासरासिपीडापडिघायत्थं देव-माणुस-गवाईणं नीराजणा जणेहिं कया । तेण किर मेराइयाणं पवित्ती जाया । गोअमसामी पुण तं दिअं पडिबोहित्ता जाव भयवओ वंदणत्थं पच्चागच्छइ, ताव देवाणं संलावे सुणेइ, जहा-भयवं कालगओ त्ति । सुटुअरं अधीं प्गो। अहो ममंमि भत्ते वि सामिणो निन्नेहया, जमहं अंतसमए वि समीवे न ठाविओ । कहं 25 वा वीअरागाणं सिणेहु त्ति नायसुअंमि वुच्छिन्नपेमबंधणो तक्खणं चेव केवली जाओ। सक्केणं कत्तिअसुद्धपाडिवयगोसग्गे केवलिमहिमा कया । भयवं सहस्सदल__* एतदङ्कितं वाक्यं P Pc आदर्श एव लभ्यते । 1. P पुव्वे । 2. P स्ण्व्त्स्रे। 3. D नन्नहा । 4. B D Pa तओ । 5. P गणहार । 6. BD नास्ति 'ya' / 7. B D Pa sakkAria / D:\chandan/new/kalp-1/pm5\3rd proof
Page #112
--------------------------------------------------------------------------
________________ 84] [ दीपालिकापर्वसंग्रहः ॥ कणयपंकए निवेसिओ पुप्फपयरं काउं अट्ठमंगलाई पुरओ आलिहियाइं । देसणा य सुआ । अओ चेव पाडिवए महूसवो अज्ज वि जयंमि पयत्तै । सूरिमंतो अ गोअमसामिपणीओ, तओ तस्साराहगा गोअमकेवलुप्पत्तिदिवसु त्ति तंमि दिणे समवसरणे अक्खन्हवणाइपूअं सूरिणो करिति । सावया य भयवंते अत्थमिए सुअनाणं चेव सव्वविहीसु पहाणं ति सुअनाणं पूअंति । नंदिवद्धणनरिंदो सामिणो जिट्ठभाया भयवंतं सिद्धिगयं सुच्चा अईवसोगं कुणंतो पाडिवए कओववासो कत्तिअसुद्धबीआए संबोहित्ता निअघरे आमंतित्ता सुदंसणाए भगिणीए भोइओ । तंबोलवत्थाइ दिण्णं । तप्पिभिई भाइबीयापव्वं रूढं । एवं दीवूसवट्ठिई संजाया । जे अ दीवमहे चउद्दसि-अमावसासु कोडीसहिअमुववासं काउं अट्ठप्पयार10 पूआए सुअनाणं पूइत्ता, पंचाससहस्स परिवारं सिरिगोअमसामि सुवण्णकमले ठिअं झाइत्ता, पैजिणं पंचाससहस्साइं तंदुलाणं, एगत्ते बारसलक्खाइं चउवीसपट्टयपुराओ ढोइत्ता, तदुवरि अखंडदीवयं बोहित्ता, गोअमं आराहिंति, ते परमपयसुहलच्छि पावंति त्ति । दीवूसवामावसाए नंदीसरतवं आढविज्जा । तंमि दिणे नंदीसरपड पूआपुव्वं उववासं काउं, वरिसं सत्तवरिसाणि वा जाव अमावसासु उववासो काउं, 15 वीरकल्लाणयामावसाए उज्जमणं कुज्जा । तत्थ नंदीसरबावणजिणालए सक्का न्हवणाइपूअं काऊण नंदीसरपडपुरओ वा दप्पणसंकंतजिणबिंबेसु न्हवणाइं काउं बावण्णवत्थूणि अ पक्कन्नभेया, नारंग-जंबीर-कयलीफलाईणि, नालिएराइं पूगाई पत्ताणि, उच्छुलट्ठीओ, खज्जूरमुद्दियावरिसोलयौत्तत्तिआवायमाईणि खीरिमाइं थालाई दीवया इच्चाइ । कंचुलियाओ बावण्णं तंबोलाइदाणपुव्वं सावियाणं दिज्जा । अण्णे 20 य दीवूसवं विणावि अमावसाए नंदीसरतवं आढविति त्ति । __अह पुणरवि अज्जसुहत्थीणं संपइ महाराओ पुच्छिसु-भयवं! इत्थ दीवालिआपव्वंमि विसेसओ घराण मंडणं अन्न-वत्थाईणं विसिट्ठाणं परिभोगो, अन्नोन्नजोहाराइकरणं, जणाणं केण कारणेण दीसइ? तत्थ इमं पच्चुत्तरं अज्जसुहत्थिसूरिणो पन्नविंसु । जहा पव्वि उज्जेणीए परीए उज्जाणे सिरिमणिसव्वयसामिसीसो सव्वयायरिओ समोसढो । 25 तस्स वंदणत्थं गओ सिरिधम्मराया । नमुचिमंती वि तत्थ गओ । सूरीहिं समं विवायं कुणंतो खुल्लगेण पराजिओ । गओ रण्णा नियहं । निसाए मुणिणो हंतुं कड्डिअखग्गो गओ उज्जाणं । देवयाए थंभिओ । गोसे विम्हिएण रण्णा खामित्ता मोइओ । लज्जिओ नट्ठो गओ हत्थिणाउरे । तत्थ पउमुत्तरो राया । जाला तस्स देवी । तीसे दो पुत्ताविण्हुकुमारो, महापउमो । जिढे अणिच्छंते महापउमस्स जुवरायपयं पिउणा दिन्नं । D:\chandan/new/kalp-1/pm5\3rd proof
Page #113
--------------------------------------------------------------------------
________________ दीपोत्सवकल्पः ॥ ] [85 नमुई तस्स मंती जाओ|* तेण सीहरहो रणे विजिओ* / महापउमो तुट्ठो । वरं पदिण्णे तेण नासीकओ वरो । एगया जालादेवीए अरहंतरहो कारिओ। तीसे सव्वत्तीए लच्छीए मिच्छद्दिट्ठीए पुण बंभरहो । पढमं रहकड्ढणे दुण्ह वि देवीणं विवाए दो वि रहा रण्णा वारिया । माऊए अवमाणं दटुं महापउमो देसंतरं गो। कमेण मयणावलिं परिणित्ता साहियच्छक्खंडभारहो ग्युर्मागो। पिउणा रज्जं दिण्णं । विण्हुकुमारेण समं पउमुत्तरो 5 सुव्वयायरियपायमूले दिक्खं गिण्हित्ता सिवं पत्तो । विण्हुकुमारस्स य sa4i वाससयाई तवं कुणंतस्स अणेगाओ लद्धीओ स्मुप्प्न्न्न्नाओ। महापउमो चक्की जिणभवणमंडियं महिं काउं रहजत्ताओ कारित्ता पूएइ माऊए मणोरहे । नमुचिणा चक्कीनासीकयवरेण जण्णकरणत्थं रज्जं मग्गिओ । तेण सच्चसंधेण तस्स रज्जं दाउं tthiymNteure। सुव्वयायरिया य विहरंता तया हत्थिणाउरे वासाचउमासयं त्थिआ। आगया सव्वे पासंडिणो अहिणवनिवं 10 दटुं , न सुव्वयायरिया । तओ कुद्धो नमुई भणेइ-मम भूमीए तुम्हेहिं सत्तदिणोवरि न ठायव्वं, अन्नहा मारेमि, जओ मं दटुं तुम्हे नाग्या। तओ सूरीहिं संघं पुच्छित्ता एगो साहू गयणगामिविज्जाए संपन्नो आइट्ठो मेरुचूलिआठियस्स विण्हुकुमारस्स आणयणत्थं । तेण विन्नतं-भंते ! मम गंतुं सत्ति अत्थि, न उण आगंतुं । गुरुहिं वुत्तं-सो चेव तुमं आणेहि त्ति । तओ सो पत्तो मेरुचूलं वंदिऊण विन्नतं सव्वं सरूवं महरिसिणो । तक्खणं 15 चेव उप्पइओ सहागंतुयसाहुणा नहयलं । आगओ गयौरं राउलं च । नमुइवज्जेहिं राईहिं सव्वेहिं vNdio। uvalakkhio a नमुई । पन्नविओ वि जाहे ठाउं न देइ साहूणं, ताहे विण्हुणा पयतिगपमाणा भूमी म्ग्गिया। तेण दिण्णा, भणिअंच-जो बाहिं पयतिगाओ दिट्ठो तं मारेहामि । तो वेउव्वियलद्धीए लक्खजोअणपमाणदेहो जाओ विण्हुरिसी किरीडकुंडल-गया-चक्क-धणूई धारिंतो । तस्स पण्हीपहारेण कंपियं भूगोलं । खुहिआ 20 सागरा । फुक्कारेहिं नट्ठा खेय्रा। उप्पहेण पयट्टाओ नीओ। घुम्मिया उडुगणा । डुल्लिआ कुलगिरी । पुव्वावरसमुद्देसुं दोपाए निसित्ता, तइअं कम नमुचिणो मत्थए दाऊण ठिओ महप्पा । तओ इंदेण ओहिणा नाऊण पट्ठवियाओ सुरंगणाओ कण्णजावे ठाउं महुरसरेण खंतिउवएसगब्भगीयाणि गायति । चक्कवट्टिपमुहा य विन्नायवैयरा पसायणत्थं पाए पमदिति । तओ उवसंतो पगैमावण्णो महरिसी । खामिओ चक्कवट्टिणा संघेण य । 25 विण्हुकुमाराओ चक्किणा पमोचाविओ किवाए न्मुई। तया य वासाणं चउत्थमासस्स पक्खसंधिदिणं आसि । तंमि उप्पाए उवसंते लोएहिं पुणज्जायं व अपपाणं मन्नमाणेहिं * एतद्वाक्यमनुपलभ्यं B आदर्श । 1. B P आणेह त्ति । 2. B ठाई । 3. B D Pa ya moaavio| D:\chandan/new/kalp-1/pm513rd proof
Page #114
--------------------------------------------------------------------------
________________ 86] [ दीपालिकापर्वसंग्रहः ॥ अन्नोन्नजोहारा कया । विसिट्ठयरमंडणभोअणच्छायणतंबोलाइपरिभोगा पवत्तिआ । तप्पभिई एयंमि दिवसे पैवरिसं ते चेव ववहारा पयट्टिज्जिति । विण्हुकुमारो अ कालेणं केवली होऊण सिद्धो, महापउमचक्कवट्टी य त्ति । दसपुव्विस्स मुहाओ एवं सोऊण संपैनरिंदो । आसि जिणपूअरओ विसेसओ पव्वदियहेसु ॥ 1 ॥ मज्झिमपावाए पुट्वि अपावापुरि त्ति नामं आसि । सक्केणं पावापुरि त्ति नाम कयं । जेण इत्थ महावीरसामी कालगओ । इत्थेव य पुरीए वैसाहसुद्धैक्कारसीदिवसे जंभिअगामाओ रत्तिं बारसजोअणाणि आगंतूण पुव्वण्हदेसकाले महासेणवणे भगवया गोअमाई गणहरा 10 खं(पं?)डिअगणपरिवडा दिक्खिआ प्पमुइया । गणानुन्नाया तेसिं दिण्णा । तेहिं च निसिज्जातिगेण उप्पाय-विगम-धवयालक्खणं पयतिगं लद्धण सामिसगासाओ तक्खणं दुवालसंगी विरइया । / .इत्थेव य नयरीए भयवओ कण्णेहिंतो सिद्धत्थवाणिअउवक्कमेण खरयविजेण कंडसलाया उद्धरिया । तदुद्धरणे य पवेयणावसेण भयवया चिक्काररवो मुक्को । तेण 15 पच्चासण्णपव्वओ दुहा जाओ। अज्ज वि तत्थ अंतरालसंधिमग्गो दीसि। ___तहा इत्थेव पुरीए कत्तियामावसारयणीए भयवओ निव्वाणट्ठाणे मिच्छद्दिट्ठीहिं सिरिवीरथूभट्ठाणठाविअनागमंडवे अज्ज वि चाउवण्णियलोआ जत्तामहूसवं करिति । तीए चेव एगरत्तीए देवयाणुभावेणं कूवायड्डिअजलपुण्णमल्लियाए दीवो पज्जलै तिल्लं विन्ना। 20 पुव्वुत्ता य अत्था भयवया इत्थेव नयरे वक्खाणिया । इत्थेव य भगवं संपत्तो सिद्धिं । इच्चाइ अच्चब्भुअभूअसंविहाणठाणं पावापुरीमहातित्थं । इय पावापुरीकप्पो दीवमहुप्पत्तिभणणरमणिज्जो । जिणपहसूरीहिं क ठिएहिं सिरिदेवगिरिनयरे ॥ 1 ॥ तेरहसत्तासीए विक्कमवरिसंमि भद्दवयबहुले । 25 पूसक्कबारसीए समत्थिओ एस सत्थिकरो ॥ 2 ॥ ॥ समाप्तोऽयं श्रीअपापाबृहत्कल्पो दीपोत्सवकल्पो वा ॥ ॥ ग्रं0 416, a0 7 ॥ 1. B D Pa वरिस्सं । 2. B D Pa-c"vijjesu / 3. सगड0 प्रत्य0 / 4. B D Pa तत्थ अंतत्थ । 5. B D Pa-b pajjalati / D:\chandan/new/kalp-1/pm5\3rd proof
Page #115
--------------------------------------------------------------------------
________________ श्रुतस्थविराचार्यदेवश्रीजिनसुन्दरसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्रीवर्धमानमाङ्गल्य-प्रदीपः पीवरद्युतिः । देयादतुल्यकल्याण-विलासं विपुलं सताम् ॥ 1 ॥ श्रीवर्धमानतीर्थेश-कल्याणकमहोत्सवम् । वक्ष्ये दीपालिकाकल्पं पुण्यलक्ष्मीफलद्रुमम् ॥ 2 ॥ स्वश्रिया स्वर्गजयिनी नाम्नास्त्युज्जयिनी पुरी । सम्प्रतिभूपतिस्तत्र प्रतापतपनोपमः ॥3॥ तस्यामार्यसुहस्त्याह्वाः सूरयो गुणभूरयः । जीवतः स्वामिनो मूर्ति नन्तुं वीरविभोर्गताः ॥ 4 ॥ जिनेशरथयात्रार्थ - मन्यदा तत्र सूरयः । सहाऽनघेन सङ्खेन प्रस्थिता राजवर्त्मनि ॥ 5 ॥ सूरीनालोक्य संजात-जातिस्मृतिरिलापतिः । आगत्य सम्प्रतिर्नत्वा भक्त्या चेति व्यजिज्ञपत् ॥ 6 ॥ यूयं जानीथ मां पूज्या इत्युक्ते क्षितिपेन ते । वदन्ति स्म गुरूत्तंसाः कस्त्वां वेत्ति न सम्प्रते ! ॥7॥ पृच्छामि ज्ञानपारीणा ! विशेषेणोपलक्षणम् । इति राज्ञोदिते ज्ञात्वा श्रुतेन सूरयोऽभ्यधुः ॥ 8 ॥ 1. श्रेणिकपट्टे - कोणिक, तत्पट्टे - उदाई, तत्पट्टे - नवनन्दाः, तत्पट्टे - चन्द्रगुप्तः, तत्पट्टेबिन्दुसारः, तत्पट्टे - अशोकश्री, तत्पट्टे- कुणालनन्दनः सम्प्रति । 2. सूरिभिः श्रुतोपयोगेन ज्ञात्वा चोक्तवान्, हं सम्प्रते ! पूर्वभवे सोपारके दुर्भिक्षे द्रमको रङ्क इभ्यपुत्रः सप्तदिनबुभुक्षितो मम शिष्याणां विविधां भिक्षां दीयमानां वीक्ष्य उपाश्रयद्वारे भिक्षां प्रार्थयन् वक्ति, अहो गुरो ! सप्तदिनं यावत् बुभुक्षितोऽहम् । D:\chandan/new/ kalp-1 / pm5\ 3rd proof 5 10 15
Page #116
--------------------------------------------------------------------------
________________ 88] [दीपालिकापर्वसंग्रहः ॥ शिष्योऽस्माकं सुसंवेगो भूप ! पूर्वभवेऽभवः । दक्षदीक्षानुभावेन त्वमभूरत्र भूपतिः ॥ 9 ॥ एवं गुरूक्तमाकर्ण्य स्वकर्णाभ्यां सकर्णधीः । सूरीन्भूरीकृतप्रीति-रुवाच वचनं नृपः ॥ 10 ॥ द्रमकेण वराकेण मया राज्यमिदं मुने । भवदीयप्रसादेनाऽवाप पापेतरात्मना ॥ 11 ॥ राज्यं तदिह गृह्णीध्व-मनुगृह्णीत मां विभो ! / इत्युदन्तं वदन्तं तमाचार्या नृपमूचिरे ॥ 12 ॥ नेच्छामः स्वच्छधि ! राज्यं वयं देहेऽपि निस्पृहाः । पुण्यादाप्तं यतो राज्यं तत्पुण्ये प्रवणो भव ॥ 13 ॥ सम्यक्त्वं निर्मलं धार्यं पूजनीया जिनेश्वराः । सेव्याः सुसाधवः कार्यो धर्मो दानादिक: सदा ॥ 14 ॥ धर्मश्चैष विशेषेण कर्तव्यः सर्वपर्वसु । एवं गुरूदिते प्राह सम्प्रतिर्जातसंशयः ॥ 15 ॥ वार्षिकादीनि पर्वाणि विख्यातानि जिनागमे । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ? ॥ 16 / / चीवराणि वराणीह भूषणानि जनः कुतः । परिधत्ते विभूष्यन्ते पशुगेहद्रुमादयः ॥ 17 ॥ सूरयोऽथ वदन्ति स्म दीपालिपर्व विश्रुतम् । जज्ञे येन प्रबन्धेन शृणु तद्धरणीधव ! ॥ 18 ॥ श्रीवीरः प्राणतस्वर्ग-पुष्पोत्तरविमानतः । च्युत्वाऽऽषाढे सिते पक्षे षष्ठ्यां हस्तोत्तरोडुनि ॥ 19 / / कुण्डग्रामेश-सिद्धार्थ-त्रिशलाकुक्षिकन्दरे । उत्पेदे त्रिशलादेवी स्वप्नानेतान् व्यलोकयत् ॥ 20 ॥ युग्मम् ॥ सिंहो-गजो-वृषः-श्रीः-स्रक्-शशी-भानु-र्ध्वजो-घटः । सरो-'भोधि-विमानं च रत्नौघो-'ग्निरिति क्रमात् ॥ 21 ॥ 1. विमानं-देवसम्बन्धि, भवनं-गृहं, तत्र यः स्वर्गादवतरति तन्माता विमानं पश्यति, यस्तु नरकादायाति तन्माता भवनमिति द्वयोरेकतरदर्शनाच्चतुर्दशैव स्वप्नाः । 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #117
--------------------------------------------------------------------------
________________ [89 दीपालिकाकल्पः ॥ ] एवं चतुर्दशस्वप्नसूचितस्य जिनेशितुः । चैत्रमासे त्रयोदश्यां जन्म पक्षे सितेऽजनि ॥ 22 ॥ जिनेशजन्म विज्ञायाऽवधिज्ञानेन तोषतः । समग्रदिक्कुमारीभि-जन्मकृत्यानि चक्रिरे ॥ 23 / / अवधिज्ञानतो ज्ञात्वा विदधे विबुधाधिपैः । कल्याणाचलचूलायां जन्मस्नात्रोत्सवः प्रभोः ॥ 24 ॥ यथार्थं पितरौ राज्य-लक्ष्मीभोगादिवृद्धितः । नामधेयं विधत्तः स्म वर्द्धमान इति प्रभोः ॥ 25 / / अनन्तसत्त्वधीरत्व-चमत्कृतबलद्विषा । / अवर्धत विभुर्दत्त-महावीरापराह्वयः ॥ 26 ॥ भोगयोग्यं विभुं मत्वा पिता मुदितमानसः । राजकन्या यशोमत्या पाणिग्रहमचीकरत् ॥ 27 ॥ सुपार्श्वकः पितृव्योऽभू-दग्रजो नन्दिवर्द्धनः । स्वसा सदर्शना जज्ञे पत्नीत्वे त यशोमती ॥ 28 ॥ प्रियदर्शनया साकं कुटुम्बं सुतयाऽभवन् । वीरस्य वसतो वेश्म-न्यष्टाविंशतिर्वत्सराः ॥ 29 ॥ धुलोकं प्राप्तयोः पित्रोः सम्पूर्णाऽभिग्रह प्रभुः । नन्दिवर्द्धनभूपेन स्थापितो वत्सरद्वयम् ॥ 30 ॥ तीर्थं प्रवर्तयेत्यक्तस्तत्र लोकान्तिकामरैः । दानं प्रवर्तयामास यावत्संवत्सरं प्रभुः ॥ 31 ॥ तप्तषष्ठतपा देव-कृतनिष्क्रमणोत्सवः । ज्ञातखण्डवने प्राप शिबीचन्द्रप्रभाश्रितः ॥ 32 ॥ 1. शक्रेण । 2. समरवीरराजपुत्री । 3. पांचमां ब्रह्मदेवलोमां वसतां लोकान्तिक देवो होय छे, अने जेओ नव प्रकारना होय छे 1. सारस्वत 2. आदित्य, 3. वह्नि, 4, वरुण, 5. गर्दतोयक, 6. तुषित, 7. अव्याबाध, 8. अग्नेय, अने 9. रिष्ट । 4. सूर्योदयथी मध्याह्न पर्यंत प्रतिदिन एक क्रोड आठ लाखनुं (अने एक वर्ष सुधीमांत्रण अबज अठ्यासी क्रोड अने ऐंशी लाख सांवत्सरिक) दान सुवर्णतुं, अने अन्य हाथी-घोडा-रथ-वस्त्र आदि जुदा समजवा । D:\chandan/new/kalp-1/pm5\3rd proof
Page #118
--------------------------------------------------------------------------
________________ 90] [दीपालिकापर्वसंग्रहः ॥ मार्गशीर्षेऽसिते स्वामी तपस्यां दशमी तिथौ । तुर्ययामेऽग्रहीदह्नश्चतुर्थज्ञानमाप च ॥ 33 ॥ कोल्लागाह्ववरग्रामे द्वितीयदिवसेऽजनि । वीरस्य बहुलावासे परमान्नेन पारणम् ॥ 34 / / गोपाल-कौशिक-शूलपाणि-सङ्गमकामरैः । नैकधा क्षोभ्यमाणोऽपि न ध्यानात् प्रभुरक्षुभत् ॥ 35 / / एवं च तप्यमानस्य तपो वीरस्य दुस्तपम् । पक्षाधिकानि सार्द्धानि वर्षाणि द्वादशान्यगुः ॥ 36 / / उपर्जुवालिकातीरे श्यामाकस्य कुटुम्बिनः । अधश्शालतरोः क्षेत्र-सीम्नि वीरजिनेशितुः ॥ 37 / / गोदोहिकासनस्थस्य षष्ठभक्ततपस्विनः । वैशाखशुक्लदशम्यां घातिकर्मक्षये सति ॥ 38 ॥ केवलज्ञानमुत्पन्नं प्राकारत्रयमण्डितम् । समवसरणं तस्य चक्रुः शक्रादय सुराः ॥ 39 ॥ इन्द्रभूति 1 रग्निभूति 2 युभूति 3 श्च गौतमाः । व्यक्तः 4 सुधर्मा 5 मण्डित-मौर्यपुत्रा 6-7 वकम्पितः 8 ॥ 40 ॥ अचलभ्राता 9 मेतार्यः 10 प्रभासश्च 11 पृथक्कुलाः । एकादशैते वीरस्य जज्ञिरे गणनायकाः ॥ 41 / / यतीनां जज्ञिरे नेतुः सहस्राणि चतुर्दश । चन्दनाद्याश्च षट्त्रिंशतसहस्राणि तपोधनाः ॥ 42 ॥ लक्षमेकोनषष्टिश्च श्रावका: शतकादयः । अष्टादश सहस्राणि लक्षास्तिस्र उपासिकाः ॥ 43 ॥ चतुर्मासकसंख्याऽभू-d व्रतादेवं जिनेशितुः । तदाद्यममस्थिके 1 त्रीण्या 3 (4) संश्चम्पापृष्टचम्पयोः ॥ 44 ॥ 1. बहुलब्राह्मणगृहे । 2. क्षीरेण । 3. 14000 / 4. 36000 / 5. 159000 / 6. 318000 / अन्ये-चतुर्दशपूर्वाणां-300 / अवधिज्ञानिनां-1300, मोक्षकेवलिनोः-700, वैक्रियाणां-700, विपुलमतीनां-500, वादिनां-400 अनुत्तरोपपातिनां-800 / D:\chandan/new/kalp-1/pm5\3rd proof
Page #119
--------------------------------------------------------------------------
________________ 5 10 दीपालिकाकल्पः ॥ ] [91 वाणिज्यग्राम-वैशाली-निश्रया द्वादशाऽभवन् 12 (16) / राजगृहस्य नालन्दा-पाटके च चतुर्दश 14 (30) ॥ 45 / / षडभूवन् 6 (36) मिथिलायां भद्रिकायां द्वयं 2 (38) पुनः एक 1 (39) मालम्भिकापूर्या-मेकं 1 (40) प्रणीतभुव्यभूत् ॥ 46 ॥ श्रावस्त्यामेक 1 (41) मेकं 1 (42) तु पापापुर्यां जिनेशितुः । हस्तिपाल-नरेशस्य संजातं रज्जुसंसदि ॥ 47 ॥ चतुर्मास्यां तदा तस्यां स्वायुः स्वल्पं विभुर्विदन् । लोकानुकम्पया धर्मं षोडश प्रहरान् जगौ ॥ 48 ॥ पण्यपालस्तदा नन्तं भपः प्राप्तौ व्यजिजपत । अष्टौ दृष्टा मया स्वप्ना नाथ ! तेषामयं क्रमः ॥ 49 ॥ जीर्णशालारतो हस्ती कपिश्चापल्यकारकः । क्षीरद्रुः कण्टकैर्व्याप्तौ न काका दीर्घिका प्रियाः ॥ 50 ॥ शवसिंहः पराधृष्यः पद्मोत्पत्तिरनास्पदे । ऊषरे बीजवापश्च हेमकुम्भा मलाविलाः ॥ 51 ॥ तदेषां फलमाख्याहि ज्ञानज्ञातजगत्त्रयः । वीरो राज्ञेति विज्ञप्तो भावि तत्फलमादिशत् ॥ 52 ॥ दुःखदौर्गत्यदीनत्व-पीडारोगभयाश्रयः । जीर्णशालासमो भावी समयेन गृहाश्रमः ॥ 53 / / गही गजो रतस्तत्र द:खेऽपि नादरिष्यति । / व्रतशालां सुखासेव्यामादृतामपि मोक्ष्यति ॥ 54 ॥ कपिवच्चपलात्मान-स्तुच्छसत्त्वा अनाश्रवाः । यतयो भाविनो ज्ञान-क्रियासु शिथिलादराः ॥ 55 ॥ 1. अनार्यदेशे । 2. कारकुनसभा इति-लोके । 3. प्रभुः षोडशप्रहरदेशना ददौ, त्रयोदशी-मध्यरात्रितः प्रारब्धः, त्रयोदशीदिवसस्य प्रहरद्वयं, चतुर्दशीदिनस्य प्रहराष्टकं, अमावास्यायाः प्रहरषट्कं एते षोडशप्रहराः । अमावास्यादिने पुण्यपालः सामन्तनृपो नन्तुं स्वामिनं समागतः, पृष्टवान् हे स्वामिन् !, अद्य मया रात्रितृतीयप्रहरान्ते अष्टौ स्वप्ना दृष्टाः, निद्रा च मे गता, तेषामयं क्रमः ॥ 4. अकथनकारिणः । D:\chandan/new/kalp-1/pm5\3rd proof
Page #120
--------------------------------------------------------------------------
________________ 92] [दीपालिकापर्वसंग्रहः ॥ धर्मकृत्येषु ये शिक्षा प्रदास्यन्ति दृढव्रताः । ते तानुपहसिष्यन्ति ग्राम्या ग्रामस्थपौरवत् ॥ 56 ॥ सम्यग्ज्ञानक्रियाभक्ताः शासनस्य प्रभावकाः । सप्तक्षेत्रेषु दातारः सच्चारित्रयतिप्रियाः ॥ 57 ॥ क्षीरवृक्षसमाः श्राद्धाः लिङ्गिभिर्वञ्चनापरैः । बब्बूलतुल्यै रोत्स्यन्ते सर्वतोऽतुच्छमत्सरैः ॥ 58 / / युग्मम् ॥ लिङ्गिनो न सहिष्यन्ते महत्त्वमनगारिणाम् । उपास्ति वारयिष्यन्ति रोत्स्यन्ति क्षेत्रपद्धतिम् ॥ 59 ॥ अतुच्छस्वच्छतोयायां दीर्घिकायामिव द्विकाः । गच्छे ज्ञानक्रियायुक्ते न स्थास्यन्ति तपोधनाः ॥ 60 ॥ ततस्ते परगच्छेषु श्लथाचारेषु सस्पृहाः । यास्यन्ति पण्डितम्मन्या मूढा धर्माथिनोऽपि हि ॥ 61 ॥ न युक्तं भवतामेवं विधानमिति नोदिताः । साधुभिर्घर्षयिष्यन्ति रुष्टा दुष्टाशया जडाः ॥ 62 / / जातिस्मृतितपोलब्धि-ज्ञानातिशयवर्जितम् । निष्प्रभावं मतं सार्वं भावि सिंहशवोपमम् ॥ 63 / / प्राक् प्रभावानुभावेन श्वापदाभाः कुतीथिकाः । एतत्परा भविष्यन्ति न जातु कृतबुद्धयः ॥ 64 ॥ किन्तु मध्ये समुत्पन्ना नानामतप्ररूपणैः । भेत्स्यन्ति भिक्षवः श्वैव-त्सिंहस्वप्नफलं ह्यदः ॥ 65 / / पद्माकरेषु पद्मानां युक्तोत्पत्तिर्यथा तथा । धार्मिकाणामपि प्रौढ-कुलोत्पत्तिः प्रशस्यते ॥ 66 ॥ परं कालानुभावेन भाविनस्तेऽवमे कुले । अग्राह्यवचसो हीन-गोत्रत्वेन विगहिताः ॥ 67 / / यथा कोऽप्यूषरक्षेत्रे मुग्धबुद्धिः कृषीवलः । धान्यबीजानि वावप्ति शस्यसम्पत्तिहेतवे ॥ 68 / / 1. प्रेरिताः । 2. द्वेषयिष्यन्ति । 3. सर्वज्ञम् । 4. पण्डिताः । 5. zcaitat । 15 D:\chandan/new/kalp-l/pm5\3rd proof
Page #121
--------------------------------------------------------------------------
________________ [93 दीपालिकाकल्पः ॥ ] तथा मूढधियो लोकाः पात्रापात्रपरीक्षकाः । अपात्रेषु प्रदास्यन्ति पात्रबुद्ध्या धनं मुदा ॥ 69 / / प्रायः प्रीतिरपात्रेषु दानबुद्धिश्च भाविनी । साधूनुपहसिष्यन्ति भिक्षादोषविवर्जकान् ॥ 70 / / ज्ञानादिगुणमाणिक्य-पूर्णाः स्वर्णघटोपमाः । भाविनः साधवः स्वल्पाः कालुष्याऽदूषिताशयाः ॥ 71 ॥ श्लथज्ञानक्रियाऽऽचाराः कलशा मलिना इव । स्थाने स्थाने भविष्यन्ति बहवो लिङ्गिनः पुनः ॥ 72 ॥ कलहं ते करिष्यन्ति मत्सरेण महर्षिभिः । उभयेषामपि तेषां साम्यं लोके भविष्यति ॥ 73 / / साम्येन व्यवहारो गीतार्था लिङ्गिभिः समम् । जलेन ग्रथिलेनेवा'-ग्रहिलो ग्रहिलो जनः ॥ 74 / / तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसंपदः ॥ 75 / / कालं तेनागमिष्यन्तं पृष्टोऽन्येद्युः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् । / 76 / / मासादनन्तरं मेघा वर्षिता तज्जलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ 77 / / कियत्यपि गते काले सुवृष्टि विनी पुनः । सद्यः सज्जीभविष्यन्ति तत्पयःपानतो जनाः ॥ 78 / / राज्ञो मन्त्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत् ॥ 79 ॥ जनः सर्वस्तथा चक्रे ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥ 80 ॥ अक्षीणसंगृहीताम्बु-राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥ 81 ॥ 1. अभून्मेघजलेन vA'- / 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #122
--------------------------------------------------------------------------
________________ 94] [दीपालिकापर्वसंग्रहः ॥ तत् पीत्वा ग्रथिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं विचेष्टिरे मुग्धा विना तौ राजमन्त्रिणौ ॥ 82 ॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं ग्रथिलौ राजमन्त्रिणौ ॥ 83 / / अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥ 84 / / मन्त्री ज्ञात्वेति तन्मन्त्रं नृपायाख्यज्जगाद सः । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥ 85 / / मन्त्र्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥ 86 / / कृत्रिमं ग्रहिलीभूय ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदौ ॥ 87 / / ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ॥ 88 ॥ एवं च दुष्षमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय vaya'nti भाविसुसमयेच्छवः ॥ 89 / / एवं स्वप्नफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो गतो दिवम् ॥ 90 / / श्रुत्वैवं विस्मितस्वान्तः स्वामिनं गौतमप्रभुः । भाविस्वरूपं पप्रच्छ केवलाऽऽलोकभास्करम् ॥ 91 ॥ स्वाम्याह मम निर्वाणा-त्पञ्चमारोऽत्र गौतम ! / एकोननवतिपक्षे-ष्वतीतेषु 89 लगिष्यति ॥ 92 / / वर्षंआदशभिर्मुक्ति गौतमो मम निर्वृतेः । सुधर्माऽपि तथा गन्ता शिवं विंशतिवत्सरैः ॥ 93 / / तथा वषैश्चतुष्षष्ट्या जम्बू मुक्ति गमिष्यति । भावी दशानामर्थानां विच्छेदोऽत्र ततो यथा ॥ 94 / / 1. वृन्दाहराजवत् । 15 20 25 D:\chandan/new/kalp-1/pm513rd proof
Page #123
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] आहारक-मनोज्ञाने-पुलाकः-परमावधिः । क्षपको-पशमश्रेण्यौ-केवलं संयमत्रिकम् ॥ 95 ॥ सिद्धिगति-जिनकल्पो जम्बूनाम्ना समं तदा । सह विच्छेदमेष्यन्ति दुष्षमाद्धानुभावतः ॥ 96 ॥ युग्मम् ॥ चतुर्दशपूर्वधारी तस्य पट्टे प्रभावकः । जम्बूप्रबोधितः शिष्यो भविता प्रभवप्रभुः ॥ 97 ॥ सय्यम्भवस्तु तत्पट्टे भविता द्वादशाङ्गभृत् । दशवैकालिकोद्धारी यशोभद्रश्च पूर्वभृत् ॥ 98 ॥ सम्भूतिर्भद्रबाहुश्च तच्छिष्य सर्वपूर्वि । निर्वृतेर्मम सप्तत्याधिके वर्षशते 170 गते ॥ 99 ॥ भद्रबाहुर्बहुग्रन्थ-कर्ता स्वर्गं गमिष्यति । स्थूलभद्रोऽथ सम्भूते - विनेयः सर्वपूर्वभृत् ॥ 100 ॥ मोक्षतो मे पञ्चदशा - धिके वर्षे शतद्वये 215 / व्यतीते त्रिदिवं प्राप्ते स्थूलभद्रमुनीश्वरे ॥ 101 ॥ प्राक् संहननसंस्थाने पूर्वार्थकथनं तथा । ध्यानं सूक्ष्मं महाप्राणं यास्यन्ति युगपत् क्षयम् ॥ 102 ॥ युग्मम् ॥ वर्षैश्चतुरशीत्यभ्य-धिकैः पञ्चशतैर्गतैः 584 | व्युच्छेत्स्यन्ते गते वज्रे दशपूर्व्यर्द्धकीलिके ॥ 103 ॥ वर्षेष्षोडशभिर्युक्तैः षट्शतैः 616 पुष्यमित्रकः सार्द्धाणि नवपूर्वाणि यास्यन्ति विलयं पुनः ॥ 104 ॥ षड्भिर्वर्षशतैर्विंश-त्यधिकै 620 र्मम मोक्षतः । ग्राममध्ये विधास्यन्ति वसतिं चाऽऽर्यसूरयः ॥ 105 ॥ नवोत्तरैः शतैः षड्भि - र्वत्सराणां 609 दिगम्बराः । पाखण्डिनो भविष्यन्ति रथवीरपुरे पुरे ॥106 ॥ दिनतो मम मोक्षस्य गते वर्षशतत्रये 300 / उज्जयिन्यां महापुर्यां भावी सम्प्रतिभूपतिः ॥ 107 ॥ 1. सूक्ष्मसंपराय-यथाख्यात- परिहारविशुद्धयः । D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof [ 95 5 10 15 20 25
Page #124
--------------------------------------------------------------------------
________________ 96] [दीपालिकापर्वसंग्रहः ॥ zrImadAya'suhastyAhva-सूरीणामुपदेशतः । जातिस्मरणमासाद्य जैनधर्मं विधास्यति ॥ 108 / / दोर्दण्डमण्डलाक्रान्त-त्रिखण्डक्षोणिमण्डलः । ज्ञाता-दाता-नयी-धर्मी-विनयी-सपराक्रमी ॥ 109 / / मुक्ताहारैरिव श्वेत-विहारैरर्हतां वरैः । महीं महीयसीमेतामखण्डां मण्डयिष्यति ॥ 110 ॥ युग्मम् ॥ स नृपोऽनार्यदेशेषु लोकोपकारहेतवे । सम्यक्त्वोपासकाचार-शिक्षादक्षैर्विचक्षणैः ॥ 111 / / जिनागमविचारजइ-रुपदेशविशारदैः । प्रहितैः सेवकैर्लोकान् श्रावकान् कारयिष्यति ॥ 112 ॥ युग्मम् । / प्रतिबोधविधानार्थं नृणां तत्र पवित्रधीः । गीतार्थानां विहारं स गुरुभि: कारयिष्यति ॥ 113 / / एवं जिनोदितं धर्मं सर्वदेशेषु शक्तितः । प्रवर्त्य दृढधर्माऽथ क्रमेण त्रिदिवं गमी ॥ 114 / / मोक्षतो मम सप्तत्या युते वर्षचतुश्शते 470 / व्यतीते विक्रमादित्य उज्जयिन्यां भविष्यति ॥ 115 / / श्रीसिद्धसेनसूरीणा-मुपदेशं निशम्य सः । सर्वज्ञशासने भक्त्या प्राप्तसम्यक्त्वनिश्चयः ॥ 116 / / सत्त्वसिद्धाग्निवेताल-प्रमुखानेकदेवतः । विद्यासिद्धो मन्त्रसिद्धः सिद्धसौवर्णपूरुषः ॥ 117 / / धैर्यादिगुणविख्यातः स्थाने स्थाने नरामरैः । परीक्षाकषपाषाण-निघृष्टसत्त्वकाञ्चनः ॥ 118 / / ससन्मानैः श्रियां दानै-रनृणामखिलामिलाम् । कृत्वा संवत्सरं स्वस्य वर्तयिष्यति भूतले ॥ 119 ॥ चतुर्भिः कलापकम् ॥ गीर्वाणगणनुत्याध्वा ध्वजीभूतगुणव्रजः । पालयिता नयोपेतः प्रास्तपापरजाः प्रजाः ॥ 120 ॥ 20 25 1. stutya / D:\chandan/new/kalp-1/pm513rd proof
Page #125
--------------------------------------------------------------------------
________________ [97 दीपालिकाकल्पः ॥ ] पञ्चत्रिंशद्युते तस्मा-द्वत्सराणां शते 135 गते । वर्तयिष्यत्युज्जयिन्यां शकः संवत्सरं निजं ॥ 121 ॥ युग्मम् ॥ पञ्चाशीत्या समधिकै-वर्षाणां पञ्चभिः शतैः 585 / विक्रमानेहसः सूरि-हरिभद्रो भविष्यति ॥ 122 / / मत्तोऽधिकैस्त्रिनवत्या नववर्षशतैर्गतैः 993 / सूरयः कालिकाह्वया भाविनः शक्रवन्दिताः ॥ 123 / / ते श्रीपर्युषणापर्व चतुर्थ्यां पंचमीदिनात् । सर्वाचार्यानुमत्यैव समानेष्यन्ति हेतुतः ॥ 124 ॥ द्वादशशतैर्वर्षाणां सप्ततौ 1270 मम मोक्षतः । बप्पभट्टिगुरुर्भावी सर्वविद्याविशारदः ॥ 125 / / तद्वाक्यादाऽऽमराजा मे प्रतिमां गोपपर्वते । कारयिष्यति सार्द्ध-त्रिकोटिस्वर्णमयीं मुदा ॥ 126 / / त्रयोदशशतै 1300 वयातैर्मम मोक्षतः । मतभेदा भविष्यन्ति बहवो मोहहेतवः ॥ 127॥ विक्रमानेहसो जाते-ष्वेकादशशतेष्वथ 1159 / एकोनषष्ट्यधिकेषु राकापक्षो भविष्यति ॥ 128 / / वत्सरइआदशशतइ-श्चतुर्भिरधिकैर्गतैः 1204 / भावी विक्रमतो गच्छ: ख्यातः खरतराख्यया ॥ 129 / / शरच्छतैर्द्वादशभि-र्गतैस्त्रयोदशोत्तरैः 1213 / राकापक्षात् पृथग्भूतोऽञ्चलपक्षो भविष्यति ॥ 130 ॥ षट्त्रिंशदधिकैर्वर्षे-र्गतैदशभिः शतैः 1236 / सार्द्धराकाभिधो गच्छो महाशयो भविष्यति ॥ 131 ॥ पञ्चाशताधिकैर्वर्षे-गतैऽदशभिः शतैः 1250 / विक्रमानेहसो भावी गच्छ आगमसंज्ञकः ॥ 132 ॥ 15 1. मत्तो-मम निर्वाणात् (विरनिर्वाणात्) / 2. ग्वालियरने विषे । 3. साडा त्रण क्रोड सुवर्ण खर्च थाय तेवी एक प्रतिमा । 4. दोढ पुनमीओ-पूर्णिमा अने चतुर्दशी संधी मान्य साढ पुनमीया नामे गच्छ थशे । 5. त्रिस्तुतिकः । D:\chandan/new/kalp-1/pm5\3rd proof
Page #126
--------------------------------------------------------------------------
________________ 98] [दीपालिकापर्वसंग्रहः ॥ नैकधामतभेदेन दुष्षमाद्धानुभावतः । चतुरशीतिसंख्येया गणभेदा हि भाविनः ॥ 133 ॥ केचित्तपोगौरविताः केऽपि धर्मक्रियाश्लथाः । क्रियावन्तो भविष्यन्ति परस्परसमत्सराः ॥ 134 / / हुण्डायामवसर्पिण्या-मेतस्यामभवन् दश । तीर्थंकरोपसर्गादी-न्याश्चर्याणीह तद्यथा ॥ 135 / / "उवसग्ग-गब्भहरणं-इत्थीतित्थं-अभाविया परिसा । कण्हस्स अवरकंका अवयरणं चंद्दसूराणं ॥ 136 ॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसयसिद्धा । अस्संजयाण पूआ दसविहा णतेण कालेण" ॥ 137 ॥ कषायबहुला लोका दुष्षमायामतः परम् । भाविनस्त्यक्तमर्यादा नष्टधर्मधियो जडाः ॥ 138 / / कालेन हीयमानेन कुतीर्थमतिमोहिताः । परोपकारसत्यादि-वजिता भाविनो जनाः ॥ 139 / / पुराणि ग्रामरूपाणि ग्रामाः प्रेतवनोपमाः । यमदण्डसमा भूपा महेभ्या भृत्यसन्निभाः ॥ 140 ॥ न दृश्या भाविनो देवा न जातिस्मरणं नृणाम् । जना विगतमर्यादाः क्षुद्रसत्त्वाकुलाच(श्च)लाः ॥ 141 / / परविघ्नेन संतुष्टाः पापारम्भे चतुर्भुजाः । निजार्थेन जनोऽन्येषां नखमध्ये प्रवेशकः ॥ 142 ॥ प्रमादी पुण्यकृत्येषु परतृप्तिषु तत्परः । वञ्चनाचतुरस्तुच्छ: प्रचण्डो दीर्घरोषणः ॥ 143 / / लोभी मिथ्याभिमानी च राजौ पादमोचकः । पाखण्डिनो भविष्यन्ति बहवो विप्रतारकाः ॥ 144 / / 1. चतुरशीति-1. नागेन्द्र, 2. चन्द्र, 3. निर्वृत्ति, 4. विद्याधर आ नामनां चार आचार्य थाय, ते मध्ये एक एक आचार्यना एकवीश एकवीश गच्छ नीकळशे एवं 84 गच्छ थाय 2. मति-मत । 3. क्षुद्रसत्ववडे करी आकुलचित्तना धणी । 4. राजद्वारसेवी । 20 D:\chandan/new/kalp-1/pm5\3rd proof
Page #127
--------------------------------------------------------------------------
________________ [99 दीपालिकाकल्पः ॥ ] धूर्ताः पापकरा मूर्ताः स्फुरिष्यन्ति पदे पदे । त्रपात्यक्ताऽपमर्यादा वेश्यावत् कुलयोषितः ॥ 145 / / भूपा भृत्याञ्जनान् भृत्या लोकास्तान् द्वितयानपि । ध्रोक्ष्यन्तीह महीपीठे मात्स्यधर्मः प्रवर्त्यति ॥ 146 / / चौराश्चौर्यविधानेन करैर्भूमीश्वराः पुनः । जनं दरिद्रयिष्यन्ति वह्नयोऽपि प्रदीपनैः ॥ 147 / / वधो धेन्वादिजन्तूनां पातनं देवसद्मनां । मर्त्यमुण्डकरो दण्डो भाव्येवं दुःखितो जनः ॥ 148 / / दुर्भिक्षर्डमरैर्दी:स्थ्यैरसौम्यैर्जनमारिभिः । भाविनी मेदिनी शून्या देशभङ्गादिविप्लवैः ॥ 149 ॥ प्रेतलोकसमाः श्रेण्यो लञ्चालुब्धा नियोगिनः । / अविवेकी जनो मूल् निष्कलो निर्द्धनो रुजी ॥ 150 / / दारिद्र्यवन्तो दातार: सधनाः कृपणाः पुनः । पापात्मानश्चिरायुष्काः कृतिनस्वल्पजीविनः ॥ 151 / / अकुलीना महीपालाः कुलीना नृपसेवकाः । दुःखिनो भाविनः सन्तो दुर्जनाः सुखिनः पुनः ॥ 152 ॥ एवं च दुष्षमाकाले स्वरूपं लौकिका अपि । व्याहरन्ति कलियुगे व्यपदेशेन तद्यथा ॥ 153 / / द्वापराख्ययुगे जज्ञे युधिष्ठिरमहीपतिः । राजपाट्यान्यदा सोऽथ जगाम विपिने क्वचित् ॥ 154 / / तत्राऽधोभूय वत्सायाः स्तन्यपानं वितन्वतीम् । गां निरीक्ष्य द्विजाः पृष्टा राज्ञा किमिदमद्भुतम् ॥ 155 / / तैर्विज्ञायोदितं राज-न्नागामिनि कलौ युगे । हीनसत्त्वाः श्रिया दुःस्था मातरः पितरस्तथा ॥ 156 / / 15 1. मच्छगलागलन्याय-बृहन्मच्छो लघोगिलति, लघुर्लघुतरस्य, लघुतरो लघुतमस्येत्यादि । 2. कुटुंबीलोकनी श्रेणी । D:\chandan/new/kalp-1/pm5\3rd proof
Page #128
--------------------------------------------------------------------------
________________ 5 10 15 20 100] [ दीपालिकापर्वसंग्रहः ॥ कस्यापि धनिनः कन्यां दत्त्वा लात्वा ततो धनम् । स्रक्षन्ति निर्वाहमिदं गोवत्साधीतिजं फलम् ॥ 157 / / ततोऽग्रतो गतेनाऽथ युधिष्ठिरमहीभुजा । समश्रेणिस्थितं दृष्टं जलपूर्णसरस्त्रयम् ॥ 158 ॥ तटाकादेकतस्तत्रोत्प्लुत्य त्यक्त्वान्तरा सरः । दृष्टास्तृतीयकासारे पतन्तो भूभृतोर्मयः ॥ 159 ॥ तद्वीक्ष्य विस्मतः प्राह विप्रान् किमिदमद्भुतम् । ते विमृश्य जगुर्भाविस्वरूपं ज्ञापयत्यदः ॥ 160 ॥ यथासन्नं सरस्त्यक्त्वा तृतीयं वीचयः श्रिताः । निजांस्त्यक्त्वा तथाऽन्येषु लोकः प्रीतिं करिष्यति ॥ 161 ॥ नृपेणाऽग्रगतेनाऽथ जलार्द्रवालुकोत्करैः । मानवै रज्जवो व्यूता दृष्टा भग्नाः प्रभञ्जनैः ॥ 162 ॥ निरीक्ष्येदं द्विजाः पृष्टाः फलमाहुर्नरा धनम् । कृष्यादिभिर्महाक्लेश-रर्जिष्यन्ति कलौ युगे ॥ 163 ॥ तदग्नि- चोर- दायाद - राजदण्ड - करादिभिः । नरैर्यत्नेन संरक्ष्यमाणं क्षिप्रं विनङ्क्ष्यति ॥ 164 ॥ पुनरग्रे प्रयातेन धर्मपुत्रेण वीक्षितम् । प्रवाहोल्लुठितं नीरं निपतन् कूपकन्दरे ॥ 165 ॥ फलं तस्य द्विजैरूचे कृष्यादिक्लेशतो नराः । यदर्जिष्यन्ति तद् द्रव्यं ग्रहीष्यन्त्यखिलं नृपाः ॥ 166 ॥ युगेष्वन्येषु राजानो धनं दत्त्वा निजं बहु । जगतीं प्रीणयामासु-र्जनतैकान्तवत्सलाः ॥ 167 ॥ राज्ञा पुनर्गतेनाऽग्रे सश्रीकश्चम्पकस्तरुः । शमीशाखी चैकदेशे वनमध्ये निरीक्षितौ ॥ 168 ॥ 1. गाय पोतानी वाछरडीने । 2. पानजं - धावीने जीवे तेनुं फल । 3. कृषि 1, सेवा 2, वाणिज्य 3, पशुपाल 4 / 4. कृतत्रेतायुगने विषे । D:\chandan/new/kalp-1 / pm5\ 3rd proof
Page #129
--------------------------------------------------------------------------
________________ [101 दीपालिकाकल्पः ॥ ] जनैः शमीतरोस्तत्र गन्धमाल्यविलेपनम् । मण्डनं गीतनृत्यादि-क्रियमाणं व्यलोक्यत ॥ 169 / / पत्रपुष्पफलाढ्यस्य छत्राकारस्य शाखिनः । अन्यस्यैव न पूजादि-द्विजास्तत्फलमूचिरे ॥ 170 / / न श्रीः पूजा गुणवतां सज्जनानां महात्मनां । पापिष्ठानां खलानां च पूजालक्ष्म्यौ भविष्यतः ॥ 171 ॥ पुनः शिलैका वालाग्र-लम्बिता नभसि स्थिता । निरीक्षिता क्षितीशेना''-चख्युस्तस्य फलं द्विजाः ॥ 172 / / पापं कलौ शिलाकल्पं स्वल्पधर्मेण भूपते ! / वालाऽवलम्बतुल्येन जनोऽयं निस्तरिष्यति ॥ 173 / / वालाग्रत्रुटिते धर्मे ब्रूडिष्यन्ति जनाः समे । फलार्थं तरुवधस्य तद्दष्टस्य फलं त्विदम् ॥ 174 / / पितुर्वृक्षेण तुल्यस्य फलेन सदृशः सुतः । धनाद्यर्थं वधप्राय-मुद्वेगं जनयिष्यति ॥ 175 / / वर्यान्नपचनार्हायां क्षितीशेन समीक्षितः । लोहमय्यां कटह्यां च पाको मांसादि वस्तुनः ॥ 176 / / प्राहुस्तस्य फलं विप्राः स्वज्ञातिपरिहारतः । परवर्गे नरेशार्थ-दानं प्रीतिश्च भाविनि ॥ 177 / / सर्पसर्पद्विषोः पूजा'-पूजे वीक्ष्य फलं त्वदः । निर्दयेष्वप्यधर्मेषु सर्पतुल्येषु सत्कृतिः ॥ 178 / / सुपर्णाभेषु पूज्येषु सत्क्रियाधर्मशालिषु । गुणज्ञेष्वप्यसत्कारो'-नादरश्च भविष्यति ॥ 179 / / गजवाह्यं खरवाह्यं शकटं यत् समीक्षितम् । फलं तस्येदमुच्चेषु कुलेषु गजशालिषु ॥ 180 ॥ मर्यादास्यन्दनोद्वाह-योग्येष कलहोऽनिशम । / नीतिलोपस्तथाऽन्योन्यं मत्सरश्च भविष्यति ॥ 181 ॥ 1. campakasya / D:\chandan/new/kalp-1/pm513rd proof
Page #130
--------------------------------------------------------------------------
________________ 10 102] [दीपालिकापर्वसंग्रहः ॥ कुलेष्वन्येषु नीचेषु खरतुल्येषु भूपते ! / मर्यादानीतिधारित्वं स्नेहोऽन्योऽन्यं भविष्यति ॥ 182 / / स्नेहभावो वालुकासु त्वया भूप ! विलोकितः । कृषिसेवादिकारम्भा-त्तत्फलं भावि नो धनम् ॥ 183 / / अग्रे गतेन भूपेन काकं हंसैनिषेवितम् । दृष्ट्वा पृष्टैद्विजैः प्रोचे तत्फलं भाविसूचकम् ॥ 184 ॥ काककल्पा महीपालाः प्रायो नीचकुलोद्भवाः । हंसतुल्यैर्जनैः शुद्धैः सेविष्यन्ते कलौ युगे ॥ 185 / / अन्यदा पाण्डवाः पञ्च वनवासस्थिताः क्रमात् । युधिष्ठिरेण भीमाद्या निशि रक्षाकृतः कृताः ॥ 186 / / भीमस्य जाग्रतः पूर्व-यामे सुप्ते युधिष्ठिरे । बन्धुत्रययुतोऽभ्यगात् प्रेतरूपधरः कलिः ॥ 187 ॥ आगत्य तमुवाचाथ बन्धून् ते हन्मि पश्यतः । तदाऽऽकर्ण्य क्रुधा भीम-स्तद्वधायाभ्यधावत ॥ 188 ॥ विदधानो युधं भीमः क्रुधाऽरुणितलोचनः । लीलया प्रेतरूपेण कलिना बलिना जितः ॥ 189 / / युद्ध्यमानो जितस्तेन द्वितीयप्रहरेऽर्जुनः । तृतीये नकुलस्तद्वत् सहदेवस्तुरीयके ॥ 190 / / ततः सुप्तेषु शेषेषु निशाशेषे युधिष्ठिरः । जजागार कलिस्तस्या'-प्यूचे प्रेतः समुत्थितः ॥ 191 / / हन्मि ते पश्यतो बन्धू-नित्याऽऽकर्ण्य सकर्णधीः । न चुकोप न चोवाच रुषा रूक्षाऽक्षरं वचः ॥ 192 / / सर्वाभ्युदयजननीं सर्वसत्त्वप्रियङ्करीम् । सारां समग्रधर्मस्य क्षमामङ्गीचकार सः ॥ 193 / / तस्योपशममालोक्य कलिः शान्तमनास्ततः । प्रेतरूपं व्यपास्यास्य मुष्टिमध्ये समागतः ॥ 194 / / उत्थितानां स्वबन्धूनां प्रातस्तेन प्रदर्शितः । वशीभूतः कलिः प्रेतः क्षमाया अनुभावतः । / 195 / / 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #131
--------------------------------------------------------------------------
________________ [103 दीपालिकाकल्पः ॥ ] इत्याद्यष्टोत्तरशतै 108-दृष्टान्तइअउकिका अपि । पुराणादिषु व्याख्यान्ति भावितुर्यस्थितियुगम् ॥ 196 / / सुखोपस्थग्रहो नैव न च लज्जा भविष्यति । नाऽकलङ्कं कुलं भाविसारवस्तुक्षतिः क्षितौ ॥ 197 / / सुते मृते पिता जीवी पितरौ विनयोज्झिताः । सुताः पराभविष्यन्ति श्वश्रूश्चाऽविनयाः स्नुषाः ॥ 198 ॥ विप्राः शस्त्रभृतो वेद-पाठषट्कर्मवजिताः । अपूज्या भाविनः पूज्या न पूज्या: पूजनोचिताः ॥ 199 / / गुरून्नाराधयिष्यन्ति विनेयास्तेषु ते पुनः । हिताचारोपदेशेन प्रदास्यन्ति कथञ्चन ॥ 200 / / मन्त्र-तन्त्रौ-षध-ज्ञान-रत्न-विद्या-धना-युषाम् । फल-पुष्प-रसादीनां रूप-सौभाग्य-संपदाम् ॥ 201 / / सत्व-संहनन-स्थाम्नां यश:-कीर्ति-गुण-श्रियाम् । हानिः क्रमेण भावानां भाविनीपञ्चमारके ॥ 202 / / युग्मम् ॥ दान-शील-तपो-भाव-रूपधर्मस्य संक्षयः । कुटतुला कूटमानं शाठ्यं धर्मेऽपि भावी च ॥ 203 ॥ देवत्वं नैव देवेषु सतीत्वं न सतीष्वपि । निःसङ्गेषु न वैराग्यं निःस्पृहं न तपोऽपि हि ॥ 204 / / सत्यशौचतपःक्षान्त्यादीनां हानिर्दिने दिने । भूमिः स्वल्पफला मेघा कालेऽप्यल्पजलप्रदाः ॥ 205 / / स्वाम्याख्याति सुसौराष्ट्र-लाट-गुर्जरसीमनि । क्रमेण नगरं भावि-नाम्नाऽणहिल्लपाटकम् ॥ 206 / / अस्मिन्निर्वाणतो वर्ष-शतानि वत्स ! षोडश 1669 / नवषष्टिश्च यास्यन्ति यदा तत्र पुरे तदा ॥ 207 / / कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः । भविष्यति महाबाहुः प्रचण्डाखण्डशासनः ॥ 208 / / युग्मम् ॥ पराक्रमण-धर्मेण-दानेन-दयया''-ज्ञया । कीर्त्या-गुणानुरागेण-नयेन-विनयेन च ॥ 209 ॥ 1. तुर्य-कलियुग । 2. हिताचारोपदेशं na । 3. tu । 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #132
--------------------------------------------------------------------------
________________ 10 104] [दीपालिकापर्वसंग्रहः ॥ विज्ञानेन-विवेकेन-धैर्येण-राज्यलीलया । सोऽद्वितीयो नृपो भावी महासत्वोचितैर्गुणैः ॥ 210 ॥ युग्मम् ॥ कौबेरीमातुरुष्कं स प्राचीमात्रिदशापगाम् । याम्यामाविन्ध्यमावाद्धि-पश्चिमां साधयिष्यति ॥ 211 / / एकादशशता 1100 नीभा रथास्तस्यायुत 10000 प्रमाः । एकादशहया लक्षाः 1100000 पत्त्यष्टादशलक्षकाः 1800000 / 212 / / सोऽन्यदा वज्रशाखायां मुनिचन्द्रकुलोद्भवम् । श्रीहेमचन्द्रमाचार्यं वन्दिता मेदिनीपतिः ॥ 213 / / निशम्य रम्यश्रीधर्मो-पदेशं तन्मुखान्नृपः । श्राद्धव्रतानि सम्यक्त्व-सहितानि प्रपत्स्यते ॥ 214 / / अपूजितेषु देवेषु गुरुष्वप्रणतेषु च । न भोक्ष्यते स धर्मज्ञः प्रपन्नोपासकव्रतः ॥ 215 / / प्रतिद्रङ्ग प्रतिग्रामं प्रायेण स प्रभावकः । निर्मास्यति महीमेतां जिनप्रासादमण्डिताम् ॥ 216 / / सैकदा श्रीहेमसूरि-मुखात्तीर्थकथाक्षणे जीवतः । स्वामिनो मूर्तेः सम्बन्धं निशमिष्यति ॥ 217 / / ततो वीतभयस्थाने धूलिदुर्गं खनं खनम् । नरैराप्तैः प्रतिमां तां स प्रादुष्कारयिष्यति ॥ 218 / / प्रतिमां पत्तने नीत्वा प्रासादस्थां विधाय सः । 20 मन्यते पुण्यधी/रः साक्षाद्वीरजिनेश्वरम् ॥ 219 / / तदा तस्यै प्रतिमायै यदुदायनभूभुजा । ग्रामाणां शासनं दत्तं तदप्याविर्भविष्यति ॥ 220 / / शासनं तादृशं तस्यै सोऽपि भूपः प्रदास्यति । वन्दिष्यते च तां नित्यं महापूजापुरस्सरम् ॥ 221 / / 25 सदा स्वदारासंतोषी त्रिधा वर्षासु शीलवान् । शीलस्य मनसा भङ्गे सोपवासं करिष्यति ॥ 222 ॥ 1. उत्तरमां शीलारस उत्पत्तिस्थान सुधी । 2. पूर्वमां गंगा नदी सुधी । 3. वर्तमान भेरा नामथी सिंधुसौवीरदेशमां । D:\chandan/new/kalp-1/pm5\3rd proof
Page #133
--------------------------------------------------------------------------
________________ [105 दीपालिकाकल्पः ॥ ] पुरा भरत-नाभाक-श्रीरामैर्यदकारि न । तद्विधाता विपुत्राय धनलाभं कृपापरः ॥ 223 / / अष्टादशसु देशेषु मारिव्यसनवारकः । सेनाभिषेणनत्यागं वर्षासु च करिष्यति ॥ 224 / / प्राणित्राणप्रवीणानां शान्ति-जीमूत-नेमीनां । कुमारपालभूपाल-स्तुरीयः पञ्चमारके ॥ 225 / / आर्हतः क्षमापतिः शुद्धः व्रतसम्यक्त्वपालकः । कुमार इव भावी कः शासनस्य प्रभावकः ॥ 226 / / कलहकरा डमरकरा असमाहिकरा अनिव्वैकरा य । होहिंति इत्थ समणा दससु वि खित्तेसु सयराहं ॥ 227 ॥ ववहारमंत्ततंत्ताइएसु निच्चुज्जुआण य मुणीणं । गलिहिति आगमत्था अत्थलुद्धाण तद्दिअहं ॥ 228 ॥ उवगरणवत्थपत्ताइ-आणवसहीण सड्ढयाणं च । जुज्जिस्संति कएणं जह नरवइणो कुटुंबीणं ॥ 229 ॥ बहवे मुण्डा अप्पे समणा होहिंति गुणसयाइन्ना । बलवंता मिच्छनिवा अप्पबला हिंदुअनरिंदा ॥ 230 ॥ मन्नित्तेर्गतेष्वब्द-शतेष्वकोनविंशतौ । चतुर्दशसु 1914 चाब्देषु चैत्रशुक्लाष्टमीदिने ॥ 231 / / विष्टौ म्लेच्छकुले कल्की पाटलीपुत्रपत्तने । रुद्रश्चतुर्मुखश्चेति धृतापराह्वयद्वयः ॥ 232 ॥ अथ कल्की जन्मपत्रिका लिख्यते । 20 बु.1शु.. रा. 2 चं. 4 श. 3मं. 5 1. पुरा भरत-नाभेय-श्रीरामै-र्यदकारि च, छाणीप्रते । 2. सेनया शत्रोरभिमुखगमनम् । 3. स वर्षासु करिष्यति । 4. कुमारस्वामी कार्तिक इव बलिष्ठः । 5. माहोमांहे विरोध करनारा । 6. पैदिअहं । 7. विष्टिकर्णे-भद्रायोगे । D:\chandan/new/kalp-1/pm5\3rd proof
Page #134
--------------------------------------------------------------------------
________________ 10 106] [दीपालिकापर्वसंग्रहः ॥ यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि ॥ 233 / / षष्ठे मकरलग्नांशे वहमाने महीसुते । वारे कर्कस्थिते चन्द्रे चन्द्रयोगेऽशुभावहे ॥ 234 / / प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥ 235 / / त्रिभिर्विशेषकम् ॥ तीक्ष्णस्वरोऽदृष्टपृष्ठ-लाञ्छनश्छद्मतत्परः । महाविद्योद्धरो दीर्घ-हृदयो गुणवर्जितः ॥ 236 / / जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽग्न्यापदस्यैका-दशे द्रव्यस्य सम्भवः ॥ 237 / / तस्यैवाष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घने शनौ चन्द्रे तुलास्थिते ॥ 238 / / स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥ 239 ॥ युग्मम् । / अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खड्गश्च दैत्यसूदनः ॥ 240 ॥ तस्यांह्रिकटके चन्द्र-सूर्यौ त्रैलोक्यसुन्दरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥ 241 ॥ संवत्सरं विक्रमस्यो-त्थाप्य स्वर्णप्रदानतः । संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥ 242 ॥ एकोनविंशवर्षेऽर्द्ध-भरतं विग्रहाकुलम् । दोर्दण्डमण्डलाक्रान्तं करिष्यति महाबलः ॥ 243 / / सार्द्धविंशत्तमे वर्षे-'र्बुदक्षितिभृतः सुतां । परिणीय बहू राज्ञी-विधाताज्ञां महीतले ॥ 244 / / भुञ्जानस्य महाभोगान् तस्य पौढपराक्रमाः । चत्वारो दत्त-विजय-मुञ्जा'-पराजिताः सुताः ॥ 245 / / कल्किनः पाटलीपुत्रे राजधानी भविष्यति । तस्य कल्किपुरं नाम द्वितीयं विस्तरिष्यति ॥ 246 ॥ 1. मङ्गले । 2. पूर्वाह्ने । 3. वाससौधम् । 20 D:\chandan/new/kalp-1/pm5\3rd proof
Page #135
--------------------------------------------------------------------------
________________ [107 दीपालिकाकल्पः ॥ ] दत्तपुरं दत्तराज-धानी राजगृहस्य तु । विजयस्य राजधान्य-णहिल्लपाटकस्य च ॥ 247 / / विजयपुराभिधानं भावि-मुञ्जस्य दास्यति । अवन्तिदेशमपरा-जितस्यापरमण्डलम् ॥ 248 ॥ युग्मम् ॥ कल्किनो राज्यसमये म्लेच्छक्षत्रियभूभुजाम् । रुधिरैविस्तृतैर्विष्वक् पृथ्वीस्नानं करिष्यति ॥ 249 ॥ तत्कोशे नवनवति-स्वर्णकोट्यश्चतुर्दशाः । सहस्रा गजा हस्तिन्यः सार्द्धचतुश्शतीमिताः ॥ 250 / / सप्ताशीतिलक्षा अश्वाः पञ्चकोटिपदातयः । दासकर्मकरादीनां तस्य संख्या न विद्यते ॥ 251 ॥ नभःखेलित्रिशूलास्त्रः पाषाणहयवाहनः । क्रूरात्माऽतिकषायोग्रः स्वभावेन भविष्यति ॥ 252 / / मथुरायां तदा कृष्ण-सीरिधाम्नी पतिष्यतः । भृशं डमरदुर्भिक्ष-रोगैः पीडिष्यते जनः ॥ 253 ॥ ज्ञात्वा जनमुखात्तत्र नन्दभूपविनिर्मितान् । पञ्चैष कनकस्तूपान् खनित्वा हेम लास्यति ॥ 254 / / प्रनष्टाऽष्टादशाब्दानि कल्की भावी ततो नृपः । षट्त्रिंशद्वर्षवयस्क-स्त्रिखण्डभरताधिपः ॥ 255 / / कल्की ततोऽतिलोभेन खानयित्वा निजं पुरम् । सर्वतोऽपि निधानानि ग्रहीष्यति धनाग्रही ॥ 256 / / जनानां खनतां तत्र निर्गमिष्यति भूमितः । धेनुर्लवणदेव्याह्वा सप्रभावा दृषन्मयी ॥ 257 / / भिक्षार्थमटतः साधून् स्थापिता सा चतुष्पथे । वीक्ष्य दिव्यानुभावेन शृङ्गैरुद्धट्टयिष्यति ॥ 258 / / गीतार्थानां विचारेणो-पसर्ग भाविनं जवात् । विज्ञाय विहरिष्यन्ति साधवः संयमर्थिनः ॥ 259 / / 1. डमर-राजविग्रह । 25 D:\chandan/new/kalp-1/pm513rd proof
Page #136
--------------------------------------------------------------------------
________________ 108] [दीपालिकापर्वसंग्रहः ॥ भक्तवस्त्रादिलुब्धास्तु गीतार्थानां तथोदितम् । अवमत्याविवेकेन तत्र स्थास्यन्ति केचन ॥ 260 / / सप्तदशाऽथाऽहोरात्रान् वर्षिष्यति पयोधरः । अतिवृष्ट्या तया कल्कि-नगरं प्लावयिष्यति ॥ 261 / / कल्की नंष्ट्वा पुनः क्वापि स्थास्यति स्थलमूर्द्धनि । गते जलोपसर्गेऽस्मिन् करिष्यति नवं पुरम् ॥ 262 / / नीरप्रसरतो हेम-गिरीन् नन्दविनिर्मितान् । निरीक्ष्य मूढधीरर्थलोलुपो भविता भृशम् ॥ 263 / / परा करमदातणां करकर्ता महाकरम । सकराणां करं नव्यं महाकरवतामपि ॥ 264 ॥ वृथैव दोषमुत्पाद्य लाता धनवतां धनम् । छलं वदति भूपानां हलं नेति नयं वदन् ॥ 265 / / लोकात्तथाऽग्रहीतार्थं यथा भाव्यधनो जनः । पृथ्व्यामूर्णायुचीर्णायां प्राप्यते न यतस्तृणम् ॥ 266 / / लोके तेन सुवर्णादि-नाणकं नाशयिष्यति । चर्मणो नाणकैस्तेन व्यवहारः प्रवर्त्यति ॥ 267 / / वेश्याः पाखण्डिनः सर्वे कल्किना याचितं करम् । तस्मै दास्यन्ति सारम्भाः सावद्याः सपरिग्रहाः ॥ 268 / / पर्णादौ भोजनं कर्व-नाक्रोशांस्तस्य पश्यतः । जनो दास्यति निश्वासान् भयं भवति भाजने ॥ 269 / / भाविनि जिनसद्मानि विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दा द्रोणो द्रम्मेण लप्स्यते ॥ 270॥ कल्की त्यक्तधनान् साधू-नन्यदा राजवर्त्मनि । विलोक्य लोभतो भिक्षा-षष्ठांशमर्थयिष्यति ॥ 271 / / ततः साधुकृतोत्सर्गा-हूता शासनदेवता । याचमानान् यतीन् भिक्षां कल्किनं वारयिष्यति ॥ 272 / / 1. सामान्यविधान । 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #137
--------------------------------------------------------------------------
________________ [109 दीपालिकाकल्पः ॥ ] ततः सर्वप्रकारेण धनं लास्यति लोकतः । त्याजयिष्यति लिङ्गानि लिङ्गिभिः स दुराशयः ॥ 273 / / वामजङ्घासव्यकुक्ष्योः सप्रहारौ भविष्यतः । पंचाशत्तमवर्षस्य तस्य दुष्कर्मयोगतः ॥ 274 / / अन्ते कल्की पुनः स्मृत्वा भिक्षाषष्ठांशहेतवे । गोवाटके प्रातिपदा-चार्यसाधून्निरोत्स्यते ॥ 275 / / तदा प्रातिपदाचार्य-मुख्यसङ्घोऽखिलोऽपि हि । शासनदेवतां स्मृत्वा कायोत्सर्गं विधास्यति ॥ 276 / / कायोत्सर्गेण सङ्घस्य प्राप्ताः शासनदेवताः । युक्तिभिर्बोधयिष्यन्ति यावत् कल्की न भोत्स्यते ॥ 277 / / तावदासनकम्पेन तत्रागन्ता समुत्सकः । वृद्धद्विजवपुः कृत्वा शक्र: शासनभक्तितः ॥ 278 / / तं च सिंहासनासीनं वदिष्यति दिवस्पतिः । निरागसः किमेतेऽत्र निरुद्धाः साधवस्त्वया ॥ 279 / / स प्राह जज्ञिरे सर्वे पाखण्डाः करदा मम । भिक्षांशं ददते नैते निरुद्धास्तेन वाटके । / 280 / / वदिष्यति ततः शक्र-स्तमेषां नास्ति किञ्चन । भिक्षांशमपि दास्यति न कस्य कथमप्यमी ॥ 281 / / याचमानस्तदेतेभ्यो भिक्षाशं लज्जसे न किम् । अमून् मुञ्चान्यथा भावी तवानर्थो महानिह । / 282 / / इत्युदित्वा स क्रमेण मम निर्वाणतो गते । वर्षसहस्रद्वितये भाद्रशुक्लाष्टमीदिने ॥ 283 ॥ ज्येष्टः रविवारे च चपेटाप्रहतो रुषा । षडशीति-समायुष्कः कल्किराट् नरकं गमी ॥ 284 / / शिक्षयित्वाऽऽर्हन्तं धर्मं दत्तं तस्याङ्गजं हरिः । राज्ये न्यस्य गुरून्नत्वा सङ्घ सौस्थ्ये गमी दिवम् ॥ 285 / / पितुः पापफलं ज्ञात्वा दत्तः पुण्यैकतत्परः । प्रत्यहं कारितै 3-श्चैत्यैर्मण्डयिता महीम् ॥ 286 / / D:\chandan/new/kalp-l/pm5\3rd proof
Page #138
--------------------------------------------------------------------------
________________ 110] [दीपालिकापर्वसंग्रहः ॥ एकोनविंशति वर्ष-सहस्राणि ततः परम् । भस्मोत्तरात् श्रितप्रौढि-जिनधर्मः प्रवर्त्यति ॥ 287 / / उक्तं च-"जिणभत्तनिवा इगारलक्खसोलसयसहस्सा होहिंति । इगकोडिमित्तसासण-पभावगा दुसमसमयम्मि ॥ 288 ॥ इह सव्वोदयजुगपवर-सूरिणो चरणसंजुए वंदे । चौरुत्तरदुसहस्से 2004 दुप्पसहंते सुहम्माई ॥ 289 ॥ इह सुहम्म-जम्बू तब्भवसिद्धा एगावयारिणा सेसा 2002 / सढदुजोअणमज्झे जयंतु दुब्भिक्खडमरहरा ॥ 290 ॥ जुगपवरसरिससूरी दूरीकयभवियमोहतमपसरे । वंदामि सोलसुत्तर-इगदसलक्खे सहस्से य ॥ 291 ॥ युग्मम् ॥ पंचमारंमि पणपन्नलक्ख-पणपन्नसहस्सकोडिकोडीणं । पंचसयकोडिपण्णा नमामि सुचरणसयलसूरी ॥ 292 ॥ तित्तीसलक्खाओ चौरसहस्सा चउसयाइं च । इगनवई दुसमाए सूरिणं मज्झिमगुणाणं ॥ 293 ॥ पंचावन्नाकोडी पंचावन्नाडं सयसहस्साडं । पंचावन्नं सहस्सं पंचसयं चेव पणपन्ना ॥ 294 ॥ एते अधर्माचार्याः ॥ पंचावन्नाकोडि-लक्खाणं हंति तह सहस्साणं । चउवन्न-कोडिसया चउआलीसाउ कोडीओ ॥ 295 ॥ एते उपाध्यायाः-वाचनाचार्याः सत्तरसकोडिलक्खा नवकोडिसहस्स-कोडिसयमेगं । ड्गवीसकोडि-इगलक्ख-सट्ठिसहस्सा सुसाहूणं ॥ 296 ॥ समणीण कोडिसहस्सा दस नवसयकोडि-बार स) कोडीओ । छप्पन्नलक्ख-छत्तीससहस्स-एगुणदुन्निसया ॥ 297 ॥ एता आर्याः ॥ 1.11116000 शासनप्रभाव । 2. सच्चोदय । 3. 1116000 युराप्रधान सदृश सूरी। 4. 55 लामोड, 55 82 13, 500 को बुद्धिमान् सुयारित्रने paa29॥ 42 नारा-सूरयः । 5.3304481-मध्यम गुरावाणा-आचार्याः । 6. 55 803, 55 वाण, 5542, 555-एते अधर्माचार्याः । 7. 55 वाणी3, 55 32 03, 54 सो au3, 44 au3-एते उपाध्यायाःवाचनाचार्याः । 8. 17 sApaDao3,8 2 ओड, 100 03, 21 03, 1 वाण 072-एते सुसाधवः । 9. 10 42 o3, 800 03, 12 13, 56 5, 3602, 188 मेटली साध्वीओनी संख्या thaze. 20 D:\chandan/new/kalp-1/pm5\3rd proof
Page #139
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] तह सोलकोडिलक्खा तिकोडिसहस्सा य तिन्निकोडिसया । सत्तरसकोडि-चुलसीलक्खा सुस्सावगाणं तु ॥ 298 ॥ पणवीसकोडिलक्खा सुसाविया कोडिसहस्सबाणउई । पणकोडिसया बत्तीसकोडी तह बारसब्भहिया " ॥ 299 ॥ पञ्चमारकपर्यन्ते दीक्षा द्वादशवार्षिकः । दुःप्रसहो द्विहस्तांगो ग्रहीता शुद्धवासनः ॥ 300 ॥ षोडशाब्दो महाचार्यो दशवैकालिकागमः । युगप्रधानो भवितो-त्कृष्टः षष्ठतपोऽन्वितः ॥ 301 ॥ व्रतं समाः प्रपाल्याष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे देवो भाव्यब्धिजीवितः ॥ 302 ॥ फल्गुश्रीः नामतः साध्वी नागिलः श्रावकस्तथा । सत्यश्रीः श्राविका सङ्घः पूर्वाह्ने क्षयमेष्यति ॥ 303॥ मध्याह्ने सुमुखो मन्त्री नृपो विमलवाहनः । विनङ्क्ष्यत्यपराह्णे तु वेह्निर्विध्यास्यति क्षितौ ॥ 304 ॥ "वासाणवीससहस्सा नवसय- तिम्मास - पंचदिण पहरा । इक्का घडिआ दोपल-अक्खर - अडयाल - जिणधम्मो " वाताः क्षयाय वास्यन्ति परुषा बहुपांसवः । उग्रं शीतं विधातेन्दु-रुग्रं सूर्यो ज्वलिष्यति ॥ 306 ॥ इति दुसमसमयसङ्घप्रमाणम् ॥ D:\chandan/new/ kalp-1 / pm5\3rd proof [ 111 // 305 // 6. 16 लाख क्रोड, 3 हजार क्रोड, 300 क्रोड, 17 क्रोड 84 लाख एटला सुश्रावकनी संख्या थशे. 2. 25 साज डोड, 82 उभर डोड, 500 डोड, 32 डीड, 12 अधि जेटली सुश्राविआनी संख्या थशे. 3. "व्रतं समाः प्रपात्यष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः । / श्रीविनयचन्द्रसूरिविरचितदीपालिकाकल्पः - श्लो. 180 " ॥ 4. shraaddhnidRtyesAgaropamanuM आयुष्य कहेल छे. स्वर्गथी च्यवेला-12 वर्ष गृहस्थपणे रही, 4 वर्ष सामान्य साधु अने 4 वर्ष श्रीमायार्य युगप्रधान56 धारी यतः- " एगो साहू एगा य साहुणी सड्ढओ य सड्डी वा। आणाजुत्तो संघो सेसो पुण अट्ठिसंघो u" ॥ 5. अतिस्निग्धे अतिरूक्षे च काले वह्निरेषो न भवति । A62 वह्नि उत्पन्न थाय. 6. वीस उभर वर्ष, अने नवसो वर्ष उपर, एआमास पांयद्दीन पांचप्रहर एक घडी बे पल अडतालीस अक्षर सुधी जीनेश्वरदेवनो धर्म रहेशे. 5 10 15
Page #140
--------------------------------------------------------------------------
________________ 5 10 15 20 25 112] [ दीपालिकापर्वसंग्रहः ॥ अत्युग्रशीततापाभ्यां क्षयं लोको गमिष्यति । अंगारमर्मराभा भू-र्भस्मरूपा भविष्यति ॥ 307॥ भस्मा'' - म्ल - मुर्मुर - क्षार - विषा-ग्न्य- शनि - तोयदाः । वर्षिष्यन्ति सप्त - सप्त-दिवसानि पृथक् पृथक् ॥308॥ कास- कुष्ट - ज्वर-श्वासैः क्षयं लोकः प्रयास्यति । भविष्यति समं सर्वं गिरिगर्त्ताऽऽपगादिकम् ॥ 309॥ वैताढ्यमूले तस्यैव द्वासप्तति बिलेषु च । गङ्गा-सिन्धुबिलेष्वेवं स्थास्यन्ति पशु - मानवाः ॥ 310 ॥ रथाङ्गमध्यतुल्यौघ-गङ्गा-सिन्धुजलोद्भवैः । निशि कृष्टैः सूर्यपक्वै-स्तेषां मत्स्यादिर्भिर्घसिः ॥311 / निर्लज्जा वस्त्ररहिता-रेनिमाना नराः स्त्रियः । नृणां विंशतिरद्वानि स्त्रीणां षोडशजीवितम् ॥ 312 ॥ गर्भं धास्यन्ति षड्वर्षाः स्त्रियो दुष्प्रसवास्तदा । द्रक्ष्यन्ति पुत्रपुत्रादीन् विंशत्यद्वायुषो नराः ॥ 313 ॥ कषायोग्राः पितृमातृ-विवेकविकला नराः । षष्ठारे भाविनो वर्ष - सहस्राण्येकविंशतिः ॥ 314 ॥ भरतेष्वैरवतेषु देशसु दुःषमाः समाः । उत्सर्पिण्यां प्रथमाऽर - एतत्तुल्यो भविष्यति ॥ 315 ॥ उत्सर्पिण्यां प्रथमारे षष्ठतुल्ये गते सति । प्रशान्तोपप्लवावर्तो द्वितीयाऽरो लगिष्यति ॥ 316॥ लग्ने तत्राम्बुदाः पञ्च वर्षिष्यन्ति क्रमादमी । तेष्वाद्यः पुष्करावर्तो भूतापमपनेष्यति ॥317॥ क्षीरोदः सस्यनिर्माता स्नेहकर्त्ता घृतोदकः । शुद्धोद औषधीहेतू - रसोदो रसकृत् क्षितौ ॥ 318 ॥ पञ्चत्रिंशद्दिनान्यब्द-वृष्टिरेवं भविष्यति । द्रुमौ - षधी - लता - वल्ली - सस्य उत्पत्स्यते स्वयम् ॥ 319 ॥ 1. बद्धमुष्टिरसौ रत्निः । 2. पञ्चभरत - पञ्चैरवतयोः मिलित्वा दश क्षेत्रेषु । D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
Page #141
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [113 तद्वीक्ष्य निस्सरिष्यन्ति बिलेभ्यो बिलवासिनः । वर्द्धमान-वपू-रूप-बल-जीवितसम्पदः ॥ 320 / / पुष्प-धान्य-फला-हारा-स्त्यक्ष्यन्त्यभक्ष्यभक्षणम् । गतरोगा भविष्यन्ति सुखा-वाता-जलर्तवः ॥ 321 / / द्वितीयारकपर्यन्ते मध्यदेशेऽवनीतले । भविष्यन्ति कुलकराः सप्तामी क्रमतो यथा ॥ 322 / / विमलवाहनाह्वानः सुदामा सङ्गमस्तथा । सुपार्यो दत्त-सुमुखौ सम्मुचिश्चेति नामतः ॥ 323 / / जातजातिस्मृतिस्तेषु राजा विमलवाहनः । राज्यस्थितिकृते ग्राम-पुरादीन् स्थापयिष्यति ॥ 324 ॥ गजाश्वरथपत्त्यादीन् ग्राहयिष्यति सेवकैः । अन्नपाकविधिं वह्ना-वुत्पन्ने सोपदेक्ष्यति ॥ 325 / / व्यवहारप्रवृत्त्यर्थं द्वासप्ततिकला लिपीः । शतशिल्पानि लोकानां स भूप उपदेक्ष्यति ॥ 326 / / सैकोननवतिपक्षेऽथोत्सर्पिण्यरयुगे गते । शतद्वारपुरे रम्ये सम्मुचेरवनीपतेः ॥ 327 / / भद्रादेव्याश्चतुर्दश-स्वप्नसूचितः सुतः । कृतजन्मोत्सवो देवैः पद्मनाभाऽभिधो जनः ॥ 328 / / सप्तहस्ततनुः स्वर्ण-दीधितिः सिंहलाञ्छनः । द्वासप्ततिसमायुष्कः श्रेणिकात्मा भविष्यति ॥ 329 ॥ त्रिभिर्विशेषकम् ॥ 20 पद्मनाभजिनाधीशा-दनन्तरजिनेश्वरः । सूरदेवाभिधः ख्यातः सुपाश्र्वाऽत्मा निरञ्जनः ॥ 330 ॥ उदायिजीवस्तृतीयः सुपावोऽथ जिनेश्वरः । भविता पोट्टिलो जीव-स्तुर्यः स्वयंप्रभो जिनः ॥ 331 ॥ जीवो दृढायुषो भावी सर्वानुभूतिः पञ्चमः । कीर्तिजीवो जिनः षष्ठ-स्तथा देवश्रुताह्वयः ॥ 332 ॥ 1. महावीर प्रभुना काका । 2. श्रेणिक putra । 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #142
--------------------------------------------------------------------------
________________ 10 114] [दीपालिकापर्वसंग्रहः ॥ सप्तमः शङ्खजीवस्तु तथा नाम्नोदयो जिनः । आनन्दात्मा जिनो भावी पेढालसंज्ञितोऽष्टमः ॥ 333 ॥ भावी सुनन्दजीवस्तु नवमः पोट्टिलाह्वयः । शतकात्मा दशमस्तु शतकीर्तिजिनाधिपः ॥ 334 / / देवक्या भविता चात्मै-कादशो मुनिसुव्रतः । जीवस्तु वासुदेवस्य तीर्थकृद् द्वादशोऽममः ॥ 335 / / सत्यकेर्भवितात्माईन् निष्कषायस्त्रयोदशः । जीवस्तु बलदेवस्य निष्पुलाकश्चतुर्दशः ॥ 336 / / पञ्चदशो जिनो भावी सुलसात्माऽथ निर्ममः । तीर्थकृद्रोहिणी जीवः षोडशश्चित्रगुप्तकः ॥ 337 / / रेवत्यात्मा समाधिस्तु भावी सप्तदशो जिनः । जिनः शतालिनो जीवोऽष्टादशः संवराह्वयः ॥ 338 / / द्वीपायनस्य जीवश्चैकोनविंशो यशोधरः । कर्णजीवो जिनो विंशो विजयाख्यो भविष्यति ॥ 339 / / नारदात्मा पुनर्मल्ल एकविंशो जिनोत्तमः । अम्बडात्मा जिनो भावी द्वाविंशो देवनामतः ॥ 340 / / अमरात्मा त्रयोविंशोऽनन्तवीर्याभिधो जिनः । स्वातिबुद्धजीवो भद्रश्चतुर्विंशो भविष्यति ॥ 341 ॥ आयुः-प्रमाण-कल्याणा-न्तर-लाञ्छन-वर्णकाः । एते पश्चानुपूर्व्या स्युर्वर्तमानजिनैः समाः 342 / / दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । 'श्रीचन्द्रनाम: श्रीभूतिः श्रीसोमः पद्मसंज्ञितः ॥ 343 / / महापद्मो दर्शनाख्यो विमलोऽमलवाहनः । भरतेऽरिष्टनामा च भाविनश्चक्रवर्तिनः ॥ 344॥ नन्दिश्च नन्दिमित्राख्यो नाम्ना सुन्दरबाहुकः । महाबाहू रेतिबलो महाबलो बलस्तथा ॥ 345 / / 1. श्रीदन्तः-भावलोकप्रकाशे । 20 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #143
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [115 द्विपृष्ठश्च त्रिपृष्ठश्च विष्णवो भाविनो नव । तिलको लोहजङ्घश्च-वज्रजङ्घश्च-केशरी ॥ 346 / / बलि-पह्लादनामाना-वपराजित-भीमकौ । सुग्रीवश्च प्रतिकृष्णाः स्वचक्रेण हता नव ॥ 347 ॥ जयन्तो व्याजितो-धर्मः-सुप्रभाह्वः-सुदर्शनः । / आनन्दो-नन्दनः-पद्मः सङ्कर्षणो बला नव ॥ 348 / / एकषष्टिस्तृतीयाऽरे शलाकापुरुषास्तथा । उत्सपिण्यास्तुरीये तु जिनश्चक्री च भाविनौ ॥ 349 / / कल्पद्रुमे समुत्पन्ने युग्मिनो भाविनस्ततः । अष्टादशकोटिकोटीरतराणि निरन्तरम् ॥ 350 ॥ उत्सर्पिण्यवसर्पिण्यौ कालचक्रं निगद्यते । तान्यतीतान्यनन्तानि पुनर्भाविनि भा(भ)रते ॥ 351 ॥ इत्यादिश्य प्रबोधार्थं प्राहिणोत् देवशर्मणः । गौतमं निकटग्रामे प्रेमबन्धच्छिदे जिनः ॥ 352 ॥ समस्तपूर्ववेत्तृणां स्वामिस्त्रिशती 300 तदा । धज्ञानिनश्चासं-स्त्रयोदशशतीमिताः 1300 ॥ 353 ॥ सप्तशती 700 वैक्रियाणां तथा केवलिनामभूत् 700 / विपुलानां पंचशती 500 वादीनां च चतुश्शती 400 ॥ 354 / / अनुत्तरोपपातिना-मष्टशत्यभवत्तथा 800 / एवं समस्तसाध्वादि-युतः षष्ठतपाः प्रभुः ॥ 355 / / त्रिंशत्समा गहे चास्थात सार्द्धद्वादशसंयतः3 / / ज्ञानी त्रिंशत्तमोऽङ्खनाः द्वासप्ततिशरद्वयाः ॥ 356 / / कार्तिकस्य तिथौ दर्शे द्वितीये चन्द्रवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे तु नन्दिवर्द्धने ॥ 357 / / दिने चोपशमाह्वाने देवानन्दाह्वया निशि । सर्वार्थसिद्ध-मौहूर्ते नागे च करणे तथा ॥ 358 / / 1. प्रतिवासुदेवाः । 2. सागराणि । 3. छद्मस्थः । 4. अवस्था । 5. हमेशां चार घडी बाकी होय त्यारे ज शरु थाय che. D:\chandan/new/kalp-1/pm5\3rd proof
Page #144
--------------------------------------------------------------------------
________________ 10 116] [दीपालिकापर्वसंग्रहः ॥ निशापश्चिमयामार्द्ध नक्षत्रे स्वातिनामनि । पर्यङ्कासनमासीनः स्वामी शक्रेण भाषितः ॥ 359 / / क्षणं नाथ ! प्रतीक्षस्व जन्मभं ते यतोऽधुना । द्विसहस्रसमास्थायी सङ्क्रान्तो भस्मकग्रहः ॥ 360 / / तीर्थपजाप्रभाहर्ता नाथ ! शासनपीडकः । तव दृष्टिप्रभावेण भविता निष्फलोदयः ॥ 361 / / प्रभुरूचे न शक्रायु:-सन्धौ जिना अपि क्षमाः । अभाव्यं न भवेन्न स्या-न्नाशो भावस्य भाविनः ॥ 362 / / कल्याणफलपाकानि तथा पापफलानि च । पञ्चपञ्चाशतं वीरो'-ध्ययनानि निगद्य च ॥ 363 / / षट्त्रिंशत्तमथाऽऽख्याया'-पृष्टव्याकरणानि च । शैलेशीकरणं कृत्वा प्रधानाऽध्ययनं स्मरन् ॥ 364 / / पञ्चह्रस्वाक्षरोच्चार-प्रमिताऽनेहसा जिनः । कृतयोगनिरोधः सन् सिद्धिसौधमुपागतः ॥ 365 / / समुत्पन्नेषु भूयस्सु तदाऽनुद्धारकुन्थुषु । दुष्पालं संयमं मत्वा'-नशनं साधवो व्यधुः ॥ 366 / / नव मल्लकिज्ञातीया लेच्छकिज्ञातयो नव । दशाष्टौ गणराजानः काशी-कोशलभूभृतः ॥ 367 / / अमावास्यादिने कृत्वा ह्युपवासं सपौषधम् । भावोद्योते गते द्रव्यो-द्योतदीपान्निशि व्यधुः ॥ 368 / / गच्छद्भिर्देवदेवीना-मागच्छद्भिर्गणैस्तथा । ज्योतिर्मयी निशा साऽभू-न्मेराइयरवाकुला ॥ 369 / / इतो देवमुखात् ज्ञात्वा मोक्षं वीरस्य गौतमः । निर्मोहतामयं स्वस्य चिन्तयामास चेतसि ॥ 370 / / भावयतो विमोहत्वं गौतमस्य गणेशितुः । क्षीणमोहस्य सञ्जज्ञे केवलज्ञानमुज्ज्वलम् ॥ 371 ॥ 1. आहारत्यागरूप अन्यथा तेओने दीप करवानुं संभवतु नथी. 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #145
--------------------------------------------------------------------------
________________ [117 दीपालिकाकल्पः ॥ ] ततःप्रभृति लोकेषु पर्वदीपोत्सवाभिधम् । सर्वतो दीपनिर्माणात् प्रावर्त्तत महीतले ॥ 372 / / मामर्त्यगवादीनां चक्रे नीराजना जनैः । भस्मकप्रतिघाताय मेराइयमभूत्ततः ॥ 373 / / वीरमोक्षमहिमानं कृत्वा श्रीगौतमप्रभोः । पूर्णज्ञानोत्सवं चक्रे शक्रः प्रतिपदः प्रगे ॥ 374 / / श्रीगौतमोक्त-श्रीसूरि-मन्त्राराधकसूरयः । अक्षार्चनां विनिर्मान्ति दिनेऽस्मिन् चन्दनादिभिः ॥ 375 / / निर्वीरां क्षितिमाऽऽप्य मोहचरटो लुण्टन्नलं सर्वतो, दृष्टः श्रीगणनायकेन वदता मे राज्यमेतन्न किम् ? / जानासि त्वमहो मुमूर्षुरधुनाऽयासीति दूरे कियन्नष्टो दीपकरैनरैर्निजगृहात् सूर्पच्छलात् त्रास्यते ॥ 376 / / श्रीवीरे निर्वृते राजा'-भुञ्जानो नन्दिवर्द्धनः । द्वितीयायां सुदर्शना-भगिन्या भोजितो बलात् ॥ 377 / / ततो भ्रातृ-द्वितीयाऽभूद्विश्रुता जगतीतले । सम्प्रते ! भूपते ! तेन ख्याता दीपालिका जने ॥ 378 / / राजा पुनर्जगादाऽऽर्य-सुहस्त्याचार्यपुङ्गवान् । प्रभो ! पुनः समस्त्येष संशयो मम मानसे ॥ 379 / / वस्त्रान्नफलपात्रादे- गो गेहादिमण्डनम् । अन्योऽन्यं जनो जोत्काराः कस्मादस्मिन् दिने विभो ! ॥ 380 ॥ अवोचन् वाचनाचार्याः शृणु हेतुं महीपते ! / उज्जयिन्यां नृपो धर्मो नमुचिस्तस्य धीसखः ॥ 381 / / विहरन्तोऽन्यदा तत्र सूरयः समवासरन् । मुनिसुव्रततीर्थेश-शिष्याः श्रीसुव्रताह्वयाः ॥ 382 / / वन्दनार्थं गतस्तेषां श्रीधर्मः सपरिच्छदः । नमुचिः सचिवस्तस्य वदन् क्षुल्लेन निर्जितः ॥ 383 / / कोपाटोपवशः सोऽथ मुनीन् हन्तुमना निशि । निष्कृपः कृष्टनिस्त्रिंशः साध्वासन्नमुपागतः ॥ 384 / / 20 25 D:\chandan/new/kalp-l/pm5\3rd proof
Page #146
--------------------------------------------------------------------------
________________ 10 118] [दीपालिकापर्वसंग्रहः ॥ जैनदेवतया तावत् स्तम्भितः पथि संस्थितः । प्रभातं च ततो जात-मुद्गतस्तपनातपः ॥ 385 / / श्रीधर्मः भूपतिः प्राप्तो गुरून्नन्तुं निरीक्षितः । स्तम्भितो नमुचिस्तेन क्षमयित्वाऽथ मोचितः ॥ 386 / / नराधिपेन लोकेन धिक्कृतो लज्जितस्ततः । निर्गत्य नगराद् भ्राम्यन् हस्तिनागपुरं गतः ॥ 387॥ तत्र पद्मोत्तरो राजा ज्वालादेव्यस्ति तत्प्रिया । सम्यक्त्वशीललावण्यगुणालङ्कारमण्डिता ॥ 388 ॥ तयोस्ते विष्णुकुमार-महापद्मौ तनूरुहो । भुवनानन्दनौ शूरौ दानकल्पद्रुमोपमौ ॥ 389 / / यौवराजपदं विष्णुकुमारे त्वनभीप्सति । पिता प्रमुदितस्वान्तो महापद्मस्य दत्तवान् ॥ 390 / / महापद्मकुमारस्य नमुचिर्मिलितोऽन्यदा । स्थापितः सचिवस्तेन मानसन्मानपूर्वकः ॥ 391 ॥ सोऽन्यदा सिंहशौण्डीरं जिग्ये सिंहरथं नृपम् । ददौ पद्मो वरं तष्टः स च न्यासीचकार तम ॥ 392 / / ज्वालादेव्याऽन्यदा मोदा-द्रथयात्राचिकीर्षया । रथो निर्मापितो जैनः स्वर्णरत्नैरलङ्कृतः ॥ 393 / / सपत्न्याऽथ तदा तस्या मोहमिथ्यात्वमूढया । लक्ष्यापि स्पर्द्धया प्रौढः कारितो ब्राह्मणो रथः ॥ 394 / / रथाकष्टिनिमित्तेन वादे जाते द्रयोस्तयोः । कलहनिवृत्त्यै राजा रथौ द्वावप्यवारयत् ॥ 395 / / महापद्मस्तदा मातु-रपमानं तथा कृतम् । समीक्ष्य दुःखितस्वान्तो गतो देशान्तरं प्रति ॥ 396 ॥ स शक्रविक्रमाक्रान्त-षट्खण्डक्षोणिमण्डलः । ऊढा मदनावलीकः प्राप्तचक्रिपदोऽभवत् ॥ 397 / / 25 1. ब्रह्माणो । D:\chandan/new/kalp-1/pm5\3rd proof
Page #147
--------------------------------------------------------------------------
________________ 10 दीपालिकाकल्पः ॥ ] [119 तादृश्याऽसमया ऋद्ध्या पद्मः प्राप्तो निजे पुरे । पित्रा प्रवेशितोऽतुच्छ-घनोत्सवपुरस्सरम् ॥ 398 ॥ ततो भरतसाम्राज्या-भिषेकं सन्महोत्सवम् । महापद्मस्य राजानश्चक्रुः पद्मोत्तरादयः ॥ 399 / / साकं विष्णुकुमारेण नृपः पद्मोत्तरस्ततः । सुव्रताचार्यपादान्ते प्रव्रज्य त्रिदिवं ययौ ॥ 400 ॥ षष्टिशतानि 6000 वर्षाणि तपस्तीवं वितन्वतः । जाता विष्णुकुमारस्य लब्धयो वैक्रियादिकाः ॥ 401 ॥ महापद्मनरेन्द्रेण तुङ्गशृङ्गैर्गतप्रमैः । प्रतिद्रङ्ग प्रतिग्रामं प्रासादैर्भूषिता मही ॥ 402 ॥ प्रौढप्रभावनापूर्व-स्वर्णरत्नमयै रथैः । जनन्याः पूरितस्तेन रथयात्रामनोरथः ॥ 403 / / वरेण नमुची राज्यं क्रतुहेतोरयाचत । चक्री दत्वा तदेतस्य स्वयमन्तःपुरे स्थितः ॥ 404 / / तदा वर्षाचतुर्मासाभिग्रहा हस्तिनापुरे । परिवारयुतास्तस्थुः श्रीमत्सुव्रतसूरयः ॥ 405 / / निरीक्ष्य नमुचिः सूरीन् स्मरन् वैरं तदाऽवदत् । त्वां मुक्त्वा भक्तितः सर्वे लिङ्गिनो मामुपस्थिताः ॥ 406 / / स्थेयं न साधुभिस्तन्मे भूमौ सप्तदिनोपरि । स्थाता यस्तमहं हन्ता देयं मम न दूषणम् ॥ 407 ॥ प्रधानैः सचिवैः सोऽथ सङ्घन च बहूक्तिभिः । स्थित्यर्थं तत्र साधूनां मानितोऽपि न मन्यते ॥ 408 ॥ सङ्घस्यानुज्ञया पेष्य साधू सुव्रतसूरयः । मेरुशृङ्गस्थितं विष्णुकुमारं मुनिमाह्वयन् ॥ 409 / / 1. समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥ इतिदीपालिकाकल्पः, zlo0-253 / 2. यज्ञने माटे कार्तिकपूर्णिमा सुधी । 3. चटूक्तिभिः । D:\chandan/new/kalp-1/pm513rd proof
Page #148
--------------------------------------------------------------------------
________________ 120] [दीपालिकापर्वसंग्रहः ॥ गुर्वादेशेन स प्राप्तो ववन्दे स्वगुरून् मुदा । आकारणनिमित्तं तै-स्तस्याऽकथि यथातथम् ॥ 410 / / ततो विष्णुकुमारोऽगा-त्तदानीं नृपसंसदि । स नेमे नमुचिं मुक्त्वा निःशेषैरपि राजभिः ॥ 411 / / उवाच नमुचिं विष्णुः पूरिताभिग्रहा नृप ! / यास्यन्ति साधवः स्थित्यै कियन्ती देहि तन्महीम् ॥ 412 / / ततस्तस्य नृपः पृथ्वी त्रिपदीप्रमितामदात् । तन्निशम्य वचस्तस्य च कोपाटोपवानभूत् ॥ 413 / / लक्षयोजनमानाङ्गो विष्णुर्वैक्रियलब्धितः । क्रमौ pUrvAparodadhyoya'sya विश्वमकम्पयत् ॥ 414 / / तृतीयं नमुचेः पृष्टे'-निष्टं क्रममतिष्ठितम् । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥ 415 / / चलाचलाचला जज्ञे पर्वताश्च चकम्पिरे । समुद्रा मुक्तमर्यादा भयग्रस्ता ग्रहास्तदा ॥ 416 / / इदं किमिति संभ्रान्ता-अभूवंस्त्रिदशा अपि । जातशङ्कोऽस्तशङ्कोऽपि शक्रस्तत्र क्षणेऽजनि ॥ 417 / / अवधिज्ञानतो ज्ञात्वा निमित्तं तत्र वासवः । गन्धर्वान् प्राहिणोद् विष्णुकुमारस्योपशान्तये ॥ 418 / / शक्रनिर्दिष्टगन्धर्व-गीतैः शाम्यशमाऽमृतैः । विष्णुः प्रशान्तकोपाग्नि-जज्ञेऽसीमशमोदधिः ॥ 419 / / स्वभावस्थं तदा साधु महापद्मोऽनमत् मुदा । तमुपालभ्य सूराणां पादान्ते मुनिरागतः ॥ 420 ॥ आलोचितः प्रतिक्रान्तः पापं सङ्घप्रभावनाम् । कृत्वा विशुद्धचारित्र-युक्तो विष्णुः शिवं गतः ॥ 421 ॥ 1. हजु चोमासानो अभिग्रह पूर्ण थयो नथी । 2. ते वेला अचल एवी पृथ्वी पण चलायमान थई । 15 20 D:\chandan/new/kalp-1/pm513rd proof
Page #149
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] उपशान्ते तदोत्पाते पुनरुज्जीवितो जनः । संभूय भोजनाच्छादा'-लङ्काराद्युत्सवान् व्यधात् ॥ 422 ॥ प्रतिवर्षं ततो लोकः करोति प्रतिपद्दिने । वस्त्रान्नपानजोत्कार-गेहभूषादिकोत्सवान् ॥ 423 ॥ यो मुनीनामवज्ञाकृ-न्नररूपो मृगो हि सः । इति ख्यातीकृते राज्ञा कारितो गोहिसोऽभवत् ॥ 424 ॥ श्रीवर्धमाननिर्वाण-कल्याणकदिने नृपैः । दीपानां करणाल्लोके जज्ञे दीपोत्सवस्थितिः ॥ 425 ॥ चतुर्द्दश्याममावास्यां षोडशप्रहावधिः । उपोष्य कोटिसहितं पूजयेत् श्रुतमष्टधा ॥ 426 ॥ पञ्चाशतं सहस्राणि परिवारं सगौतमम् । स्मृत्वा स्वर्णाम्बुजे' खण्ड - दीपो बोध्यः सतण्डुलः ॥ 427॥ इत्थं सहस्रपञ्चाश-d गुणं पुण्यमुपार्ज्यते । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं सुखम् ॥ 428॥ यथा वृक्षेषु कल्पद्रुः सुरेषु त्रिदशाधिपः । चक्रवर्त्ती नरेन्द्रेषु नक्षत्रेषु हिमद्युतिः ॥ 429॥ तेजस्विषु दिवानाथः सुवर्णं सर्वधातुषु । तथा दीपालिकापर्व प्रधानं सर्वपर्वसु ॥ 430 ॥ वीरतीर्थपतिराप निर्वृतिं यत्र केवलरमां च गौतमः । राजभिर्व्यरचि दीपकोत्सवस्तत्रतोऽतिगुरुपर्वभूतले ॥ 431॥ जयश्रियं यच्छतु वः स एष दीपोत्सवाख्यो दिनचक्रवर्त्ती । समस्तविश्वत्रितयप्रदत्तराज्योत्सवैर्निमितसर्वसिद्धिः ॥ 432॥ एवं निशम्याऽऽर्यसुहस्तिसूरेर्दीपालिकापर्वसमस्तदेशे । प्रावीवृतत् सम्प्रतिभूमिभर्त्ता राज्यं वितन्वन् प्रतिवर्षमत्र ॥ 433॥ [ 121 1. जुहारसा । 2. गोहिसो- छाणनो गोह, जे साधुओनी निंदा करे छे, ते मनुष्य छतां पशुसमान ज छे, तेवुं सर्व स्थाने प्रसिद्धिमां लाववा माटे अने जणाववा माटे राजाए घेर घेर गोहिसो (गोवर्द्धन) घरनी बाहेर कराव्यो, हजु पण मारवाड वगेरेमां छाणनो गोहिसो करवामां आवे छे. 3. अष्टधा-चन्दन- धूप-दीप- नैवेद्य-वस्त्र-कर्पूर-कुसुम-नाणकादि । D:\chandan/new/kalp-1 / pm5\ 3rd proof 5 10 15 20
Page #150
--------------------------------------------------------------------------
________________ 122] [दीपालिकापर्वसंग्रहः ॥ अन्यकर्तृकदीपालिकल्पादिषु विलोकितः । अर्थो न्यबन्धि कल्पेऽत्र स्वान्योपकृतिहेतवे ॥ 434 ॥ यदवद्यं भवेदत्र मन्दबुद्धित्वहेतुना । तदुदारकृपावद्भिः शोधनीयं मनीषिभिः ॥ 435 / / 5 संवत्सरेऽग्नि-3 द्विप-8 विश्व-14 (1483) सम्मिते दीपालिकाकल्पममुं विनिर्म्मे। तपागणाधीश्वरसोमसुन्दरश्रीसूरिशिष्यो जिनसुन्दराह्वयः ॥ 436 / / दीपालिकापर्वकल्पोऽयं वाच्यमान: सुधीजनैः । जीयाज्जयश्रियो हेतु-राचन्द्रार्कजगत्त्रये ॥ 437 / / इति श्रीतपागच्छाधिराजश्रीसोमसुन्दरसूरेः । 10 शिष्यभट्टारकप्रभोर्जिनसुन्दरसूरेः कृतिरेषा विनिर्मिता ॥ 438 ॥ श्रीयुगप्रधानावतार-तपागच्छाधिपति-श्रीजगच्चन्द्रसूरीश्वरशिष्यश्रीदेवसुन्दरसूरीश्वरशिष्य-श्रीसोमसुन्दरसूरीश्वरशिष्य श्रीजिनसुन्दरसूरीश्वरविरचितः श्रीदीपालिकाकल्पः समाप्तः ॥ D:\chandan/new/kalp-1/pm513rd proof
Page #151
--------------------------------------------------------------------------
________________ श्रीअज्ञातकर्तृकः दीपालिकाकल्पः ॥ उप्पायविगमधुवमयमसेसभावप्पयासओ भयवं । तिहुयणपणमियचरणो सिरिवीरजिणेसरो जयै ॥ 1 ॥ वुच्छं संखेवेणं चरियं तस्सेव भुवणाच्छरियं । जायं जमियसिद्धं दीवालियनाम वरपव्वं ॥ 2 ॥ श्रीवर्द्धमानमानम्य वक्ष्ये दीपालिकोत्सवम् । राजाऽभूत् सम्प्रतिर्नाम्ना त्रिखण्डभरताधिपः ॥ 3 ॥ जीवतः स्वामिनो बिम्बं वन्दनायाऽन्यदा ययुः । उज्जयिन्यां श्रीमदार्यसुहस्त्याचार्यकुञ्जराः ॥ 4 ॥ अन्यदा रथयात्रायां दृष्ट्वा तान् सम्प्रतिर्नृपः । सञ्जातजातिस्मरणो नमस्कृत्य सोऽजिज्ञपत् ॥ 5 / / मया द्रमकमात्रेण प्रसादाद्भवतामिदं । राज्यं प्राप्तं तद् गृहणीत त्वमनुगृह्णीत मां प्रभो ! ॥ 6 ॥ सूरिराह-राज्यं न कल्पतेऽस्माकं निस्पृहाणां वपुष्यपि । त्वं मोक्षवृक्षबीजाभे सम्यक्त्वे निश्चलो भव ॥ 7 ॥ संपूज्याः श्रीमदर्हन्तः पर्युपास्याः सुसाधवः । दयादानादिको धर्मः कर्तव्यः सर्वपर्वसु ॥ 8 ॥ पर्वाणि वार्षिकादीनि जैना एवं वदन्ति तत् । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ॥ 9 ॥ 15 1. आर्यसुहस्त्याचार्यान् 1) श्रेणिक 2) कोणिक 3) ...नन्द 4) चन्द्रगुप्त 5) बिन्दुसार 6) अशोक 7) कुणाल 8) samprati । D:\chandan/new/kalp-1/pm5\3rd proof
Page #152
--------------------------------------------------------------------------
________________ 10 124] [दीपालिकापर्वसंग्रहः ॥ सूरिराह-पाणयकप्पाउ चुओ आसाढे सुक्कपक्खछट्ठिदिणे । खत्तियकुंडग्गामे हत्थुत्तररिक्खयोगेण ॥ 10 ॥ सिद्धत्थपत्थिवपिया तिसलादेवीए उयरि उप्पण्णो । अह सा वि रयणसेसे पासइ चउद्दस महासुमिणे । / 11 / / चित्तस्ससुद्धतेरसिं रत्तिं जाउ पहू कणयवण्णो । तत्तो से सूईकम्मं विहियं छप्पन्नकुमरीहिं ॥ 12 ॥ णाणेण मुणिय जम्मणं अभिसेओ पवरतित्थनीरेहिं । सुरगिरिसिहरम्मि तहिं विहिओ चउसटींदेहिं ॥ 13 ॥ वमै नायकुलंतो विहियं नामं च वद्धमाणो त्ति । अणहियकलाइ कुसलो जुव्वणसमयं तओ पत्तो ॥ 14 ॥ भोगे परम्मुहेण वि कम्मं नाऊण भोगफलबद्धं । ते पहुणा परिणीया जसोमई रायवरकन्ना ॥ 15 ॥ तिहिं णाणेहिं समग्गो तीसं वासाई वसइ गिहवासे । लोगंतियदेवेहिं दिक्खासमए तओ कहिओ ॥ 16 ॥ संवच्छरियं दाणं दाऊं चंदप्पहाए सिवियाए । पव्वइओ सिरिवीरो मग्गसिरे कसिणदसमि दिणे ॥ 17 / / छउमत्थो वीरजिणो पक्खाहियसड्ढबारिवरसेसु । सुरनरतिरिउवसग्ग ya'bhaggacitto सहै सम्मं ॥ 18 ॥ उज्जुवालिनैतीरे सामायकुडंबिखित्तपासंमि । सालरुक्खस्स हिट्ठा उकूडआसणनिसण्णस्स ॥ 19 / / वैसाहसुद्धदसमीदिवसे छट्ठतवं कुणंतस्स । vIrajiNassa'bhaggo उप्पण्णं केवलं नाणं ॥ 20 ॥ देवो देवेहिं कए सालत्तयसोहिए समोसरणे । तित्थयणामं काउं कहेइ धम्मं सयं नाहो ॥ 21 ॥ चौतीसाइसयजुओ अट्ठमहापाडिहेरकयसोहो । भव्वाण बोहणत्थं विहरै भूमंडले tatto ॥ 22 ॥ 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #153
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [125 ईक्कारसओ गणहरा समणो चउद्दससहस्स समणीओ । छत्तीसं च सहस्सा सड्ढा गुणसट्ठीसहस्सइगलक्खं ॥ 23 ॥ तियलक्खाट्ठारसहस्सा सड्डीओ जिणवरस्स वीरस्स । अह संत्तो सामी मज्झिमपावाए नयरीए ॥ 24 ॥ तत्थंतिमचउमासं नाउं निव्वाणगमणसमयं च । धम्मं कहेइ सययं सोलसपहरे सयं नाहो ॥ 25 / / अह पुण्णपालराया नमिऊण जिणं च विण्णवै एवं । सामी सुमिणा दिठ्ठा अट्ठमए अज्ज निसिसेसे । / 26 / / गय 1 कवि 2 खीरढुम 3 काग 4 सींह 5 कमलाणि 6 बीअं 7 / कुंभो य तोएआणं 8 साहसु फलं जओ ताह भीओ मि ॥ 27 ॥ अह भणइ जिणो नरवर ! आओ वरं गयसमा वि होऊणं । अप्पसुहेसु गिहेसु लुद्धा होऊंति सड्ढजणा ॥ 28 ॥ न गिहस्संति पव्वज्जं दलिद्ददुब्भिक्खदुक्खतत्ता वि । पालिस्संति कहिं चिय विमला पुण संजमं विउलं ॥ 29 / / मुणिमो वि कविसमाणा चंचलपरिणामहीणगुत्ता य । गच्छरहिया वि पायं पमायबहुला भविस्संति ॥ 30 ॥ धम्मट्ठिआण इयराण तो ते काहिंति मैविवज्जासं । दाहिति जे असिक्खं ताणं वि हु ते हसिस्संति ॥ 31 ॥ 10 15 1. [इंदभूति 1, अग्निभूति 2, वायुभूति 3, व्यक्त 4, सुधर्म 5, मंडित 6, मौर्यपुत्र 7, अकंपित 8, अचलभ्राता 9, मेतार्य 10, प्रभास 11, गणधर हुए] 2. [अस्थिग्राम-1, चंपानगरी-3, वाणिज्यग्रामविशालानगरी-12, राजगृहीनगरीना नालंदानामे मोहलाने विषे-14, मिथिलागामे-6, भद्रिकानगरीमे-2, आलंभकानगरी-1 अनार्यक्षेत्र-1, सावत्थीनयरी-1, अपापानगरीमे-1, सर्व 42 चोमास हुए-6] 3. [जीर्णमकानमे हस्ती (1) वानरने चपलाई करता देख्या (2) क्षीरवृक्ष कांटा से वीट्यो देख्यो (3) काक सरोवर जल छोडके स्तोक जलमें क्रीडा करता देख्या (4) मृतक सिंह के कलेवरकुं अन्य जीव पराभव न करे (5) कमल कजोडा में उगा देख्या (6) उखरक्षेत्रमें बीज वाया सो उगा देख्या (7) कंचन कलश मलीन देख्या (8) ए आठ स्वप्ना dIThA] D:\chandan/new/kalp-1/pm5\3rd proof
Page #154
--------------------------------------------------------------------------
________________ 10 126] [दीपालिकापर्वसंग्रहः ॥ खीरदुमसमा सड्ढा सत्तसु खित्तेसु चत्तववणाओ । बबूलेहिं व चूआ वेड्डिस्संति अकुलिंगिहिं ॥ 32 ॥ धम्मत्थिणो वि मुणिणो वासं गच्छंमि नो करिस्संति । कुस्संगेहि विनट्ठा जह कामा पुष्करिणिनीरे ॥ 33 / / जुत्ताजुत्तवियारं मूढा चित्ते वि नो करिस्संति । छड्डिय कुलाभिमाणा पए पए परिभविस्संति ॥ 34 ॥ सिंहसमं जिणधम्मं मयं व नाऊण कालदोसेण । कुतित्थियतिरिया पुण कयावि नो अभिभविस्संति ॥ 35 / / किं पुण मज्झुप्पण्णा किमितुल्ला लिंगिणो करिस्संति । असारं जिणधम्मं फलमेयं सीअसुमिणस्स ॥ 36 / / कमलायरे सुगंधो जह कमलाणं वियंभए नेय । तह सुकुले उप्पण्णा धम्मपरा नो भविस्संति ॥ 37 ॥ हीणकुलुप्पण्णाणं धम्मपराणं विसुद्धबुद्धीणं । गद्दहकमलाणं पिव मूढा हीलं करिस्संति ॥ 38 ॥ जह मूढमणा पुरिसा बीयं वावंति ऊसरे खित्ते । वाविस्संति कुपत्ते तह धणबीयं तियं सड्ढा ॥ 39 / / सुचरित्तनीरभरिया निम्मलगुणकमलमालकयसोहा । पुण्णकलस व थोवा इत्तो मुणिणो भविस्संति ॥ 40 ॥ जे मंतरु(तंतओसहपडिबद्धा लिंगजीविणो जे य । भुंभलघडु व्व बहुआ घरे घरे ते भविस्संति ॥ 41 ॥ वड्डिस्संति सुविहिया सरिसा होऊण लिंगिणो मज्झे । नियचारित्तकए जह अगहिल्लगहिल्लओ राया' ॥ 42 ॥ 1. तथाहि पृथिवीपुर्यां पूर्णो नाम महीपतिः । सुबुद्धिस्तस्य चामात्यो निधानं बुद्धिसम्पदः ॥ 1 ॥ कालं तेनागमिष्यन्तं पृष्टोऽन्येयुः सुबुद्धिना । लोकदेव इति ख्यातो नैमित्तिकवरोऽवदत् ॥ 2 ॥ मासादनन्तरं मेघा वर्षिता तज्जलं जनः । यः पास्यति स सर्वोऽपि ग्रहग्रस्तो भविष्यति ॥ 3 ॥ 15 D:\chandan/new/kalp-1/pm5\3rd proof
Page #155
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] इअ सुणिउणं राया सुमिणफलं पत्तपरमसंवेगो । गहिऊणं सामन्नं सासयसुक्खं गओ मुक्खं ॥43॥ कियत्यपि गते काले सुवृष्टिर्भाविनी पुनः । सद्यः सज्जीभविष्यन्ति तत्पयःपानतो जनाः ॥ 4 ॥ राज्ञो मन्त्री तदाचख्यौ भेरीताडनपूर्वकम् । जनानां भूपतिर्वारि-संग्रहार्थमथादिशत् ॥ 5 ॥ जनः सर्वस्तथा चक्रे ववर्षोक्तदिनेऽम्बुदः । कियत्यपि गते काले संगृहीताम्बु निष्ठितम् ॥6। अक्षीणसंगृहीताम्बु- राजामात्यौ विना परे । सामन्ताद्याः पपुर्नव्यं वारि वैकल्यकारकम् ॥ 7 ॥ तत् पीत्वा ग्रथिलाः सर्वे ननृतुर्जहसुर्जगुः । स्वैरं विचेष्टिरे मुग्धा विना तौ राजमन्त्रिणौ ॥ 8 ॥ राजामात्यौ विसदृशौ सामन्ताद्या निरीक्ष्य ते । मन्त्रयाञ्चक्रिरे नूनं ग्रथिला राजमन्त्रिणौ ॥9॥ अस्मद्विलक्षणाऽऽचारा-विमकावपसार्य तत् । अपरौ स्थापयिष्यामः स्वोचितौ राजमन्त्रिणौ ॥ 10 ॥ मन्त्री ज्ञात्वेति तन्मन्त्रं नृपायाख्यज्जगाद सः । आत्मरक्षा कथं कार्या तेभ्यो वृन्दं हि राजवत् ॥ 11 ॥ मन्त्र्यूचे ग्रथिलीभूय स्थातव्यं ग्रहिलैः सह । प्राणोपायो न कोऽप्यन्य इदं हि समयोचितम् ॥ 12 ॥ कृत्रिमं ग्रहिलीभूय ततस्तौ राजमन्त्रिणौ । तेषां मध्ये ववृताते रक्षन्तौ निजसम्पदा ॥13॥ ततः सुसमये जाते शुभवृष्टौ नवोदके । पीते सर्वेऽभवन् स्वस्था मूलप्रकृतिधारिणः ॥ 14 ॥ एवं च दुष्षमाकाले गीतार्था लिङ्गिभिः सह । सदृशीभूय वर्त्स्यन्ति भाविसुसमयेच्छवः ॥ 15 ॥ एवं स्वप्नफलं श्रुत्वा गृहवासे विरागवान् । स्वाम्यन्ते व्रतमादाय पुण्यपालो gato divam ॥ 16 // D:\chandan/new/ kalp-1 / pm5\ 3rd proof [ 127
Page #156
--------------------------------------------------------------------------
________________ 128] [दीपालिकापर्वसंग्रहः ॥ "अथ तंदुलवेयालियपयन्नो' श्रीभद्रबाहुस्वामिना चन्द्रगुप्तनृपाग्रे षोडशस्वप्नविचार: कथितः स cAyaM"teNaM कालेणं तेणं समयेणं पाडलिपरे नामं नयरे होत्था । जहा णं चंपा तहा भाणियव्वा तत्थ णं पाडलिपुरे नयरे पाडलनामं वणसंडे होत्था । तत्थ णं पाडलिपुरे 5 चंदगुत्ते नामं राया होत्था । महया हिमवंतवण्णओ तस्स णं चंदगुत्तस्स पियदंसणा नामं भारिया होत्था । वण्णओ तेणं कालेणं तेणं समयेणं चंदगुत्ते नामं राया समणोवासए अभिगयजीवाजीवे जाव अट्ठमि जाव वयणरागरत्ते । अह अण्णया कयाइ परिकयं पोसहं सम्मं पडिजागरमाणस्स सुहपत्तसुओ ओहीरमाणे ओहीरमाणे सोलस सुविणा दिट्ठा । पसित्ता चिंता समुप्पन्ना अहक्कमेण दिवायरे उदिए पोसहं 10 पारै । तेणं कालेणं तेणं समयेणं संभूइविजयसीसे भद्दबाहुनामं गणहरे जुगप्पहाणे गामाणुगामं दूइज्जमाणे पंचसमणसयपरिवरिया पाडलिपुरे पाडलिवडंसे समोसरिए । राया निग्गओ जहा कोणिए पंचविहेणं अभिगमेणं vNdnnennN...| dhammo kahio / solasa-सुमिणाणं अत्थं पुच्छइ । भयवं अज्ज रयणीए मम धम्मचिंताए वट्टमाणस्स पच्छिमसमए सोलस सुमिणा दिट्ठा । तत्थ पढमे सुमिणे कप्परुक्खस्स 15 साहा भग्गा 1 बीए काले सूरो अत्थमिओ 2 तइए चंदो सयछिद्दभूओ 3 चउत्थे भूया नच्चंति 4 पंचमे दुवालसफणो कण्हसप्पो दिट्ठो 5 छठे आगयं विमाणं पडिनियट्टियं 6 सत्तमे असुइठाणे कमलं संजायं 7 अट्ठमे खज्जोओ उज्जो करेइ 8 नवमे महासरोवरं सुक्कं दखिणदिसाओ थोवजलं लंभति 9 दशमे सुणहे सुवण्णपत्ते पायसं भक्खे 10 इग्गारसमे हथिआरूढो वानरो दिट्ठो 11 दुवालसमे सायरं मज्जायं 20 मुंचइ 12 तेरसमे महारहे वच्छा जुत्ता दिट्ठा 13 चउद्दसमे महग्घरयणं तेअहीणं दिटुं 14 पण्णरसमे रायकुमारो वसहारूढो दिवो 15 सोलसमे गयकलहजुयला जुझंता दिट्ठा 16 एएण सुमिणाणुसारेण सासणे किं किं भविस्सइ चंदगुत्तस्स रायस्स वयणं सुच्चा भद्दबाहुगणहरो जुगप्पहाणो भवोदहितारगो चंदगुत्तस्स संघसमक्खं भण्णइ चंदगुत्ता सुमिणाणुसारेण अत्थं कहेमि । तम्-पढमं कप्परुक्खस्स साहा भग्गा तस्स 25 फलं अज्जप्पभी को वि राया संजमं न गिहिस्सइ 1 बीए सूरत्थमणं अकाले तेण केवलणाणं वोच्छिज्जस्सइ 2 तइए चंदो सयछिद्दभूओ तेणं एगे धम्मे अणेगं magge bhavissai 3 cautthe भूआ णच्चंता दिट्ठा तस्स फलं कुमैजणा भूया इव णच्चिस्संति D:\chandan/new/kalp-1/pm5\3rd proof
Page #157
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [129 4 पंचमे दुवालसफणो सप्पो दिट्ठो तेण दुवालसवरिसाइं दुब्भिक्खे भविस्सइ तेण कालियसुयप्पमुहाइं सुआई वोच्छिज्जंति चेइअदव्वहारिणो तत्थ जे साधुधम्मकंखिणो ते सव्वे दाहिणं दिसं वलभीए गमिस्संति तेण वणीअग्ग( मगा) अणेगा य 5 छठे सुमिणे विमाणं चलिअं दिटुं तस्स फलं चारणा भरहेरवए न आगमिस्संति 6 सत्तमे सुविणे कमलं उक्करिडिआए उग्गयं दिटुं तेण धम्मो चत्तारि वण्णाणं मज्झे 5 वेसवंसमझे भविस्सइ तेण वणीअ( म )गा अणेगे गाहिस्संति सुत्तरुई अप्पजणाणं भविस्सइ 7 अट्ठमए खज्जुओ उज्जो करेइ तेण जिणधम्मे उदयपूआसक्कारो न भविस्सई । बहुजणा मिच्छत्तरागिणो भविस्संति 8 नवमे सुक्कं सरोवरं दिटुं तेण जत्थ जत्थ पंच जिणकल्लाणा तत्थ तत्थ देसे धम्महाणी भविस्संति, दाहिणदिसाओ जुगप्पहाणा जिणमग्गं पणविस्संति 9 दसमे सुमिणे सुणहो सुवण्णपत्ते पायसं 10 भक्खेइ, तस्स फलं उत्तम लच्छी मज्झिमघरे गमिस्सइ 10 एगारसमे सुमिणे गयआरूढो वानरो दिट्ठो तेण सुहिया रिद्धिसमणा दुज्जण दुहिआ अवमाणपइट्ठिआ, इक्खागवरं पमुहाण कुलजाण हाणी भविस्सइ 11 बारसमे सुमिणे सायरो मज्जायं मुंचइ, तेण रायाणो अमग्गचारिणो खत्तिआ अण्णायं करिस्संति 12 तेरसमे सुमिणे महारहे वच्छा जुत्ता दिट्ठा, वुड्डवए चारित्तं न गिहिस्संति, जे वेरग्गभावेण चारित्तं 15 गिहिस्संति ते पमाइणो भविस्संति, 13 चउद्दसमे सुमिणे महग्घरयणं ते अहीणं दिटुं तेणं भरहेरवए कलहकरा डमरकरा असमाहिकरा अविन( ण )यकरा साहवो भविस्संति, थोवा समणा भविस्संति 14 पन्नरसमे सुमिणे रायकुमारो वसहआरूढो दिट्ठो तेण खत्तिआ मिच्छत्तवासिणो भविस्संति 15 सोलसमे सुमिणे गयकलहजुअला जुज्झं कुव्वंता दिट्ठा तेण अप्पणेहा अकालवसणा सीसा मुणिवरा अहोनिस 20 जुज्झकरा भविस्संति, गुरुअम्मापिअसुस्सूसकरा न भविस्संति 16 एवं सुच्चा चंदगुत्तो राया अणसणं गिण्हित्ता । धम्मज्झाणेण दिवं गच्छति" ॥ इति षोडशस्वप्नविचारकथितः ॥ अह सिरिवीरं नमिउं पुच्छइ सिरिगोयमो य गणहरी । किं किं होही भयवं अओ परं भारहे वासे ॥ 44 ॥ अह भणइ जिणो गोयम ! मह निव्वाणाउ बारवरिसेहिं । होही तुह निव्वाणं सुहम्मस्स य वीसवरिसेहिं ॥ 45 ॥ 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #158
--------------------------------------------------------------------------
________________ 10 130] [दीपालिकापर्वसंग्रहः ॥ चउसट्ठी य वरिसेहिं होही मुक्खं च जंबुसामिस्स । तुट्टिस्संति तहिं चिय दसट्टाणा भारहे वासे ॥ 46 / / खवगुवसमसेढीओ पुलायआहारलद्धि जिणकप्पो । परमोही मण-केवलणाणं सिवमग्गं चरण-तिगं ॥ 47 ॥ जंबूसीसो पभवो होही सिज्जंभवो य तस्सीसो । सो काही दसवेयालियगंथं अडनवैवरिसेहिं ॥ 48 ॥ होही सिरिजसभद्दो सिरिसंभूओ अ भद्दबाहु अ । सत्तरिसएहितो चिय तुट्टिस्सइ पुव्वचउअत्थो ॥ 49 ॥ तुट्टिस्सइ थूलिभद्दे दोसयपनरेहिं (215) पुव्वाणुओगो । सुहुममहापाणाणि अ अंतिमपुव्वाइं चत्तारि ॥ 50 ॥ महागिरि-सुहत्थिसूरी दसपुव्वधरा य ताण वयणेण । कारिस्सइ जिणधम्मं संपैराया उ भरहड्डे ॥ 51 ॥ अह मह निव्वाणा दोपविसिस्सइ (616) पूसमित्ति(त्त )नामेणं । ' गोयम ! पंचमारओ तिवरिससङ्कटमासेहि ॥ 52 ॥ सुण्णमुणिवेअकाले होही सिरिवुड्डवाइसूरिवरो । तस्सीसो गुणनिलओ दिवायरो सिद्धसेणु त्ति ॥ 53 ॥ तस्सुवएसेण तओ विक्कमराया सुवण्णदाणेणं । काऊणं रिणहीणं वसुहं संवच्छरं काही ॥ 54 ॥ पणचुलसीए (584) होही दसपुव्वधरो य वयरसामि त्ति । तस्सीसो सिरिवैरो तत्तो साहाउ चत्तारि ॥ 55 ॥ नागिंदचंदनिव्वुइविज्जाहरिया पुरम्मि सोपारे । छम्माससएनवेहि य (609) होही खमणाणउप्पत्ती ॥ 56 ॥ 20 1. [620 वर्ष जायगा जब साधु पोसाल थापे] / 2. [गौतम मम निर्वाणात् 470 वर्षे उज्जयिनीमें विक्रम होंगे] / 3. दिगंबर । D:\chandan/new/kalp-1/pm5\3rd proof
Page #159
--------------------------------------------------------------------------
________________ [131 दीपालिकाकल्पः ॥ ] थक्किस्संति छ सोला (616) सिरिदुब्बलिए असड्ढनवपुव्वा । छेइस्सइ गद्दहिल्लं कालिअसूरी पाणंतिवणे (?) ॥ 57 ॥ तेणौअनवसएहिं सीमंधरसामिवण्णिअगुणोहो । पज्जउसवण चउत्थी कालियसूरी तओ ठविही ॥ 58 / / तेणौअनवसएहिं (993) सुत्तं पुत्थेसु तह लिहिस्संति । वुच्छिजिस्सइ सुत्तं वाससहस्सेहिं पुव्वगयं ॥ 59 / / दससयपणपन्नेहिं (1055) होही हरिभद्दसूरिगुणजलही । सत्तरियबारसए (1270) जुगपवरो बप्पभट्टमुणी ॥ 60 ॥ तस्सुवएसेण तओ सड्ढतिकोडीसुवण्णनिप्फन्नं । कारविही महबिंबं आमनिवो गोवगिरिसिहरे ॥ 61 / / तेरससएहिं (1300) गोयम ! होहंति अणेगहा मैविभेया । बंधंति जेहिं जिया बहुअकंखाइमोहणीयं ॥ 62 ॥ सोलससएहिं गुणहत्तरिवरिसेहिं (1669) हेमसूरिवयणाओ । कारविही कुमरनिवो जिणभवणविभूसियं च सुहं ॥ 63 / / चौदसहियगुणवीससएहिं (1914) वरिसाण पाडलिपुरम्म । चित्तस्स कसिणाट्ठमि विट्ठिदिणे धम्मपडिकुलो ॥ 64 ॥ 10 15 KsU. बु.1शु. X 7 रा. 2 चं.4 श. 3मं. 'होही चंडालकुले कक्की रुद्दो चउम्मुह ति नामो । दुभिक्खरायतक्करभयं भविस्सइ तया निच्चं ॥ 65 ॥ 1. यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि ॥ 1 ॥ षष्ठे मकरलग्नांशे वहमाने महीसुते । / वारे कर्कस्थिते चन्द्रे चन्द्रयोगे शुभावहे ॥ 2 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #160
--------------------------------------------------------------------------
________________ 10 132] [दीपालिकापर्वसंग्रहः ॥ अट्ठारसवरिसाइं कुमारवासे सो परिशमि(वसि)ही ताई । दिसि विजए वि अ तत्तो य भविस्सइ राया ॥ 66 ॥ अह तत्थ पुरे नंदस्स थूभाइ सो अ दठूणं । मज्जट्ठसुवण्णाई खणिस्सइ लोहगहगहिलो ॥ 67 / / नामेण लवणदेवी निसरिस्सइ सो जमकगावी । सा दट्ठण य साहू धाविस्सइ तिक्खसिंगेहिं ॥ 68 / / तेण य जलोवसग्गं भविस्सयं मुणिवरा सुणिस्संति । विहरिस्संति तओ ते साहू विहारेण अन्नत्थ ॥ 69 ॥ तत्तो य निरंतरिया होही जलवुट्ठी satta'horatte । पलविस्सइ तस्स पुरं महया गंगप्पवाहेणं ॥ 70 ॥ विरहे जलोवसग्गे थूभसुवण्णेण पुण नवं काही । पाडलिपुत्तं नयरं कक्कीराया पहाणतरं ॥ 71 / / प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥ 3 / / त्रिभिर्विशेषकम् ॥ तीक्ष्णस्वरोऽदृष्टपृष्ठ-लाञ्छनश्छद्मतत्परः । महाविद्योद्धरो दीर्घ-हृदयो गुणवर्जितः ॥ 4 ॥ जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽग्न्यापदस्यैक-दशे द्रव्यस्य सम्भवः । / 5 / / तस्यैवाष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घस्रे शनौ चन्द्रे तुलास्थिते ॥ 6 ॥ स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥ 7 ॥ युग्मम् । / अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खड्गश्च दैत्यसूदनः ॥ 8 / / तस्यांह्रिकटके चन्द्र-सूर्यो त्रैलोक्यसुन्दरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥ 9 ॥ संवत्सरं विक्रमस्यो-त्थाप्य स्वर्णप्रदानतः । संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥ 10 ॥ D:\chandan/new/kalp-1/pm5\3rd proof
Page #161
--------------------------------------------------------------------------
________________ [133 दीपालिकाकल्पः ॥ ] हहो साहुविहारो धम्मपुरो पुरजणो तओ । तत्थ रज्जं कक्की काही सुहेण पन्नासवरिसाइं ॥ 72 ॥ आसन्नमरणकाले पासंडाणं तओ अलिंगाइ । मेल्लाविस्सइ पुट्ठो मग्गिस्सइ तेसि रायकरं ॥ 73 / / गोवाडे खेविऊणं साहू मग्गेइ भिक्खछब्भागं । ते विकहिस्संति तओ अम्हे नरनाह ! निग्गंथा ॥ 74 ॥ तह वि न सो मुच्चिस्सइ मुणिणो वाडाउ दुट्ठपरिणामो । तत्तो काउस्सग्गस्स संघो काहीअ थिरचित्तो ॥ 75 / / संघस्स काउस्सग्गाऽणुभावं च जियासणो य देविंदो । बंभणरुवेण तओ एहि साहूण रक्खट्ठा ॥ 76 / / सो दाही उवएसं मुणिणो वाडाओ मुंच नरनाहं । दिति न कस्स वि कहमवि नियभिक्खं संजया एए ॥ 77 ॥ इयवयणेणं कुविओ कक्की जंपिस्सई निययपुरिसे । झत्ति गिहिऊण कंठे निस्सारह भो इमं विप्पं ॥ 78 / / इय सुणिऊण कोविओ सक्को दाही चवेडसंघायं । तेणं विहुरिय गत्तो भविस्सइ भासरासी सो ॥ 79 ॥ छासी वरिसाउं सो संपूरिय रुद्दझाणगयचत्तो । पावं काऊण तओ गमिस्सइ सो य निरयंमि ॥ 80 ॥ अभिसिंचिऊण दत्तं पुत्तं तस्सेव वासवो रज्जे । अणुसिटुइं दाऊणं घुअसगो(?) वच्चही सग्गो ॥ 81 ॥ पिउणो पावफलं सो समरंतो वासवस्स सिक्खं । पैदिणकयजिणमंदिर-विभूसियं भूतलं काही ॥ 82 ॥ तत्तो जाईसरणं उदीण्णाणं कला य विण्णाणं । आरोगं सुभिक्खं सच्चं सोयं दया दाणं ॥ 83 / / रायाणो जिणभत्ता नयमग्गपरा य सच्चसंधा य । धणधण्णकणयमुत्ति य रयणसमिद्धो जणो होही ॥ 84 / / 20 25 D:\chandan/new/kalp-1/pm5\3rd proof
Page #162
--------------------------------------------------------------------------
________________ 5 10 15 20 25 134] [ दीपालिकापर्वसंग्रहः ॥ जा दुप्पसहो सूरी होहंति जुगप्पहाणआयरिया । अज्जसुहम्मप्पभिईओ चउअहिया दुण्णि य सहस्सा (2004) ॥ 85 ॥ इह सुहम्म- जंबू सिद्धा पभवाइ एगभवतारिणो सेसा । सड्ढदुजोअणसेसा डमरदुब्भिक्खरोगहरा ॥ 86 ॥ जुगप्पहाणसमाणा एगारसलक्खा सोलससहस्सा । सूरिओ हुंति अरए पंचमए जाव दुप्पसहो ॥87॥ होहंतिओ पणपन्नलक्खा पणपन्नसहस्सकोडीओ । पंचसयकोडिपण्णा गोयम ! सुचरणसयलसूरी ॥ 88 ॥ पंचावण्णाकोडी पंचावण्णाइ सयसहस्साइं । पंचावण्णसहस्सा पंचसया पंच अहिअयरा ॥ 89 ॥ एते जघन्यगुणधारिणः सूरयः ॥ तह सित्तरकोडीलक्खा नवकोडिसहस्सकोडीसयमेगं । इगवीसकोडीगलक्खसट्ठिसहस्स सुसाहूणं ॥ 90 ॥ समणीण कोडिसहस्स दस नवकोडिसयबारकोडीओ । छप्पनलक्खछत्तीससहस्सएगूणदुन्निसा ॥ 91 ॥ जिणमयभत्तिनिवाओ एगारसलक्खसोलससहस्सा । होहंति अहियबारसैगवीससएहिं जा विमलो ॥ 92 ॥ तह सोलकोडिलक्खा तिअकोडिसहस्स तिण्णिकोडिसया । सत्तरसकोडिचुलसीलक्खा सुसावयाणं तु ॥ 93 ॥ पणवीसकोडिलक्खा सुसाविया कोडिसहस्स बाणवै । पणकोडिसया बत्तीसकोडि तह bArasa'bbhahi ॥14|| तो सग्गा चुओ सूरी दुप्पसहो साहुणी य फग्गुसिरी । नाइलसड्डो सड्डी सच्चसिरी अंतिमो संघ ॥ 95 ॥ भणियं च " एगो साहू एगा य साहूणी सावओ वि सड्डी वा । आणाजुत्तो संघो सेसो पुण अट्ठिसंघाओ" ॥ 96 ॥ 1. परचक्र । 2. 28 वर्षायुः - 12 गृह0 / 16 वर्षे आचार्यपद एवं 28 | D:\chandan/new/ kalp-1 / pm5\ 3rd proof
Page #163
--------------------------------------------------------------------------
________________ [135 10 दीपालिकाकल्पः ॥ ] दसवेआलिअ-जिअकप्प-आवस्सणुओगदारनंदिधरो । सययं इंदाईनओ छझुग्गतवो दुहत्थतणू ॥ 97 / / गिहिवयगुरुत्त बारस चौरवरिसो कयट्ठमो अंते । सोहम्मि सागराऊ होही तओ सिज्झही भरहे ॥ 98 / / सूअसूरिसंघधम्मो पुव्वह्ने छिज्जइ अगणि सायं । / निवविमलवाहणो सुमुहमंतिनयधम्म मज्झण्हे ॥ 99 / / वासाणवीससहस्सा नवसयतिम्मासपंचदिणपहरा । एका घडी अ दोपल अक्खरैगयाल(41) जिणधम्मो ॥ 100 / / इत्थ दूसमकालो होही इगवीससहसवरिसेहिं । दूसमकालो एअप्पमाणो वि णायव्वो ॥ 101 / / तह खारग्गिविसंबिल-विज्जुअणा सगदिणा पि हु कुवाया । वरिसिय बहुरोगजलं काहिंति समं सरजलाई ॥ 102 / / इंगारछारमुम्मुर हाहाभूआतणाइरइअमही । होहंति बीअनिमित्तं वेआट्ठारसुखगइ वि ॥ 103 ॥ छ? अरे दुकरुच्चा वीसवरिसाऊ मच्छआहार(रा) / बिलवासी कुगैगमा कुवण्णवाया नरा कूरा ॥ 104 / / निल्लज्ज निव्वसणा खरवयणा पिअसुआइठीरहिया । छवरिसगब्भा इत्थी सुदुक्खपसवा बहुसुहा य ॥ 105 / / बहुमच्छचक्कवहगंगसिंधुपासेसु नव नव बिलाई । वेयड्डोभयपासे बिसयरि बहुरोगनरठाणा ॥ 106 / / अह अवसप्पिणितुल्ला छारा ओसप्पिणीए विवरीया । तहिं इगहत्थया मणुआ सोलस वरिसाउआ पढमे ॥ 107 / / पुण खीरघयामयरसमेहा वरिसंति पढमारयंते । भूसीयलनेहोसहीरसहेऊ पिहुअसत्तदिणे ॥ 108 / / 20 D:\chandan/new/kalp-1/pm513rd proof
Page #164
--------------------------------------------------------------------------
________________ 5 10 15 20 136 ] [ दीपालिकापर्वसंग्रहः ॥ होहंति बीअरह जाइसरणो विमलवाहण सुदामा । संगमसुपासदेत्ते *सुधम्मो सुमई कुलगर त्ति ॥ 109 ॥ तं दद्धुं नरतिरिया नीहरिस्संति मुत्तुं बिलवासं । वड्ढिस्सइ तेसिं तओ आउं सोहग्गमारुग्गं ॥ 110 ॥ घरपुरनयरनिवेसं गयतुरयाईणसंगहं सव्वं । लोए ववहारनीइं काही पढमो कुलगरो य ॥ 111 ॥ तईआईसु जिणचक्की बलदेवा वासुदेवपडिहारिणो । होहंति चउत्थाइसु अरेसु जुअलो य जा नट्ठो ॥ 112 ॥ सयदारपुरे सुमईराया भद्दापियाए कुक्खिम्मि । सेणियजीवो होही पढमजिणो पउमनाहो 1 य ॥ 113 ॥ तत्तो य सूरदेवो 2 सुपास 3 सयंपभ 4 सव्वभूईए 5 / देवसुअ 6 उदय 7 पेढाल 8 पोट्टिल 9 सयकित्ति 10 सुव्वा 11 ॥ 114 ॥ अमो 12 निक्कसय 13 निप्पुलाया 14, निम्म 15 चित्तगुत्त 16 समाहि 17 संवरया 18 / जसोहर 19 विजओ 20 मल्ल 21 देवो 22, अणंतविरिअ 23 भद्दकरो 24 य ॥ 115 ॥ चक्किओ दीहदंतो 1 अ गूढदंतो अ 2 सुद्धदंतो य 3 / सिरिदंतो 4 सिरिभूई 5 सोमो 6 पउमो य 7 महापउमो 8 ॥ 116 ॥ कुसुमो य 9 विमलराया 10 भविस्सइ विमलवाहण 11 / अरिट्ठो 12 छखंड भरहराया चउद्दसरयणाहिवा एए ॥ 117 ॥ बल 1 वेजयंत 2 अजिया 3 धम्मो 4 सुप्पह 5 सुदंसणा 6 नंदा 7 / नंदण 8 पउमो 9 य तहा बलदेवा भाविणो ॥ 118 ॥ नंदी 1 य नंदिमित्तो 2 सुंदरबाहु 3 सुबाहु 4 ऐबलओ 5 य । महबल 6 बलो 7 दुविट्ठ 8 तिविट्ठ 9 य भावि नव विण्हुणो ॥ 119 ॥ * प्रत्यन्तरे सुमुहो षष्ठः, समुचि सप्तमः kulagaro'sti । D:\chandan/new/ kalp-1 / pm5\ 3rd proof
Page #165
--------------------------------------------------------------------------
________________ दीपालिकाकल्पः ॥ ] [137 भाविपडिविण्हुणो तिलय 1 लोहजंघो य 2 वयरजंघो 3 / केसरि 4 बलि 5 पलाओ 6 अपराइय 7 भीम 8 सुग्गीवा 9 ॥ 120 ॥ एवं कहिऊण जिणेसरो समोसरणे । संपत्तो पावाए नरवइणो हत्थिपालस्स ॥ 121 / / तत्तो कत्तिअमावसिनिसि नाऊणं जिणेसनिव्वाणं । संसारदुक्खकारणमोहमहापासछेअत्थं ॥ 122 / / पेसइ समीवगामे गोयमसामि च देवसम्मस्स । धम्मपडिबोअणत्थं लाहं नाऊण तस्स तहिं ॥ 123 / / अह पच्छिमंमि जामे भुवणगुरू पुण्णफलविवागाइं । पणपण्णसयाई पावस्स वि तत्तिआई पुणो ॥ 124 ॥ तह छत्तीसं अपुट्ठवागरणाइं च सामि(मी) कहिऊणं । अज्झयणं च पहाणं भावेमाणे सूरिंदेणं ॥ 125 / / नमिऊण विण्णत्तो एवं जह तुम्ह जम्मनक्खत्ते । संकंतो भसमगहो उट्ठो दोवाससहस्सठिई ॥ 126 / / सो संताणे पीडं काहीत्ता तुम्ह होइ जै एकं । अहिययरं च दुन्नि घडी तो पीडा तस्स न हु हुज्जा ॥ 127 / / अह भणइ जिणो एयं न भवै न भविस्सइ । तो भूयं जं आउं संधाणं सक्कै केणावि काउं जे ॥ 128 ॥ जाणतो तं एअं तित्थमोहाओ कहसि देविंद । तित्थस्स पुणो पीडा भविस्सइ कालदोसेणं ॥ 129 / / तह पणाक्खरौच्चरणकालमाणेण । तुरियज्झाणेण बंधविरहेण तत्तो सामी एरंडबीयं च ॥ 130 ॥ उड्ढगई इक्केण समएणं अट्ठकम्पनिम्मुक्को । सिद्धो णंतचउक्को मुक्खं पत्तो जिणो वीरो ॥ 131 / / 15 D:\chandan/new/kalp-l/pm5\3rd proof
Page #166
--------------------------------------------------------------------------
________________ 138] [दीपालिकापर्वसंग्रहः ॥ मुक्खं गए जिणं(णि)दे नाणपईवे तओ नरिंदेहिं । / निव्वाणौज्जोअकए देवेहिं दीविया विहिया ॥ 132 ॥ लोए वि तओ विक्खायं जायं देवुच्छवं महापव्वं । निसि तम्मि सव्वओ वि य घरे घरे दीवकरणं तु ॥ 133 / / चउविहसुरो वि मेरुं गओ वयणं समंतओ भणियं । उज्जोविया य रयणी दीवेहिं रयणदीवेहिं ॥ 134 / / तत्तो पहुनिवाणं सोऊणं तुडियमोहपासस्स । सिरिगोयमस्स जायं केवलणाणं जगप्पहाणं ॥ 135 / / तमि समयंमि तस्स वि केवल-महिमं । करि तुट्ठमणा सट्ठाणे सट्ठाणे संपत्ता सुरवरा सव्वे ॥ 136 / / इय दीवालीकप्पो लिहिओ रुद्दाओ सुयसमुद्दाओ । गुरु-गुरुपारंपरओ सोहेयव्वो सुअधरेहिं ॥ 137 ॥ इति श्रीदीपोत्सवः कल्पः समाप्तः ॥ सं. 1813 cai0va08 // D:\chandan/new/kalp-1/pm513rd proof
Page #167
--------------------------------------------------------------------------
________________ श्रीलक्ष्मीसूरिविरचितं दीपावलिकापर्वव्याख्यानम् ॥ अथ दीपोत्सवदिनस्वरूपमाह - -- विश्वे दीपालिकापर्व, विख्यातं केन हेतुना । पृष्टं सम्प्रतिभूपेनार्यसुहस्तिगुरु ॥ 1 ॥ स्पष्टः । उज्जयिन्यां सम्प्रतिभूपेन महासङ्घपरिवृता आर्यसुहस्त्याचार्या राजपथे व्रजन्तो दृष्टाः । तत्र नृप आगत्य गुरुं नत्वा व्यजिज्ञपत् - " हे पूज्याः ! यूयं मां जानीथ न वा'" ? गुरुः प्राह-'"हे सम्प्रते ! कस्त्वां न वेत्ति ? जनपदस्वामित्वात्" / नृपः प्राह - " न हि न हि, स्वामिन्! अनेनाल्पहेतुना नोपलक्षणं पृच्छामि, अन्यप्रकारेण मामुपलक्षयथ' ? दशपूर्वधरो गुरुः श्रुतेन तत्पूर्वभवस्वरूपं ज्ञात्वोवाच - " भूप ! त्वं 10 पूर्वभवेऽस्माकं शिष्योऽभूः, एकदिनात्तसंयममहिम्ना त्वमत्र भूधववरोऽभूः " / गुरूक्तं सत्यं मत्त्वाऽऽह- " युष्मत्प्रभावतो लब्धमिदं राज्यं युष्माभिर्ग्राह्यं, इदं गृहीत्वा विभो ! मामनुग्रहाण, मामनृणं कुरु" इति पादयोः पतित्वा पुनः पुनर्व्यजिज्ञपत् । तं प्रति गुरुराह-'ऽसंयमसाम्राज्यतुल्यं राज्यं नाञ्चति, अतो हे नृप ! त्वया धर्मयोगेन प्राप्तं राज्यं tato dharmodyame tatparo bhava" / I 5 D:\chandan/new/kalp-2 / pm5\ 3rd proof 15 एवं गुरुणोदिते जातसंशयो नृपः पप्रच्छ - "हे पूज्य ! जैनागमे षडष्टाह्निकादिपर्वाणि विख्यातानि । परं लोके लोकोत्तरे च कुतो दीपालिकापर्व विख्यातम् ? अत्र दिने जनो विविधवस्त्राणि परिधत्ते, पशु-गृह- हट्टश्रेणि- वृक्षादयो विभूष्यन्ते" / "हे नृप ! शृणु - श्रीवीरस्य दशमस्वर्गतश्च्युत्वाऽऽषाढसितषष्ठ्यां च्यवनकल्याणकमभूत्, चैत्रसितत्रयोदश्यां मध्यरात्रौ जन्मकल्याणकमजनि, तदनु 20
Page #168
--------------------------------------------------------------------------
________________ 140] [ दीपालिकापर्वसंग्रहः ॥ त्रिंशद्वर्षाणि गृह उषित्वा कृतषष्ठतपा मार्गशीर्षबहुलदशम्यां संयम जग्राह, तदैव मनःपर्यवज्ञानं जातम् । ततो दुस्तपं तपः कुर्वतः श्रीवीरस्य वैशाखशुक्लदशम्यां घातिकाभावे सति केवलमुत्पन्नम् । किञ्चिदूनत्रिंशद्वर्षाणि यावत् केवलज्ञानपर्यायान्वितः श्रीवीरः स्वायुरल्पं विदन्नपापापुर्यां हस्तिपालनरेशस्य राज्यसंसदि अन्तिमचतुर्मासकमकरोत् । / तदवसरे स्वामी अनेकेषां भव्यानां संशयान्निवार्य भाविभावस्वरूपमुक्त्वा षोडशप्रहरान् लोकानुकम्पया धर्मदेशनां जगौ । तदा श्रीवीर आदिमगणभृतं देवशर्माह्वद्विजप्रबोधार्थं प्राहिणोत् , स्वामिप्रेमबन्धविच्छेदाय च । अथ कार्तिकामावास्यादिने षष्ठतपाः प्रभुः पर्यङ्कासनमासीनश्च निशापश्चिम10 यामाधै स्वातिनक्षत्रे च शक्रेण स्वामीति भाषितः- "हे भगवन् ! यूयं क्षणमेक मायुर्वृद्धिं कुरु, प्रतीक्षस्व, युष्मज्जन्मदिने संक्रान्तो भस्मग्रह: द्विसहस्रवर्षस्थितिकोऽधना स्थास्यति. तेन तीर्थोन्नतिर्न स्यात. तव दृष्टिप्रभावेण त तस्य निष्फलोदयो भविता" इति । प्रभुराह- "हे इन्द्र ! आयुष्कर्मपुद्गलाः पूर्वभवे बद्धास्तेषां न्यूनाधि कत्वं जिना अपि कर्तुमक्षमाः, अपरं चाभाव्यं न भवेद्भाविनो भावस्य च नाशो न 15 स्यात्" इति । तदा पञ्चपञ्चाशदध्ययनानि शुभफलविपाकानि पञ्चपञ्चाशदध्ययनानि चाशुभफलविपाकानि जगत्प्रभुर्निजगाद, षट्त्रिंशदपृष्टव्याकरणानि चोक्तानि गणधरसाधुश्रावकादिभिरपृष्टेनापि स्वयमेव लोकानुकम्पया प्रोक्तानि । अथ प्रभुः कृतयोगनिरोधः शैलेशीकरणं विधाय सिद्धिसौधमुपागतः । तदा सूक्ष्मानुद्धरकुन्थुषु भूयस्सु 20 समुत्पन्नेषु दुष्पालं संयमं मत्वा साधवोऽनशनं व्यधुः । तदा सर्वसङ्घः साश्रुनेत्र इति व्यलपत् । तथाहि - जगबन्धुः कृपासिन्धुः, स्वामिन् ख्यातोऽसि किं ततः । दत्त्वाऽस्मभ्यं महादुःखं, महानन्दं श्रितः स्वयम् ॥ 1 ॥ हहा महाधमतमा, विश्वतारक ! नारकाः । प्रमोदं कलयामासुर्ये, nanu tyajati tvayi // 2 // 25 D:\chandan/new/kalp-2/pm513rd proof
Page #169
--------------------------------------------------------------------------
________________ दीपावलिकापर्वव्याख्यानम् ॥ ] [141 विश्वत्रयाधार कृपानिधे त्वं, विज्ञप्तिमेकां शृणु सङ्घनाथ ! / सङ्घस्य रागो विविधानुभावो, विघ्नस्य कर्ता किमु नात्र जातः ॥ 3 ॥ वीरेति वीरेत्यभिधानमुक्त्वा, कस्याभिमुख्यं च विधाय पृच्छाम् । निःसंशयाः स्याम कथं च मुग्धा-नाश्वास्य मुक्ति गतवान् स्वयं यत् ॥ 4 ॥ त्वत्सदृशो नास्त्यधुना जगत्यां, यः सङ्घसारां कुरुते निरीह ! / भावाक्षिसहायक ! जीवनेत-रमोघ ! कस्त्वामभिधास्यते च ॥ 5 ॥ त्राताऽसि धातः किमुपेक्षसेऽस्मान् , ज्ञात्वापि चित्तस्य गतिं जनानाम् । मूर्तेन ज्ञानेन भवत्स्वरूपं, तूर्णं ग्रहीष्यामि विभोः कथं हा ॥ 6 ॥ तदा कस्मैचित् कार्याय एकीभूताः काशी-कौशलभूभृतश्चेटकनृपाज्ञाकारिणश्च नव मल्लकीज्ञातीया नव च लच्छकीज्ञातीया अष्टादश राजानोऽमावास्यादिने 10 सपौषधमुपवासं कृत्वा जिनवाणीं शृण्वन्ति स्म । तदा श्रीजिनस्य निर्वाणकल्याणके जाते समस्तनृपाः पाश्चात्यनिशायां श्रीवीरे भावोद्योते गते द्विधाऽन्धकारसहनेऽक्षमा द्रव्योद्योताय दीपान् व्यधुः । तथा गच्छद्भिरागच्छद्भिर्देवदेवीभिर्कोतिर्मयी निशाऽभूत् । देवगणास्तमोहररत्नानि करे कृत्वाऽऽगच्छन्त ऊचुः-"जिनं प्रति मत्कृतमिदमारात्रिकोत्तारणम्" अनेन हेतुना सर्वत्र "मेराइय मेराइय" इतिशब्दः प्रसृतः । लोका अपि 15 दीपावलि करे धृत्वा "मे आरात्रिकमिदं" इति वदन्तस्तत्राययुः । इत्थं परस्परं सर्वत्र दीपान् व्यधुः उद्योतार्थं । ततः प्रभृति महीतले दीपोत्सवाभिधं पर्व प्रावर्तत दीपश्रेणिकरणात् । अन्यच्च वीरशासने निरङ्कशा मिथ्यात्विदेवा भस्मग्रहश्च दुष्टत्वं कुर्वन्ति, तत्कृतदुष्टफलहननार्थं मेराइयमभूत् वीरसङ्घस्याति:-पीडा च दूरीभवत्विति कृत्वा परं रूढ्या पर्व जातम् । अथ प्रभाते द्विजं प्रबोध्य वीरवन्दनायागच्छता गणभृता 20 निरुत्साहान्निरानन्दान् देवान् नरान्नारीश्च दृष्ट्वोचे-"यूयं कथं सर्वेऽद्य निरुत्साहाः" ? देवैः प्रोक्तं "श्रीवीरपरमात्मा स्वधाम प्राप्तः, किं कुर्महे" ? / इति श्रुत्वा स्तिमितनेत्रो मनसि दध्यौ-"अहो ! जगच्चक्षुः ! मादृशां भिक्षूणामिक्षुरसादिसमया वाण्याऽधुना कः प्रतिबोधयिष्यति ? ईदृशे समये स्वाश्रितोपजीविनां दूरीकरणं नार्ह, मामन्तराले मुक्त्वा शिवं गतः । किमहं भवद्वस्त्राञ्जलं गृहीत्वा बालचेष्टितमकरिष्यम् ? मोहादिमहायोधे- 25 भ्यस्त्वं न भीतः, परं मत्तः शिशुतः कथं भीत: ? मदवगाहनया मोक्षमार्ग: मुक्तिस्थलं D:\chandan/new/kalp-2/pm5\3rd proof
Page #170
--------------------------------------------------------------------------
________________ 142] [ दीपालिकापर्वसंग्रहः ॥ च किं संकीर्णमभविष्यत् ? तत्र त्वनन्ताः स्वस्वधर्मयुक्ता अनन्तगुणपर्यायान्विताः परस्परबाधासंघट्टनाद्यभावेन स्थिताः सन्ति स्थास्यन्ति चेत्यादि सिद्धिवर्णनं त्वयैवादिष्टं । सहसाऽत्र वियोगः कथं विहितः ? / वीतराग ! तव दर्शनमुक्तौ, भ्रान्तवान्निखिलयोनिनिकाये । भूरिशोऽहमथ तद्यदि लब्धं, तेन माऽस्तु सहसाऽत्र वियोगः ॥ 1 ॥ वीतराग ! सफलः स वासरः, स क्षणः स पलः सुलक्षणः । याम एव स तु सर्वकामदो, यत्र वन्दनमहस्तवाभवत् ॥ 2 ॥ मां प्रलोभ्य गमनं तव नाह, बालकं प्रतिदिनं कृतमिष्टम् । गोयमेति वचनैः श्रुतिमध्ये, को वदिष्यति तवागमसारम् ॥ 3 ॥ देहि देहि जिननाथ ! दर्शनं, लङ्घनस्य समयो न शोभते । मुञ्च मुञ्च भगवन्निजाग्रह, तारकेति कथमन्यथा प्रथा ॥ 4 ॥ कस्य पादकमलानि(लं च) वन्द्यते, जीवितं त्वयि विधायितं मया । युक्तितश्च विविधात्मनिश्चयात् , स्वीकृतोऽसि जिनदेव ! पाहि माम् ॥ 5 ॥ इत्यादि प्रशस्तरागरञ्जितचेताः क्षयोपशमरत्नत्रयीधारको गणभृत् किञ्चिदुपालभ्य 15 वीतरागशब्दस्यार्थं चिन्तयन् क्षपक श्रेण्यारूढ: केवलज्ञानं प्राप । पूर्वं केवलज्ञान कृतेऽनेक उपायाः कृतास्तथापीदृशो भावोऽनन्तानन्तकालं परिभ्रमता तस्मिन्नेव क्षेत्रे काले भावे च तदैव प्राप्तः । अथ शक्रः श्रीवीरस्य मोक्षमहिमानं कृत्वा प्रतिपद: प्रगे श्रीगौतमप्रभोः पूर्णज्ञानोत्सवं चक्रे । यतः स्वर्णाष्टाग्रसहस्रपत्रकमले, पद्मासनस्थं मुनिं । / स्फूर्जल्लब्धिविभूषितं गणधरं, श्रीगौतमस्वामिनम् ॥ श्रीगौतमोक्तसूरिमन्त्राराधकसूरयोऽत्र दिनेऽक्षार्चनां चन्दनादिभिः कुर्वन्ति । अथ श्रीवीरप्रभुरहितां पृथ्वीं वीक्ष्य मोहरूपमहाचरटः सर्वत्र धर्मधनं लुण्टति स्म । तं चौरं प्रति प्राप्तज्ञानेन गणभृतेत्युक्तं- "हे मोह ! यद्यपि श्रीवीरप्रभुर्मोक्षं प्राप्तस्तथापि तत्स्थापितधर्मराज्येऽहं स्थितोऽस्मि, किं न जानासि ? अहो पापैकनिष्ठ ! अधुना 20 1. राहित्ये । D:\chandan/new/kalp-2/pm513rd proof
Page #171
--------------------------------------------------------------------------
________________ दीपावलिकापर्वव्याख्यानम् ॥ ] [143 मुमूर्षुः क्व यासि ? कियद् दूरं प्रणष्टः सन् यास्यासि" ? तन्मिषं कृत्वाऽधुना लोका दीपं करे कृत्वा स्वगृहात् शूर्पच्छलात्तं चरटं वित्रास्य मन्दिरान्निष्कासयन्त्येव किमु ? मोहाविरतिरूपामलक्ष्मी निर्वासयन्ति गौतमज्ञानोत्पत्तिरूपां महालक्ष्मी स्वात्ममन्दिरे स्थापयन्तीति भावार्थः । अथैषु दिनेषु मध्ये एकोपवासेन सहस्रगुणं पुण्यं स्यात् , अष्टमतपसा कोटिगुणं 5 पुण्यं स्यात् , यतो यत्र दिनेषु सर्वे जनाः पञ्चेन्द्रियसुखाभिलाषिणो जायन्ते, महान्ति कर्मबन्धकारणानि रचयन्ति, भोगोत्सुका भवन्ति च, अतस्तत्त्यागिनां परमार्थज्ञानां महान् लाभो भवत्येव । अथवा चतुर्दश्याममावास्यायां च षोडशप्रहरानुपवासौ विधाय चन्दनाक्षतपूजाभिः कोटिपुष्पसहिताभिः श्रीवीरादिजिनान् पञ्चचत्वारिंशत्सिद्धान्तांश्च पूजयेत् , "श्रीवीरस्वामिसर्वज्ञाय नमः" इत्यस्य जपो विधेयः । अमावास्यायां 10 चरमयामार्धे "श्रीवीरं पारङ्गताय नमः" इति प्रतिपत्प्रगे तु "श्रीगौतमस्वामिकेवलज्ञानाय नमः" / सहस्रसुवर्णपत्रकमले निषण्णं पद्मासनस्थं पञ्चाशत्सहस्रसाधुसाध्वीस्वदीक्षितपरिषत्परिकलितं च चित्ते संस्मृत्य जिनाग्रे तथा गौतमस्वाम्यग्रेऽखण्डाक्षतैः पञ्चाशत्सहस्रसङ्ख्यैः स्वस्तिकं कृत्वाऽखण्डयत्नतो दीपं विधाय गौतमप्रभुं ध्यायेत् , महत्फलं स्यात् । इत्युपदेशः सुहस्तिसूरिणा सम्प्रत्यग्रे प्रोक्तः । 15 सोऽपि तत्पर्वाराधने तत्परो जातः ॥ वर्धमानजिन आप निर्वृत्तिं, यत्र केवलरमां च गौतमः । / राजभिर्व्यरचि दीपमालिका, तत्ततोऽस्ति न हि पर्व भूतले ॥ 1 ॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ चतुर्दशस्तम्भे व्याख्यानम् ॥ 210 ॥ अथ ज्योत्कारोऽद्भूतोऽभवत् तत्स्वरूपमाह अन्योऽन्यं जनज्योत्कारा, भवन्ति प्रतिपत्प्रगे । तत्स्वरूपं तदा पृष्टे, पुनर्जगाद साधुपः ॥ 1 ॥ स्पष्टः । हे नृप ! सम्प्रते ! एकस्त्वयं हेतुरस्ति-गौतमस्य केवलमुत्पन्नं नवीनराज्येशमिव सर्वैरागत्य गणभृद्वन्दितः, तेन प्रणामविधिर्जातः । अन्यं हेतुं शृणु- 25 D:\chandan/new/kalp-2/pm5\3rd proof
Page #172
--------------------------------------------------------------------------
________________ 144] [ दीपालिकापर्वसंग्रहः ॥ पुराऽवन्त्यां धर्मभूपः । तस्य नमुचिनामा धीसखो बभूव । एकदा तत्र मुनिसुव्रतस्वामिशिष्याः श्रीसुव्रतसूरय आजग्मुः । तेषां वन्दनार्थं श्रीधर्मभूपो नमुचिना सह समागात् । देशनायां स धीसखो वादममुं चकार-"स्वप्नोपमं वै सकलं, भूते नष्टे सर्वं नष्टं, न परलोकेऽयं गतिं प्राप्नोति' इत्यादि स्थापयन् सूरिशिष्येण निर्जितः । तदनु 5 क्रोधवशो रात्रौ करवालं करे कृत्वा हन्तुमना निष्कृपः साधुसमीपमुपागतः, जैनदेवतया तथैव स्तम्भितः, चित्रलिखित इव प्रभाते भूपादिभिर्दृष्टः, देवतां गुरुं च क्षमयित्वा मोचितः पौरैधिक्कतश्च लज्जितो परान्निर्गत्य भ्रमन हस्तिनागपरं गतः । तत्र पद्मोत्तरो राजा । तस्य प्रिया सम्यक्त्वशीलालङ्कृता ज्वालादेव्यस्ति । तयोः सुतौ विष्णु कुमारमहापद्माह्रौ । राज्ञा विष्णुकुमारस्य राज्यपदं दत्तं, तस्यानुजस्य यौवनराज्यं च । 10 अन्यदा स नमुचिः स्वकलाकौशलं युवराजायादर्शयत् , तेन हृष्टस्तं सचिवपदं ददौ । सोऽन्यदा नमुचिर्महायोधं सिंहरथं जिगाय । ततस्तुष्टो युवराजो वरं ददौ । स च तं वरं कोशे न्यासीचकार । एकदा ज्वालादेव्या मुदा रथयात्राचिकीर्षया स्वर्णरत्नैरलङ्कृतो जैनरथो निर्मापितः । तदा तस्याः सपत्नीभिर्ब्रह्मरथ: स्पर्धया कारितः । अथ तौ रथौ चतुष्पथे परस्परमभिमुखौ मिलितौ । तयोर्द्वयोर्वादे जाते एकस्या अपि रथं मार्गं दत्त्वा 15 नाग्र आकर्षयन्ति आकृष्टिकरा नराः । तदा कलहनिवृत्त्यर्थं राजा द्वावपि रथा अवारयत् । तदनु महापद्मस्तथा कृतं मातुरपमानं वीक्ष्य स्वान्ते दुःखितो देशान्तरमगच्छत् । क्रमेण चक्रियोग्यां संपदमुपाय' जन्मभूमावागतः । पित्रा महामहसा पुरे प्रवेशितः ततो महापद्मस्य द्वात्रिंशत्सहस्रनृपादयो राज्याभिषेकं द्वादश वर्षाणि यावच्चक्रुः । तदनु पिता विष्णुकुमारेण सह सुव्रताचार्यसमीपे दीक्षां लात्वा त्रिदिवं 20 प्राप । विष्णुकुमारस्य तु षष्टिशतानि वर्षाणि तीव्र तपः कुर्वतो वैक्रियादिलब्धयो जाताः अथ महापद्मश्चक्री मातू रथयात्रामनोरथं प्रौढोत्सवपूर्वंपूर्णीचकार । ततः स्वपापत्यागार्थं मातृवाक्येन जिनचैत्यभूषितां महीं चकार । अथ ते सुव्रतसूरयो हस्तिनागपुरे बहुसाधुयुताश्चतुर्मासाभिग्रहास्तस्थुः । तदा स्मृतपूर्ववैरो नमुचिश्चक्रिपार्वे स्ववरं ययाचे-"हे नृपेन्द्र ! कार्तिकराकां यावन्मे षट्खण्डराज्यं देहि" / श्रुत्वा 25 नृपस्तस्मै सर्वं राज्य दत्त्वा स्वयमन्तःपुरमलञ्चकार । अथ नमुचिः षटखण्डराज्य मपालयत् निरङ्कशः स्र्व्ध्र्म्द्वेस्सी। सञ्जातनूतनसर्वपृथ्वीपतित्वात् सर्वे नृपादय D:\chandan/new/kalp-2/pm5\3rd proof
Page #173
--------------------------------------------------------------------------
________________ [145 दीपावलिकापर्वव्याख्यानम् ॥ ] उपायनानि दत्त्वाऽऽज्ञामङ्गीचक्रुः । नमुचिना जीवहिंसात्मको यज्ञः प्रारब्धः । द्विजादयः सर्व आशिषं दत्त्वा तत्कृत्यं प्रशसंसुः । तदा तान् सूरीनाकार्य प्राह-"भवतो मुण्डान् मुक्त्वाऽन्ये सर्वेऽपि लिङ्गिनो द्विजाश्च मां सार्वभौमं यज्ञधर्मकृत्यं च ज्ञात्वा नमन्ति स्तुवन्ति च । यूयं किं मत्तोऽधिकाः स्थ ? तस्मान्मे भूमौ साधुभिर्न स्थेयं सप्तवासराधिकं, यदि मद्भूमौ स्थास्यन्ति तेषामहं हन्ता, अत्र दूषणं mama na deyN"| 5 ततः पौरैः सामवचोभिः शिक्षितोऽपि, स्वाभिनिवेशं नामुञ्चत् । ततः सूरयो दध्यु:"सर्वत्रास्य राज्यं वयं चतर्मास्यां सप्तदिनमध्ये क्व गच्छामः" ? इति विचिन्त्य साधून् पप्रच्छु:-"एतेषु मध्ये गगनमार्गलब्धिमान् कोऽप्यस्ति ? यो मेरुशृङ्गस्थं विष्णुतपस्विनमत्राह्वयति' ? ततः एक शिष्यो गुर्वाज्ञां प्राप्य तत्र गतः । विष्णुमुनिरपि चतुर्मासकेऽतर्कितं तस्यागमनहेतुं पप्रच्छ । तेन यथातथं प्रोक्तं । ततो 10 विष्णुमुनिस्तेन साधुना सह नमुचिराजसंसदि इयाय । नमुचिं विना शेषै राजादिभिर्वन्दितः, नमुचिं प्राह- "हे भूप! धृताभिग्रहा मुनयोऽधुना क्व यास्यन्ति, तस्मात् स्थित्यर्थं कियती भूमिं देहि" / नमुचिना त्रिपदीमिता पृथ्वी दत्ता । तन्निशम्य कोपाटोपवान् विष्णुर्वैक्रियलब्ध्या कृतलक्षयोजनमिताङ्ग एकं क्रमं पूर्वदिश्यन्यं चापरदिशि विन्यस्योवाच-"अरे पापिन् ! तृतीयचरणस्थापनभूमिं क्व ददासि"? स 15 भयविह्वलो मौनेन स्थितः । तदा तृतीयक्रमो नमुचेः पृष्ठे निहितः, तेन द्विधापि रसातलं, गतवान् यथा त्रिविक्रमेण बलिरिपू रसातलं क्षिप्तः । तदाऽचला अपि चला जज्ञिरे, ग्रहा भयभ्रान्ता जाताः, इन्द्रादयोऽपि "इदं किं"? इति सम्भ्रान्ता अवधिज्ञानात् तन्निमित्तं ज्ञात्वा वासवो विष्णुमुनेः क्रोधोपशान्तये गन्धर्वान् गीतज्ञान् प्राहिणोत् । तैर्मुनिकर्णसमीपे शमामृतमयं गीतनृत्यं प्रारब्धं, तेन प्रशान्तकोपाग्निर्जज्ञे, 20 ततो मूलरूपं चकार । सार्वभौमोऽपि लज्जान्वितो नमन् विष्णुनोपालम्भित:"त्वयि राज्ञि सति ईदृशी शासनहीलना पीडा च भवेत् तद्यन्येषां क्षुद्रभूपानां राज्ये को दोषः" ? इत्यादिशिक्षां चक्रपतेर्दत्त्वाऽऽचार्यान्तिकमागत्यालोचितं यथास्थितकथनेन प्रतिक्रान्तं प्रायश्चित्तग्रहणेनेति । अत्र शासनभक्त्यर्थं विहितं, तेन न कश्चिद्दोषः, तथापि किञ्चित्स्वाध्यायध्यानादिभ्यो(षु) भ्रष्टत्वं विभावप्रसङ्गत्वं च जातं तद्गुरुसमक्ष- 25 मीर्यापथिकादिनाऽऽलोचितं । ततः शिवगतिमवाप । अथ तदुत्पात उपशान्ते punarjanma D:\chandan/new/kalp-2/pm5|3rd proof
Page #174
--------------------------------------------------------------------------
________________ 146] [ दीपालिकापर्वसंग्रहः ॥ चैतन्यं च लब्धमिव जनाः प्रतिवर्ष प्रतिपद्दिने वस्त्रा-न्न-पान-ज्योत्कार-गेहभूषादिमहोत्सवाः कुर्वन्ति । अथ यः साधूनां निन्दादिकारकः स नररूपोऽपि मृग एवपशुरेवेति सर्वत्र ख्यातिकृते ज्ञापनार्थं च गृहे गृहे राज्ञा गोहिसः कारितः, अद्यापि मरुदेशादौ छगणस्य कुर्वन्तीति ॥ ज्योत्कारघरे प्रथमो गणेशः, कैवल्यलक्ष्मी जिनतीर्थराज्यम् । विस्तारयामास गुणौघशक्ति, श्रीवीतरागार्थविभावनातः ॥ 1 ॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशस्तम्भे 211 व्याख्यानम् ॥ D:\chandan/new/kalp-2/pm513rd proof
Page #175
--------------------------------------------------------------------------
________________ पाठकश्रीउमेदचन्द्रविरचितं दीपमालिकाव्याख्यानम् ॥ श्रीनेमीशं जिनं नत्वाऽजिमगञ्जपुरे स्थितम् । दीपोत्सवस्य व्याख्यानं, लिख्यते देवभाषया ॥ 1 ॥ अस्मिन् जम्बूद्वीपे भरतक्षेत्रस्य मध्यखण्डे मालवदेशे अलकातुल्या उज्जयिनी 5 नाम नगरी बभूव । तस्यां सूर्यवत् तेजस्वी भूपगुणसमन्वितः सम्प्रतिनामा राजा राज्यं करोति स्म । अथैकदा उज्जयिन्यां सुस्थितसूरिनामा आचार्यः षट्त्रिंशद्गुणैविभ्राजमानो ग्रामानुग्रामं विहरन् जीवितस्वामिश्रीमहावीरप्रतिमावन्दनार्थं गतः, एतस्मिन् प्रस्तावे सम्प्रति राजा राजमार्गे गच्छन् सुस्थितसूरिं दृष्ट्वा जातिस्मरणभाग् बभूव । ततः राजा समीपे आगत्य बहुभक्तिपूर्वकं श्रीगुरुं ननाम । करद्वयं संयोज्य 10 राजा गुरुं प्रति वक्ति स्म-'हे स्वामिन् ! मां जानीथ' इति पृष्टे गुरुराह-हे राजन् ! भवन्तं को नाम न जानाति ?; ततो राजा पुनरुवाच-हे ज्ञानसमुद्र ! ज्ञानविशेषेण भवताऽहमुपलक्षितो न वा ? इति मया पृच्छयते, तदा सूरिश्चमत्कारं प्राप्य श्रुतज्ञानोपयोगं दत्त्वा उवाच भो राजन् ! त्वं पूर्वभवे संवेगवानस्माकं शिष्यो बभूव, उत्तमदीक्षाप्रभावतो भवान् राजा जातः, एषा च सम्पत् प्राप्ता । एतादृशं गुरोर्वचनं श्रुत्वा आचार्ये 15 प्रीतिमान् राजा वक्ति-हे स्वामिन् ! मया बुभुक्षितेन रङ्केन इदं राज्यं प्राप्तं तत् सर्वं युष्माकं प्रसादफलं इतरथा मम राज्यं कुतः ? तस्मादिदं राज्यं भवद्भिर्याचं यथाऽहमनृणी स्याम् , एतादृशं राज्ञो वाक्यं श्रुत्वा गुरुरुवाच-हे निर्मलबुद्धे राजेन्द्र ! अस्माकं राज्यस्य वाञ्छा नास्ति, वयं तु शरीरेऽपि निःस्पृहाः किं पुनः राज्ये, तस्माद् हे राजेन्द्र ! अस्माकं राज्येन सह किमपि प्रयोजनं नास्ति, इदं राज्यं भवद्भिः पुण्यात् 20 प्राप्तं ततो हे राजेन्द्र ! पुनः पुण्ये उद्यमः कर्तव्यः, निर्मलं सम्यक्त्वं च पालनीयम् । श्रीजिनेश्वरजगन्नाथस्य निरन्तरं पूजां कुरु । पुनः सुसाधूनां निर्ग्रन्थानां पञ्चसमितिसमितत्रिगुप्तिगुप्तानां सप्तदशभेदसंयमपालकानां द्विचत्वारिंशदाहारदूषणवर्जितानां D:\chandan/new/kalp-2/pm5\3rd proof
Page #176
--------------------------------------------------------------------------
________________ 148] [दीपालिकापर्वसंग्रहः ॥ भव्यजीवोपकारिकाणां सेवां कुरु, दानादिचतुर्विधस्य धर्मस्याराधने उद्यमं कुरुष्व, एष धर्मो विशेषेण पर्वसु आराधनीयः, एतादृशं गुरुवाक्यं श्रुत्वा राजा उवाच-हे स्वामिन् ! संवत्सरादि समस्तपर्व जिनशासने प्रसिद्धं वर्तते, तस्य पर्वणो महिमा श्रावकैः बहुतरो मन्यते परं लोकोत्तरं दीपावलिपर्व कुतः प्रवृत्तं ?, अस्मिन् पर्वणि चारुवस्त्र5 भूषणादीनि मनुष्या धारयन्ति, पुनः वृषभादिशृङ्गरञ्जनक्रियां गृहाङ्गणप्रमुख संस्कारादीनि च कुर्वन्ति, तस्य किं कारणम् ? इति राज्ञा पृष्टे सति गुरुर्वक्ति स्महे राजन् ! एतस्य सम्बन्धं त्वमेकाग्रचित्ततया शृणु । श्रीवर्धमानस्वामी प्राणतनामदशमदेवलोकस्य पुष्पोत्तरविमानाच्च्युतः, आषाढशुक्लषष्ठीदिने उत्तरा फाल्गुनीनक्षत्रे चन्द्रयोगे आगते सति क्षत्रियकुण्डग्रामनगराधिपतिश्रीसिद्धार्थराज्ञो 10 भार्यायाः त्रिशलायाः कुक्षावुत्पन्नः । यस्यां रात्रौ भगवानुत्पन्नः तस्यां रात्रौ गर्भप्रभावात् त्रिशलाराज्या चतुर्दश स्वप्ना दृष्टाः, तानाह-सिंहः, गजः, वृषभः, लक्ष्मीः, पुष्पमाला, चन्द्रः, सूर्यः, ध्वजः, पूर्णकलशः, पद्मसरः, समुद्रः, देवविमानम् , रत्नराशिः, निर्धूमाग्निश्च । एवमेते स्वप्नाः क्रमेण दृष्टाः *ततः चैत्रशुक्ल त्रयोदश्यामर्धरात्रे श्रीवीरप्रभोः जन्म जातम् , तस्मिन् समये षट्पञ्चाशद्दि15 क्कुमारीणामासनानि चकम्पिरे, अवधिना प्रभोर्जन्म ज्ञात्वा अत्यन्तप्रमुदिताः सन्त आगत्य जन्मकार्यं कुर्वन्ति । तदनन्तरं चतुष्षष्टिसुरेन्द्राणामासनानि चकम्पिरे, ततस्तेऽपि अवधिना विज्ञाय अत्यन्तप्रमुदिताः सन्त आगत्य त्रिः प्रदक्षणीकृत्य जिनाम्बां जिनं च नत्वा मातरमवस्वापिनीं निद्रां दत्त्वा प्रभुं गृहीत्वा मेरुपर्वतोपरि गत्वा स्नात्रमहोत्सवमहम्पूविकया चक्रुः । पश्चाद् मातुः समीपे स्थापयित्वा 20 मातुरवस्वापिनीं निद्रां संहृत्य नमस्कृत्य स्वस्थानं जग्मुः । अथ यस्माद् दिनात् प्रभुर्गर्भ आगतस्तस्माद् दिनाद राजा धनधान्यैर्वृद्धिमाप, स्वर्णरत्नादीनां च वृद्धिः सञ्जाता । ततो गुणनिष्पन्नं सर्वस्वजनसमक्षं माता-पितृभ्यां द्वादशे दिने वर्धमानकुमार इति नाम प्रदत्तम् , देवैश्च अनन्तसत्त्वमनन्तधैर्यं दृष्ट्वा महावीर इति नाम विदधे । अथ भोगसमर्थं ज्ञात्वा पित्रा परं प्रमोदतो यशोमतीनाम्न्या राजकन्यया सह पाणिग्रहणं 25 कारितम् । अथ प्रभोः सुपार्श्वनामा पितृव्यः, नन्दिवर्धननामा ज्येष्ठो भ्राता, * अत्र सामान्येन नाममात्रेण संक्षिप्तं श्रीवीरचरित्रं दर्शितम् , अत एव देवलोकात् च्युत्वा आषाढशुक्लषष्ठ्यां देवानन्दागर्भागमनं तथैव वयशीतिदिनव्यतीते इन्द्रेण त्रिशलागर्भे अवतारितः, (गर्भापहार: कारितः, इत्यर्थः) एष च विशेषार्थो न दर्शितः । D:\chandan/new/kalp-2/pm5\3rd proof
Page #177
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [149 सुदर्शनानाम्नी भगिनी, यशोमती पत्नी, प्रियदर्शनानाम्नी च पुत्री आसीद् । श्रीवीरप्रभुः अष्टाविंशतिवर्षाणि यावद् गृहावासे तस्थौ । भगवता पूर्वं गर्भे एवाभिग्रहः कृतोऽभूद्यत् जीवतोः सतोः मातापित्रो मया दीक्षा न गृहीतव्या इति । अथ मातापितृभ्यां देवलोके प्राप्ते अभिग्रहं पूर्ण सञ्जातं ज्ञात्वा प्रभुर्दीक्षां ग्रहीतुं तत्परोऽभूत् , तदा नन्दिवर्धनराज्ञ आग्रहात् पुनरपि वर्षद्वयं गृहस्थावासे तस्थौ, तत्र 5 सांवत्सरिकं दानं दत्तम् । अथ लोकान्तिकदेवा आगत्य जानन्तमपि प्रभुं दीक्षावसरं ज्ञापयन्ति-'अहो स्वामिन् ! धर्मतीर्थप्रवृत्तिं कुरु' इति देववचनं श्रुत्वा प्रभुः षष्ठतपसा संयुतः चन्द्रप्रभानाम्नी शिबिकामारुह्य देवमनुष्यपरिकरेण युतः क्षत्रियकुण्डनगरतो निःसृत्य ज्ञातवनखण्डे आगत्य शिबिकातः उत्तीर्य मार्गशीर्षकृष्णदशम्यामपराह्ने एकाकी एकदेवदूष्येण वस्त्रेण सहितः दीक्षां जग्राह । तस्मिन् समये चतुर्थं मन:- 10 पर्यवज्ञानमुत्पन्नम् । अथ दीक्षां गृहीत्वा प्रभुरन्यत्र विझार्। प्रव्रज्यादिनाद् द्वितीये दिने कोल्लाकग्रामे आगतः, तत्र बहुलविप्रगृहे परमान्नस्य पारणं चक्रे, तत्र पञ्च दिव्यानि प्रादुर्भूतानि । तत्र च सार्धद्वादशस्वर्णकोटीनां देवैर्वर्षा कृता । अनन्तरं क्रमेण विहरतः श्रीवीरप्रभोः गोपालक-चण्डकौशिकसर्प-शूलपाणियक्ष-सङ्गमदेव-कटपूतना- 15 व्यन्तरीप्रमुखैः बहव उपसर्गाः कृताः, तथापि प्रभुआनात् किञ्चिन् मात्रमपि न चचाल मेरुवन्निष्प्रकम्प आसीत् , श्रीवीरप्रभोः चातुर्मासी-षण्मासी-द्विमास्यादि प्रचण्डतपः क्रियायामुद्यतस्य पक्षाधिकसार्धद्वादशवर्षाणि अतिक्रान्तानि । तस्मिन् समये जृम्भिकग्रामे ऋजुवालुकानदीतीरे श्यामाककुटुम्बिनः क्षेत्रस्य समीपे शालवृक्षस्याधोभागे गोदोहासनेन स्थिस्य षष्ठतपोयुक्तस्य वैशाखशुक्लदशम्यां 20 तृतीयप्रहरे शुक्लध्याने वर्तमानस्य श्रीवीरप्रभोश्चतुर्णां घातिकर्मणां क्षये सति केवलज्ञानं केवलदर्शनं च समुत्पन्नम् । तत एकादश्यां मध्यमपापायां महासेनवने तीर्थं प्रवर्तितम् , शक्रादिदेवैरेकत्रीभूय समवसरणं रचितम् , पश्चाद् इन्द्रभूत्याद्येकादश गणधराः श्रीवीरेण स्थापिताः ! अथ प्रभोः चतुर्दशसहस्रमिता: साधवः सञ्जाताः, चन्दनबालादिषट्त्रिंशत्सहस्रमिताश्च साध्व्योऽभूवन् , शङ्ख-शतकादि एकोनषष्टि- 25 सहस्राधिकलक्षप्रमाणाः श्राद्धाः, सुलसा-रेवतीप्रमुखाष्टादशसहस्राधिकत्रिलक्षणप्रमाणाः श्राविकाश्च सञ्जाताः । अथ प्रभोश्चतुर्मासीनां सङ्ख्या कथ्यते-दीक्षाऽनन्तरं प्रथमचतुर्मासी अस्थिग्रामे D:\chandan/new/kalp-2/pm5\3rd proof
Page #178
--------------------------------------------------------------------------
________________ 150] [ दीपालिकापर्वसंग्रहः ॥ शूलपाणियक्षगृहे कृता, त्रिचतुर्मासी चम्पानगर्याम् , विशालायां-वाणीयग्रामे द्वादश चतुर्मास्यः कृताः, राजगृहनगर्यां नालन्दपाटके चतुर्दश चतुर्मास्यः, षट् चतुर्मास्यः मिथिलानगर्यां भगवता कृताः, द्वे चतुर्मास्यौ भद्रिकानगर्यां कृते, एका चतुर्मासी आलम्भिकानगर्यां कृता, एका चतुर्मासी म्लेच्छभूमिकायां कृता, एका चतुर्मासी श्रावस्तीनगर्यां कृता, एका च मध्यमपापायां हस्तिपालराज्ञः सभायामान्तिमा कृता, तत्र अन्तिमचातुर्मास्यां श्रीवीरप्रभुः स्वस्यायुषोऽन्तं ज्ञात्वा भव्यलोकोपकारार्थं षोडश प्रहरान् यावद् देशनां दत्तवान् , तस्मिन्नवसरे पुण्यपालराजा प्रभोर्वन्दनार्थमागतः, श्रीवीरप्रभोर्वन्दनां कृत्वा हस्तद्वयं सम्पुटीकृत्य इति वक्ष्यमाणं पृष्टवान्-हे स्वामिन् ! अद्य रात्रौ मया अष्टौ स्वप्ना दृष्टाः, ताननुक्रमेण भवतामग्रे 10 कथयामि-जीर्णशालायां स्थितो हस्ती दृष्टः 1, कपिश्चपलतां कुर्वन् दृष्टः 2, क्षीरवृक्षः कण्टकैर्व्याप्तो दृष्टः 3, चतुर्थे च स्वप्ने काको दृष्टः 4, पञ्चमे मृतः सिंहो भयं कुर्वन् दृष्टः 5, षष्ठे स्वप्नेऽशुचिभूमिकायामुत्पन्नमरविन्दं दृष्टम् 6, सप्तमे स्वप्ने ऊषरक्षेत्रे बीजमुप्तं दृष्टम् 7, अष्टमे स्वप्ने स्वर्णकलशो म्लानो दृष्टः 8 इति राज्ञा उक्ते एतेषां च फले पृष्टे प्रभुर्वक्ति-हे राजन् ! एषां फलमेकाग्रचित्तेन श्रृणु-अस्मिन् पञ्चमारके 15 दुःख-दारिद्रय-रोग-शोक-भयैर्व्याप्तो गृहस्थाश्रमो जीर्णशालासदृशो भविष्यति यस्मिन् गृहस्थरूपो हस्ती रक्तः सन् स्थास्यति दुःखं च सुखं कृत्वा मानयिष्यति परमुत्तमसुखदात्री व्रतशालां नाङ्गीकरिष्यति, इति प्रथमस्वप्नफलम् । पुनः पञ्चमकाले कपिवत् चपला अल्पसत्त्वा जीवा ज्ञानक्रियायामादरभाजो न भविष्यन्ति, साधवश्च शिथिलाचारा भविष्यन्ति, ये पुनः दृढव्रतधारका धर्मकार्ये शिक्षां दास्यन्ति तेषां हास्यं 20 च करिष्यन्ति, यथा ग्रामीणलोका नगरस्थलोकानां हास्यं कुर्वन्ति, तथा करिष्यन्ति, इति द्वितीयस्वप्नफलम् । तथा ज्ञाने क्रियायां च भक्तिमन्तो जिनशासनोन्नतिकारकाः सप्तक्षेत्रीवित्तव्ययविधायकाः शुभगुणवन्तश्चारित्ररागिणः क्षीरवृक्षतुल्या ये श्रावकास्तान् वेषमात्रधारिणोऽहङ्कारवन्तो गुणवत्साधुद्वेषिणः सुसाधुपूजामसहमाना लिङ्गिनः कण्टकतुल्याः रोधयिष्यन्ति, इति तृतीयस्वप्नफलम् । यथा अतिस्व25 च्छजलभृतां वापी दृष्ट्वा काको न तत्र रागं करोति, एवं ज्ञानक्रियायुक्तान् अपि साधून् स्वगच्छे दृष्ट्वाऽपि रागं न साधवः प्राप्स्यन्ति, यथा काकस्य रागं न वापी प्राप्नोति तथा साधवोऽपि गच्छस्य रागं न करिष्यन्ति इत्यर्थः । परन्तु यत्र गच्छे मन्दाऽऽचाराः साधवः तत्र सुन्दरं स्वगच्छं त्यक्त्वा यास्यन्ति आत्मनः पण्डितं D:\chandan/new/kalp-2/pm5\3rd proof
Page #179
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [151 मन्यमानाः, इति चतुर्थस्वप्नफलम् । जातिस्मृत्यादिरहितं मृतसिंहतुल्यं जिनदर्शनं न परतीथिकात् पराभवं प्राप्स्यति परं परदर्शनानां भयं करिष्यन्ति, इति पञ्चमस्वप्नफलम् । पद्महदे कमलोत्पत्तिर्युक्ता, न अशुचिभूमौ, एवं धर्मोत्पत्तिरपि उत्तमकुले युक्ता, नाधमकुले, परन्तु धर्मोत्पत्तिः कालप्रभावतो नोत्तमकुले भविष्यति, इति षष्ठस्वप्नफलम् । यथा कश्चिद् मन्दबुद्धिः कृषिकारो धान्यबीजमूषरक्षेत्रे वपति तथा 5 मूर्खबुद्धिमन्तः पुमांसः पात्रापात्रमनालोक्य पात्रबुद्ध्या कुपात्रे दानं दास्यन्ति, इति सप्तमस्वप्नफलम् । अष्टमस्वप्नफलम्-स्वर्णकलशसदृशा ज्ञानादिगुणयुक्ताः साधवः स्तोका भविष्यन्ति न च तेषां पूजाप्रभावनामपि कोऽपि करिष्यति, परन्तु ये बाह्याऽऽडम्बरवन्तो ज्ञानक्रियारहिता: साध्वाभासाः तान लोकाः पजयिष्यन्ति, गीतार्था अपि साधवो हीनाचारिभिः सह मिलिताः चलिष्यन्ति, यथा बहून् ग्रथिलान् लोकान् 10 दृष्ट्वा सज्जनलोका अपि तेषां मध्ये मिलिताः सन्तः जानन्तोऽपि स्वयमात्मजीवितरक्षार्थं ग्रथिला भविष्यन्ति तथा । अथ तत्कथा-पृथिवीपुरे नगरे पूर्णभद्रनामा राजा आसीद् , तस्य महाबुद्धिनिधानः चतुरः सकलकार्यकुशलः सुबुद्धिनामा मन्त्रीश्वरोऽभूद् , अथैकदा प्रस्तावे राजसभामध्ये लोकदेवनामा नैमित्तिकः समागतः तदा अमात्येन पृष्टं, हे नैमित्तिक- 15 चूडामणे ! आगामिकालस्य शुभाशुभवार्ता काञ्चित् प्रकाशयतु , तदा नैमित्तिकेन निजनिमित्तशास्त्रं सम्यक् पर्यालोच्य स्वज्ञानबलात् कथितम्-हे मन्त्रीश्वर ! अतो दिनाद् एकस्मिन् मासे मेघवृष्टिर्भविष्यति, तज्जलपानं च ये करिष्यन्ति ते सर्वे मनुष्या ग्रथिलाः भविष्यन्ति, ततः पश्चात् कियति दिवसे शुभा वृष्टिर्भविष्यति, तज्जलपानाच्च पुनः सर्वे सावधाना भविष्यन्ति, एतादृशं नैमित्तिकस्य वचनं श्रुत्वा राजामात्याभ्यां 20 नगरमध्ये घोषणा कारिता । यत् सर्वैः लोकैः पानीयस्य संग्रह: कर्तव्यः, तदनन्तरं सर्वैरपि राजवचनं श्रुत्वा पानीयस्य संग्रहः कृतः । अथ नैमित्तिककथनानुसारेण वर्षा जाता, तदा सर्वैरपि लोकैः वर्षापानीयस्य पानं न विहितम् , कियति दिवसे गते पूर्वसंगृहीतं जलं यदा सम्पूर्णं जातं तदा राजाऽमात्याभ्यां विना सर्वैः सामन्तादिभिरपि वर्षापानीयं पीतम् , तेन च सर्वग्रामो ग्रथिलः जातः, अथ सर्वे लोका 25 एकत्रीभूय नग्नाः सन्तः नृत्यन्ति हसन्ति अन्याश्च कुचेष्टाः कुर्वन्ति, राजामात्याभ्यां विना सर्वे तादृशं कुर्वन्तः राजानम् अमात्यं च तथाविधचेष्टारहितं ज्ञात्वा ते ग्रथिलाः सर्वे विचारयन्ति-राजाऽमात्यौ ग्रथिलौ जातौ अत एव अस्माकं कार्यं na kurvanti, ata D:\chandan/new/kalp-2/pm5\3rd proof
Page #180
--------------------------------------------------------------------------
________________ 152] [ दीपालिकापर्वसंग्रहः ॥ एतौ उत्थाप्य अन्यौ राजामात्यौ करिष्यामः, एतादृशं ग्रथिललोकानां विचारं श्रुत्वा अमात्यो राजानं वक्ति स्म, एते सर्वेऽपि लोका आवामुत्थाप्य अन्यौ राजामात्यौ स्थापयिष्यन्ति तदा कमपि उपायं कृत्वा आवयोः रक्षा कार्या, तदा राजा अमात्यं कथयति स्म भवता कश्चिदुपायो विधेयो येनाऽऽवयोः रक्षा स्याद्, तदा विचार्य 5 अमात्यो वदति स्म हे राजन् ! अन्यः कश्चिदुपायो नास्ति अत आवामपि ग्रथिलौ भवावः तदा इदं राज्यं स्थास्यति इति विचार्य राजामात्यौ जानन्तौ अपि ग्रथिलौ भूत्वा, एभिः सार्धम् आत्मराज्यरक्षार्थं मिलितौ, ततः कियति दिने गते सति पुनः सुवृष्टिर्जाता तदा नवीनोदकस्य पाने सति सर्वे लोकाः सावधाना जाता: / एवं दुःषमकाले क्रियावन्तो गीतार्था अपि हीनाचारिभिः सार्धं सदृशीभूय विचरिष्यन्ति । एतादृशं 10 स्वप्नफलविचारं श्रुत्वा गृहस्थावासतः उद्विग्नीभूय श्रीवर्धमानस्वामिसमीपे व्रतमङ्गीकृत्य पुण्यपालो मोक्षसुखभाग् बभूव । अत्र केचिद् श्रीभद्रबाहुस्वामिना उक्तान् अपि स्वप्नान् व्याख्यायन्ति । tathAhi"teNaM कालेणं, तेणं समएणं पाडलिपुरे नाम नयरे होत्था, जहा णं चंपा तहा भणियव्वा, तत्थ णं पाडलिपुरे नयरे पाडलनामवणसंडे होत्था, तत्थ णं पाडलिपुरे चंदगुत्ते नाम राया 15 होत्था, तेणं कालेणं तेणं समएणं चंदगुत्तनामराया समणोवासगो अभिगयजीवाजीवो जाव अट्ठिमिज्जापवयणरागरत्तो, अह अण्णया कयावि पक्खिय-पोसहम्मि पडिजागरमाणस्स सुइपत्तेसु ओहीरमाणे ओहीरमाणे सोलससुविणा दिट्ठा, पासिता, चिंता समुपन्ना अहक्कमेण दिवायरे उट्ठिए पोसहं पारे । तेणं कालेणं, तेणं समएणं संभूयविजयसीस्से भद्दबाहुनाम गणहरे जुगप्पहाणे गामाणुगामं विहरमाणे पंचसय20 समणपरिवरिया पाडलिपुरे पाडलिवणसंडे समोसरिए, राया आगओ जहा कोणिए पंचविहेणं अभिगमेणं वंदणेणं सोलससुमिणाणं अत्थं पुच्छइ-भयवं ! अज्ज रयणीए मम धम्मचिंताए वट्टमाणस्स पच्छिमे समये सोलससुमिणा दिट्ठा - तत्थ पढमे सुमि कप्परुक्खस्स साहा भग्गा 1, बीए अकाले सूरो अत्थमिओ 2, तइए चंदो सयच्छिद्दीभूओ 3, चउत्थे भूया नच्चन्ति 4, पञ्चमे दुवालसफणो कण्हसप्पो दिट्ठो 5, 25 छट्ठे आगयं विमाणं पडियं दिट्ठे 6, सत्तमे असुइठाणे कमलं संजायं 7, अट्टमे खज्जओ उज्जोअं करेइ 8, नवमे महासरोयरं सुक्कं दक्षिणदिसाओ थोवजलं लभन्ति 9, , दसमे सुनो सुवण्णपत्ते पायसं भक्खेइ 10, इक्कारसमे हत्थिआरूढो वनचरो दिट्ठो 11, दुवालसमे सायरं मंजायं मुंचइ 12, तेरसमे महारहे वच्छा जुत्ता दिट्ठा 13, caudasame D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #181
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [153 महग्धं रयणं तेअहीणं दिटुं 14, पनरसमे रायकुमारो वसहारूढो दिट्ठो 15, सोलसमे गयकलहजुयला जुज्जंता दिट्ठा 16, एएण सुमिणाणुसारेण सासणे किं किं भविस्सइ ? ई चंदगुत्तस्स रायस्स वयणं सुच्चा भद्दबाहुगणहरो युगप्पहाणो भवोदहितारगो चंदगुत्तस्य संघसमक्खं भणइ-चंदगुत्ता ! सुमिणाणुसारेण अत्थं कहेमि" ॥ तं जहाप्रश्नसूत्रं सुगममत उत्तरसूत्रं व्याख्यायते षोडशस्वप्नानां मध्ये प्रथमं तावत् चन्द्रगुप्तेन राज्ञा कल्पवृक्षस्य शाखा भग्ना दृष्टा, तस्य फलम्-अतः पश्चात् कोऽपि राजा संयम न ग्रहीष्यति 1, द्वितीयस्वप्ने सूर्यस्याकाले एवास्तत्वं दृष्टं तेन केवलज्ञानं विच्छेदं यास्यति 2, तृतीये चन्द्रः शतच्छिद्रो दृष्टस्तेन एकस्मिन् धर्मेऽनेके मार्गा भविष्यन्ति 3, चतुर्थे भूता नृत्यन्तो दृष्टास्तेन कुमतिजना भूता इव naya'nti 4, पञ्चमे द्वादशफणः कृष्णसर्पो दृष्टस्तेन 10 द्वादश वर्षाणि यावद् दुर्भिक्षं भविष्यति, कालिकसूत्रप्रमुखाणि श्रुतानि विच्छेदं यास्यन्ति, चैत्यद्रव्यधारिणो भिक्षुकाश्च तत्र ये साधुधर्मकाङ्क्षिणः ते सर्वे दक्षिणस्यां दिशि वलभ्यां गमिष्यन्ति 5, षष्ठे विमानं पतितं दृष्टं तेन जङ्घाचारणा विद्याचारणाश्च साधवो भरते ऐरावते च नाऽऽगमिष्यन्ति 6, सप्तमे कचवरधरित्र्यां कमलमुद्गतं दृष्टं तेन धर्मश्चतुर्णां वर्णानां मध्ये वैश्यवंशमध्ये भविष्यति, सूत्ररुचिश्चाल्पजनानां 15 भविष्यति 7, अष्टमे खद्योत उद्योतं करोति, तेन जिनधर्मे उदयपूजासत्कारो न भविष्यति परन्तु कुदर्शनस्य पूजादि भविष्यति 8, नवमे शुष्कं सरोवरं दृष्टं तेन यत्र यत्र देशे जिनानां कल्याणकानि तत्र तत्र धर्महानिर्भविष्यति 9, दशमे सुवर्णपात्रे क्षीरं भक्षयन् श्वा दृष्टस्तेन उत्तमा लक्ष्मीरधमगृहे गमिष्यति 10, एकादशे गजारूढो वानरो वनचरो दृष्टः तेन सुखारूढा दुर्जना भविष्यन्ति इक्ष्वाकुवंशीयानां यादवप्रमुखाणां च 20 हानिर्भविष्यति 11, द्वादशे समुद्रो मर्यादां मुञ्चन् दृष्टः, तेन राजानो ऽन्यायकर्तारो भविष्यन्ति, क्षत्रियाश्च कुमार्गगामिनो भविष्यन्ति 12, त्रयोदशे महारथे वत्सा युक्ता दृष्टाः, तेन वृद्धावस्थायां चारित्रं जना न ग्रहीष्यन्ति, परं वत्सतुल्या लघुवयसः साधवो भविष्यन्ति, ये च वैराग्यभावेन चारित्रं ग्रहीष्यन्ति ते च प्रमादिनो भविष्यन्ति 13, चतुर्दशे महाय~ रत्नं तेजोहीनं दृष्टम् । तेन भरते ऐरवते च साधवोऽसमाधिकरा: 25 कलहकरा उपद्रवकराश्च भविष्यन्ति तथा श्रमणा अपि स्तोका भविष्यन्ति 14, पञ्चदशे राज्ञः कुमारो वृषभारूढो दृष्टः, तेन क्षत्रिया मिथ्यात्ववासिनो भविष्यन्ति 15, षोडशे गजकलभयुगलं युद्धं कुर्वद् दृष्टम् तेन मुनिवरा अल्पस्नेहा अकालव्यसनिनोऽहर्निशं D:\chandan/new/kalp-2/pm5\3rd proof
Page #182
--------------------------------------------------------------------------
________________ 154] [दीपालिकापर्वसंग्रहः ॥ युद्धकराश्च भविष्यन्ति गुरुशुश्रुषाकरा न भविष्यन्ति 16, एवं श्रुत्वा चन्द्रगुप्तो नाम राजाऽनशनं गृहीत्वा धर्मध्यानेन स्वर्गं गतः । इति षोडश-स्वप्नविचार: कथितः । एतादृशं प्रभोर्वाक्यं श्रुत्वा गौतमस्वामी चित्ते विस्मयं विधाय प्रभोर्वन्दनां कृत्वा भाविस्वरूपं पप्रच्छ-अहो स्वामिन् ! लोकालोकप्रकाशक ! पञ्चम-षष्ठारकयोः 5 स्वरूपं कथय, प्रभुर्वक्ति स्म-हे गौतम ! त्वं सावधानीभूय श्रृणु-मम निर्वाणात् त्रिवर्षसार्धाष्टमासे व्यतिक्रान्ते चतुर्थारक उत्तरिष्यति, अग्रे च पञ्चमारक आयास्यति, ततो मम निर्वाणाद् द्वादशवर्षे व्यतिक्रान्ते तव मोक्षो भविष्यति, ततोऽस्मन्निर्वाणाद् विंशतिवर्षे गत सुधर्मस्वामिनो मोक्षो भविष्यति, ततोऽस्मन्निर्वाणाच्चतुष्पष्टिवर्षे गते जम्बूर्मुक्ति यास्यति, ततो जम्बूस्वामितो दश वस्तूनि विच्छेदं यास्यन्ति, तान्याह 10 आहारकशीरं 1, मनःपर्यवज्ञानम् 2, पुलाकलब्धिः 3, परमावधिज्ञानं 4, क्षपक श्रेणिः 5, उपशमश्रेणिः 6, केवलज्ञानम् 7, परिहारविशुद्धिसूक्ष्मसंपराययथाख्यातचारित्राणि 8, सिद्धिगतिः 9, जिनकल्पक: 10, एतानि दश वस्तूनि जम्बूस्वामितो विच्छेदं यास्यन्ति, ततो दुःषमकालप्रभावतश्चतुर्दशपूवधारी जम्बू स्वामि प्रतिबोधक: निजपट्टप्रभावकः श्रीप्रभवस्वामी भविष्यति । तत्पट्टे चतुर्दश15 पूर्वधरः दशवैकालिककर्ता मनकपिता श्रीशय्यम्भवसूरिः भविष्यति, तत्पट्टे चतुर्दशपूर्वधारी यशोभद्रसूरिभविष्यति, तच्छिष्यौ सम्भूतिविजय-भद्रबाहुनामानौ चतुर्दशपूर्वधरौ भविष्यतः, ततो मम निर्वाणात् सप्तत्यधिकशतवर्षे (170) अनेकशास्त्रकर्ता भद्रबाहुः स्वर्गं यास्यति, ततो मम निर्वाणात् पञ्चदशाधिकद्विशतवर्षे (215) चतुर्दशपूर्वधारी सम्भूतिविजयशिष्यः श्रीस्थूलभद्रो देवलोकं 20 यास्यति, ततः प्रथमं संहननं वज्रऋषभनाराचाख्यं विच्छेदं यास्यति, ततोऽर्थतः चतुष्पूर्व-सूक्ष्मसंपराय-महाप्राणायामध्यानाख्यानि एतानि विच्छेदं यास्यन्ति, ततः मन्निर्वाणाद् त्रिशतवर्षे (300) उज्जयिन्यां नगर्यां सम्प्रति राजा भविष्यति, स च आर्यसुहस्तिसूरिणामुपदेशाद् जातिस्मरणज्ञानमवाप्य जैनधर्ममङ्गीकरिष्यति, स्वभुजबलात् त्रिखण्डभोक्ता भविष्यति, ज्ञानवान् दानवान् न्यायी धर्मज्ञो विनयवान् पराक्रमी 25 च भविष्यति मुक्ताफलवद् निर्मलजिनालयैः कृत्वा धरित्रां देदीप्यमानां करिष्यति, पुनः स राजा अनार्यदेशे लोकानामुपकारार्थं सम्यक्त्वधारिणां जीवाजीवादिनवतत्त्वविदामुपदेशदानार्थं तादृशानां श्रावकाणां धर्मसंयोगं कारयिष्यति, ततो महासंविज्ञगीतार्थानां साधूनां म्लेच्छधरित्र्यां विहारं कारयिष्यति, अनया रीत्या तीर्थङ्कराणां dharmasya D:\chandan/new/kalp-2/pm5\3rd proof
Page #183
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [155 सर्वदेशे प्रवृत्तिं करिष्यति, एतादृशो महादृढधर्मा अनुक्रमेण स्वर्गं यास्यति । पुनर्मन्निष्णात् सप्तत्यधिकचतुःशतवर्षे (470) उज्जयिन्यां श्रीविक्रमादित्यो राजा भविष्यति, श्रीसिद्धसेनदिवाकराचार्यस्योपदेशं श्रुत्वा जिनशासनस्योपरि भक्तिमान् भविष्यति, सम्यक्त्वं सम्यग्रीत्या पालयिष्यति, तस्य सत्त्वसिद्धा अग्निवेतालाद्यनेकदेवाः साहाय्यं करिष्यन्ति, विद्या स्वर्णपौरुषादिः सिद्धिं यास्यति, धैर्या 5 दिगुणविख्यातस्य विक्रमादित्यस्य स्थाने स्थाने मनुष्या देवाश्च प्रशंसां करिष्यन्ति, पुनः स राजा सर्वलोकानां दानसंमानादिकं कृत्वा सर्वाननृणीकरिष्यति, स्वनाम्ना च संवत्सरप्रवृतिं करिष्यति, यस्य देवा अपि स्तवनं करिष्यन्ति, महाबलवान् प्रजापालक: परदुःखनिवारकः परस्त्रीसहोदरो राजा विक्रमादित्यो भविष्यति, ततः पञ्चशतचतुरशीतिवर्षे (584) व्यतिक्रान्ते श्रीवज्रस्वामि भविष्यति, ततो दशम- 10 पूर्वार्धस्य कीलिकासंहननस्य च विच्छेदो भविष्यति, तदनन्तरं षोडशाधिकषट्शतवर्षे (616) पुष्पमित्रेण सार्धं नवमं पूर्वं विच्छेदं यास्यति, पुनर्मम निर्वाणाद् विंशत्यधिकषट्शतवर्षे (620) आचार्यादयो ग्राममध्ये स्थास्यन्ति (?), मम निर्वाणाद् नवाधिकषट्शतवर्षे (609) रथनूपुरनगराद् दिगम्बरमतोत्पत्तिर्भविष्यति, श्रीविक्रमादित्यात् पञ्चत्रिंशदधिकशतवर्षे (135) गते शाकी राजा शालिवाहनो 15 भविष्यति, पञ्चाशीत्यधिकपञ्चशतवर्षे (585) गते हरिभद्रसूरिभविष्यति अनेकग्रन्थकर्ता महाप्रभावको, मन्निर्वाणात् त्रिनवत्यधिकनवशतवर्षे 993 कालिका-चार्यो भविष्यति, यस्येन्द्रो वन्दनां करिष्यति, यः कालकसूरिः पर्युषणापर्व पञ्चमीतः चतुर्थ्यां कारणादानीतवान् , मन्निर्वाणात् सप्तत्यधिकद्वादशशतवर्षे (1270) व्यतिक्रान्ते बप्पभट्टिसूरिभविष्यति सर्वविद्याविशारदः तद्वाक्याद् गोपपर्वते आमराजा 20 जिनालयं करिष्यति, तत्र सार्धत्रिकोटिस्वर्णप्रतिमा स्थापयिष्यति । मन्निर्वाणात् त्रयोदशशतवर्षे (1300) बहवो मतभेदा भविष्यन्ति, बहुमोहस्य कारणात् दुःषमकालप्रभावतश्चानेकगच्छभेदा भविष्यन्ति, केचित् तपोऽहङ्कारं करिष्यन्ति, केचिच्च धर्मक्रियायां शिथिला भविष्यन्ति, क्रियावन्तोऽपि साधवः परस्परं क्लेशं करिष्यन्ति । पुनरस्यामवसर्पिण्यां दश अच्छेरका जाताः । तानाह समवसरणे उपसर्गः 1, गर्भापहार: 2, स्त्रीतीर्थङ्करः 3, परिषदभावः 4, कृष्णस्यामरकङ्कागमनं 5, चन्द्रसूर्यमूलविमानागमनं 6, हरिवंशकुलोत्पत्तिः 7, चमरेन्द्रोत्पातः 8, एकस्मिन् समयेऽष्टाधिकशतमुक्तिगमनं 9, असंयतिपूजा 10, D:\chandan/new/kalp-2/pm5\3rd proof
Page #184
--------------------------------------------------------------------------
________________ 156] [ दीपालिकापर्वसंग्रहः ॥ एतानि दश वस्तूनि अनन्तकाले गते सति भवन्ति । बहवो लोकाः क्रोधवन्तो भविष्यति, पुनर्दु:षमकालप्रभावतो लोका मर्यादां त्यक्ष्यन्ति, धर्मबुद्धे शो भविष्यति, लोका वक्रा मूर्खाश्च भविष्यन्ति, यथा कालहीनता भविष्यति तथा कुतीर्थे मतिं धारयिष्यन्ति, पुनर्लोकाः परोपकार-धर्मवर्जिता भविष्यन्ति, महान्ति नगराणि ग्रामसदृशानि भविष्यन्ति, ग्रामाः श्मशानसदृशा भयङ्करा भविष्यन्ति, राजानः प्रजापालने यमसदृशा भविष्यन्ति, पुनर्हे गौतम ! धनवन्तो व्यवहारिणो निर्धना भविष्यन्ति, पुनर्देवा दर्शनं न दास्यन्ति, मनुष्याणां जातिस्मरणज्ञानादीनि न भविष्यन्ति, मनुष्या लज्जामर्यादारहिता भविष्यन्ति, पृथिव्यां दुष्टजीवा बहवो भविष्यन्ति, पुनर्लोकाः परस्परं विघ्नं दृष्ट्वा संतोषं प्राप्स्यन्ति, लोकानां पापकरणे 10 चत्वारो हस्ता भविष्यन्ति, पुनर्धर्मकार्येऽलसाः प्रमादिनश्च भविष्यन्ति, आत्मनः कार्ये लोकानामुदरमध्ये प्रवेशं करिष्यन्ति, पुनर्हे गौतम ! परजीवानामुपद्रवकरणे तत्परा भविष्यन्ति, पुनः पञ्चमकालसम्बन्धिनो जीवा महानिर्दया भविष्यन्ति, महादीर्घरोषधारका भविष्यन्ति, भद्रकजीवान् विप्रतारयिष्यन्ति, धर्ममूर्तिमन्तः स्तोका भविष्यन्ति, पापानामाकराः स्थाने स्थाने बहवो भविष्यन्ति, अत्यन्तलोभवन्तो भविष्यन्ति, 15 मिथ्यात्विनोऽभिमानिनोऽनाचारिणोऽन्यायिनश्च लोका बहवो भविष्यन्ति, पुनर्हे गौतम ! कुलवध्वो लज्जामर्यादारहिता भविष्यन्ति, वेश्यासमानाश्च भविष्यन्ति, राजाभृत्येभ्यो दण्डं दास्यति, पृथिव्यां तिमिङ्गलन्यायो भविष्यति, चौरकुले जाताश्चौरा भवन्ति परं राजानोऽपि चौरसदृशा भविष्यन्ति, लोकानां धनमपहरिष्यन्ति, लोकान् दरिद्रिणः करिष्यन्ति, पुनर्हे गौतम ! पञ्चमकालमध्ये लोकानामग्निर्बह्वीं पीडां 20 करिष्यति, गोप्रमुखाणां जीवानां बहुवधो भविष्यति, जिनालयाः पतिष्यन्ति, पुनर्दु:खदारिद्रयोपद्रवमलोत्सर्गमारीप्रमुखैः कृत्वा धरित्री शून्या भविष्यति, देशो भङ्गं यास्यति, लोकाः सर्वे प्रेतसदृशा भविष्यन्ति, राजलोका लुब्धा भविष्यन्ति, पुनरविवेकिनो लोका मूर्खाः कलाहीनाश्च भविष्यन्ति, दातारो दारिद्र्ययुक्ता भविष्यन्ति, लक्ष्मीधराः कृपणा भविष्यन्ति, पापिनो दीर्घजीवा भविष्यन्ति, 25 उत्तमधर्मिणामायुः स्तोकं भविष्यति, राज्ञां कुलानि हीनानि भविष्यन्ति, पुनः सेवका उत्तमकुलवन्तो भविष्यन्ति, सज्जना मनुष्या दुःखिनो भविष्यन्ति, दुर्जना मनुष्याः सुखिनो भविष्यन्ति, एवं हे गौतम ! पञ्चमकालस्य स्वरूपं त्वं जानीहि । पुनर्लोकाः कलियुगस्य स्वरूपमेवं वदन्ति-द्वापरयुगे राजा युधिष्ठिरोऽभूत् , D:\chandan/new/kalp-2/pm5\3rd proof
Page #185
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [157 एकस्मिन् दिने स वने गतः, तत्र वने एका बृहती गौः लघुगोस्तनपानं कुर्वती दृष्टा, स्वसमीपे ब्राह्मणमिति पप्रच्छ-इदमाश्चर्यं विपरीतं पश्य, तदा ब्राह्मणो वदति-हे राजन् ! आगामिकाले कलियुगमध्ये हीनसत्त्वा मनुष्या भविष्यन्ति, लक्ष्मी विना दुःखिनौ सन्तौ मातापितरौ कस्मैचित् धनवते कन्यां दत्त्वा धनं लात्वा ततः पश्चात् स्वनिहिं करिष्यतः, एतादृशमुपनयं श्रुत्वा पुनः राजा युधिष्ठिरोऽग्रे गतः, पुरतः 5 समानश्रेणिबद्धजलभृतानि त्रीणि सरांसि दृष्टानि, तत्र प्रथमैकसरसो जलमुच्छलन् मध्यस्थं तटाकं त्यक्त्वा तृतीयसरसि पतति, मध्यस्थसरसि एकबिन्दुमात्रमपि न पतति, एतादृशमाश्चर्यं दृष्ट्वा राजा ब्राह्मणं पृच्छति इदं किं कारणम् ? ब्राह्मणो वक्तिहे राजन् ! त्वं श्रृणु-आगामिकाले यथा प्रथमसरसो जलं द्वितीयं तटाकं त्यक्त्वा तृतीये पतितं तथा हे राजन् ! स्वस्य सम्बन्धिनं त्यक्त्वा अन्यलोकैः सह जनाः प्रीति 10 करिष्यन्ति । पुनः राजा युधिष्ठिरोऽग्रे गच्छन्नेकमाश्चर्यं पश्यति जलेन क्लिन्नं वालुकासमूहं तस्य बहवो मनुष्याः संभूय रज्जूः कुर्वन्ति परं रज्जूः त्रुटति यत्ने कृतेऽपि न तिष्ठति, एतादृशं व्यतिकरं दृष्ट्वा राजा ब्राह्मणं पृच्छति, ब्राह्मणो वक्ति-हे राजन् ! कृषिकारकलोका बहुभिः क्लेशैः कलियुगे धनमुपार्जयिष्यन्ति, तद् धनं चौराऽग्निराजदण्डप्रमुखस्य भयेन मनुष्याणामन्यत्र गमने कृतेऽपि विनाशं यास्यति, पुनः राजा 15 युधिष्ठिरोऽग्रे गतः सन् कूपप्रणालिकाजलं कूपे पतत् दृष्ट्वा विस्मयं प्राप्तः सन् पृच्छति, तदा ब्राह्मणो वक्ति-हे राजन् ! कृषिवाणिज्यादिभिर्महाक्लेशात् लोका धनमुपार्जयिष्यन्ति तद् धनं सर्वं राजलोका ग्रहीष्यन्ति, सद्युगे राजानः स्वस्य धनं दत्त्वा प्रजां पुत्रवत् ज्ञास्यन्ति कलियुगे राजानः प्रत्युत प्रजाया धनं लास्यन्ति इति वैपरीत्यं भविष्यति । राजा-अग्रे गतः । अग्रे गच्छन् वनखण्डमध्ये महाप्रधानचम्पक- 20 वृक्षावृतः पार्श्वतः एकः कण्टकवृक्षो दृष्टः, तदवसरे बहवो लोकाः कण्टकवृक्षस्य सुगन्धचोवाचन्दनविलेपनैः पूजां कुर्वन्तो दृष्टाः, चम्पकवृक्षस्तु सुगन्धपुष्पैर्युक्तः शाखाप्रतिशाखाभ्यां शोभमानोऽस्ति, तं त्यक्त्वा कण्टकवृक्षमचितं दृष्ट्वा राजा विस्मयं प्राप्तः सन् ब्राह्मणं पृच्छति, ब्राह्मणो वक्ति-हे राजन् ! लोकाः कलियुगे गुणवन्तमुत्तमाचारवन्तं त्यक्त्वा पापीयसो दुर्जनस्य नीचस्य पूजां करिष्यन्ति, एतादृशं 25 श्रुत्वा राजाऽग्रे गतः पुरतः एकां महतीं शिलां बालाग्रे बद्धामाकाशे लम्बायमानां दृष्ट्वा आश्चर्यं प्राप्तः सन् ब्राह्मणं पृच्छति, तदा ब्राह्मणो वक्ति-हे राजन् ! कलियुगे पापरूपां शिलामल्पधर्मरूपवालाग्रेण तरिष्यन्ति, अन्यच्च यदा बालरूपं धर्मं त्रोटयिष्यन्ति तदा D:\chandan/new/kalp-2/pm5\3rd proof
Page #186
--------------------------------------------------------------------------
________________ 158] [दीपालिकापर्वसंग्रहः ॥ समकालं मनुष्या बुडिष्यन्ति । पुनः राजाऽग्रे गतः फलार्थं वृक्षस्य पीडां कुर्वन्तः केचिद् पुरुषा दृष्टा इति व्यतिकरं दृष्ट्वा राजा ब्राह्मणं पृच्छति-एतस्य फलं वद, ब्राह्मणो वक्ति-हे राजन् ! कलियुगे पिता वृक्षतुल्यः पुत्रः फलसदृश:-अयमत्र भावार्थ:-पुत्रफलार्थवृक्षः पिता कष्टं सहिष्यति, पुनः राजाऽग्रे गतः एकस्मिन् स्वर्णकटाहे उत्तमान्नपाचनयोग्ये मांसं पच्यमानं दृष्ट्वा राजा ब्राह्मणं पृच्छति, ब्राह्मणो वदति-हे राजन् ! आत्महितकारिणं कुटुम्बं जनाः त्यक्ष्यन्ति, अन्यलोकार्थं स्वशीर्षं दास्यन्ति, बह्रीं प्रीतिं करिष्यन्ति उत्तमजनसङ्गं न करिष्यन्ति, अग्रे गत्वा सर्पस्य पूजां गरुडस्य चापूजां दृष्ट्वा ब्राह्मणं पृच्छति, विप्रोऽवादीत्-हे राजन् ! दयारहितो धर्मिजनः सर्पतुल्यः तस्य बहवो लोका आदरं करिष्यन्ति, सत्कारं च करिष्यन्ति, 10 गरुडसदृशा गुणवन्त उत्तममहाधर्मज्ञास्तेषां निन्दां करिष्यन्ति, पुनरग्रे गच्छता वने एकस्यां शकट्यां हस्तिनौ योजितौ दृष्टौ, एकस्यां शकट्यां गर्दभौ योजितौ दृष्टौ परं हस्तिनौ परस्परममिलितौ चलतः गर्दभौ परस्परं मिलितौ चलतः, एतादृशं विचारं दृष्ट्वा राजा ब्राह्मणं पृच्छति ब्राह्मणो वदति हे राजन् ! कलियुगे हस्तिसदृशा उत्तमकुले प्रसूता जनाः परस्परं क्लेशं करिष्यन्ति अन्योऽन्यमीर्2यां च करिष्यन्ति, पुनर्गर्दभसदृशा 15 नीचकुलोत्पन्ना नीतिधारका भविष्यन्ति परस्परं स्नेहवन्तो भविष्यन्ति, प्रायेण अन्त्यकुलोत्पन्ना धरित्रीपतयो भविष्यन्ति, punaha~sasadRzA उत्तमकुलोत्पन्नाः दासत्वं करिष्यन्ति । अन्यदा पञ्च पाण्डवा अनुक्रमेण वनवासमध्ये स्थिताः सन्तो युधिष्ठिरराज्ञा भीमादीनां चतुर्णां भ्रातृणां चतुर्पु प्रहरेषु रात्रौ यामिकत्वेन रक्षिताः, अथ प्रथमप्रहरे भीमो जागर्ति चत्वारो भ्रातरः सुप्ताः सन्ति तस्मिन् प्रस्तावे कलिरूपपिशाचस्य वचनं 20 श्रुत्वा भीमः क्रोधभाग् बभूव पिशाचरूपकलेर्मारणार्थं धावितः, कलिना सह भीमो युद्धमकार्षीत् , क्रोधेन रक्तनेत्रे कृत्वा लीलया प्रेतरूपकलिना बलवान् भीमो निर्जितः, द्वितीयप्रहरे युद्धं कृत्वा कलिनाऽर्जुनोऽपि जितः, तृतीयप्रहरे नकुलोऽपि जितः, चतुर्थप्रहरे सहदेवोऽपि जितः, अथ चत्वारोऽपि भ्रातर: पराजयं प्राप्ताः सन्तः सुप्ताः सन्ति, अस्मिन्नवसरे पश्चिमरात्रे युधिष्ठिरो जागृतवान् तदा कलिरूपपिशाच 25 आगत्य युधिष्ठिरं वदति, हे राजन् ! भवतः पश्यतो भवद्भातरं मारयिष्यामि, एतादृशं प्रेतवचनं श्रुत्वा राजा युधिष्ठिरः किञ्चिन्मात्रमपि क्रोधं न कृतवान् , प्रतिवचनमपि न दत्तवान् क्षमां कृत्वा स्थितः, क्षमा कीदृशी ? सर्वकल्याणकारिका सर्वसत्त्वप्रीतिजनिका सर्वधर्मप्रधाना एतादृशी क्षमा राज्ञाङ्गीकृता, तदा राज्ञ उपशमं दृष्ट्वा preta: D:\chandan/new/kalp-2/pm5\3rd proof
Page #187
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [159 शान्ति गतवान् राज्ञो मुष्टिमध्ये चागतः, भ्रातरः सर्वेऽपि उत्थिताः, तदा रात्रिसम्बन्धिनी सर्वाऽपि वार्ता युधिष्ठिरेण भ्रातृणामग्रे कथिता, राज्ञा मुष्टिमुद्घाट्य प्रेतः स्ववशवर्तिभूतो दर्शितः, क्षमाप्रभावतोऽयं वशवर्ती जातः, एतादृशा अष्टोत्तरशतदृष्टान्ता लौकिपुराणादावपि कलियुगवर्णने कथिताः । पुनर्हे गौतम ! कलियुगसम्बन्धिनां मानवानां मध्ये लज्जा न भविष्यति, निष्कलङ्ककुलजाताः स्तोका भविष्यन्ति, रम्यवस्तूनां धरित्र्यां 5 हानिर्भविष्यति, लघवः सुताः तरुणाश्च मरणं यास्यन्ति, पुनर्मातरः पितरश्च अतिदीर्घायुषो भविष्यन्ति, ब्राह्मणाः शस्त्रधारका भविष्यन्ति, वेदपाठ-षट्कर्मवजिताश्च भविष्यन्ति, सुता मातापित्रोविनयं न करिष्यन्ति, पुत्रा मातापितृभ्यो दुःखं दास्यन्ति, वध्वः श्वश्रूणां विनयं न करिष्यन्ति, वधूः सपिणीतुल्या भविष्यति, श्वश्रूभिः कार्ये कथिते वधू रोषं कृत्वा सर्पिणीवत् प्रत्युत्तरवचनरूपं डङ्कप्रहारं दास्यति, श्वश्रूश्च 10 कालरात्रीतुल्या वधूं हीलयिष्यति यथा जनानां कालरात्री दुर्लध्या भवति तथा श्वश्रूरपि वधूजनानां ताडनातर्जनादि कुर्वती दुर्लङघ्या ज्ञेया, अपूज्यलोकाः पूजां प्राप्स्यन्ति, अर्चायोग्या गुणवन्तो न पूजां प्राप्स्यन्ति, शिष्या गुरूणां विनयं न करिष्यन्ति, पुनर्गुरवोऽपि शिष्याणां हितशिक्षाधुपदेशं न दास्यन्ति, पुनर्मन्त्रतन्त्रौषधिज्ञानरत्नविद्याधनायु:फलपुष्परसरूपसौभाग्यसंपत्तिसंहननबलयश:कीर्तिगुणशोभादीनि 15 वस्तूनि पञ्चमारके हानि यास्यन्ति, ज्ञानादिधर्मो हीनतां यास्यति, वस्तुमानादि विपरीतं जनाः करिष्यन्ति, धर्मे मूर्खत्वं भविष्यति, देवानां मध्ये देवत्वं न भविष्यति, सतीनां मध्ये सतीत्वं न भविष्यति, निःसङ्गानां मध्ये वैराग्यं न भविष्यति, तपस्विनः स्पृहायै तपस्यां करिष्यन्ति सत्यशौचतपःक्षमादिकानां हानिदिने दिने भविष्यन्ति, धरित्र्यामल्पफलादीनि भविष्यन्ति । पुन: प्रभुर्वक्ति-हे गौतम ! सौराष्ट्रगुर्जरदेशस्य समीपे अनुक्रमेण अणहिल्लपाटणपुरे मन्निष्णात् एकोनसप्तत्यधिकषोडशशतवर्षे (1669) व्यतिक्रान्ते श्रीकुमारपालराजा भविष्यति, कीदृशः ? चौलुक्यकुलमध्ये चन्द्रसदृशो महाबलवान् अखण्डजिनाज्ञाधारको भविष्यति, पराक्रमेण, दानेन, कीर्तिगुणेन, न्यायेन, विवेकेन, धैर्येण, राज्यलीलया सत्त्वगुणेनाद्वितीयो भविष्यति । उत्तरदिशायां यवनदेशं 25 यावत् , पूर्वदिशि गङ्गापर्यन्तं, दक्षिणदिशि पश्चिमदिशि च समुद्रपर्यन्तं देशान् साधयिष्यति, एकादश शतानि हस्तिनः तस्य भविष्यन्ति, अयुतप्रमाणा रथा भविष्यन्ति, एकादश लक्षाणि तुरङ्गाणां भविष्यन्ति, अष्टादश लक्षाः पदातयो 20 D:\chandan/new/kalp-2/pm5\3rd proof
Page #188
--------------------------------------------------------------------------
________________ 160] [दीपालिकापर्वसंग्रहः ॥ भविष्यन्ति स श्रीकुमारपालराजा कस्मिंश्चित् समये वज्रशाखायां मुनिचन्द्रकुलोत्पन्नं श्रीहेमचन्द्रसूरिं प्रतिवन्दिष्यति, आचार्यमुखाद् धर्मोपदेशं श्रुत्वा सम्यक्त्वसहितं श्रावकद्वादशव्रतमङ्गीकरिष्यति, देवगुरुप्रणति विना भोजनं न करिष्यति, दृढव्रतपालको, भविष्यति, पृथिवीं जिनप्रसादमण्डितां करिष्यति, एकस्मिन् प्रस्तावे श्रीहेमचार्यमुखात् व्याख्याने श्रीतीर्थानां व्याख्यां श्रोष्यति, तत्र जीवितस्वामिमूर्तेः सम्बन्धं श्रुत्वा वीतभयपत्तनमार्गे दुर्गकारापणे श्रीजिनप्रतिमां मनुष्येभ्यः प्रकटं कारयिष्यति, तां प्रतिमां पत्तने जिनालये स्थापयिष्यति शुभबुद्ध्या मानयिष्यति, ततः प्रतिमार्थं यदुदायिराज्ञा ग्रामादिदत्तमभूत् तत् प्रकटीभविष्यति, तावन्तं ग्रामशासनादिकं कुमारपालोऽपि दास्यति, सदैवार्चा करिष्यति, सदैव जिनं वन्दिष्यति, स्वदारसंतोषी 10 भविष्यति, वर्षाकालमध्ये त्रिविधं शीलं पालयिष्यति, कदाचिद् मनसः शीलभङ्गो भविष्यति तर्हि उपवासादि करिष्यति, पुनरष्टादशदेशेऽमारिपटहं दास्यति, वर्षाकाले सेनासमूहं न करिष्यति, जीवरक्षादक्षो भविष्यति, अर्हन्मतभक्तिमान् भविष्यति, शुद्धसम्यक्त्वव्रतधारको भविष्यति, पञ्चमकाले श्रीकुमारपालं विना अन्यः को भविष्यति ? / पुनर्हे गौतम ! पञ्चमारके कलहकारका भववृद्धिजनका असमाधि15 स्थाना अनिर्वेदकारका एतादृशाः श्रमणाः पञ्चभरतैरवते च भविष्यन्ति, पुनस्ते श्रमणा मन्त्रतन्त्रयन्त्रादौ नित्यमुद्यमवन्तो भविष्यन्ति, पुनरागमार्थज्ञाता स्तोका एव स्थास्यन्ति, सिद्धान्तशास्त्रस्य कश्चिदेवाभ्यासं करिष्यन्ति, धनलोभार्थं ज्योतिष्कादिकं धारयिष्यति, उपकरणवस्त्रपात्रार्थं वर्षाकाले श्रावकैः सह युद्धं करिष्यति, यथा राजा प्रजापार्वे कलहं कृत्वा दण्डं लास्यति तथा तेऽपि साधवः श्रावकपार्श्वे धनादिग्रहणं करिष्यन्ति, 20 बहवो मुण्डा अल्पा: श्रमणाश्च भविष्यन्ति, पुनर्हे गौतम ! पञ्चमकाले म्लेच्छराजानो बलवन्तो भविष्यन्ति, उत्तमराजानो हीनबला भविष्यन्ति, पुनर्हे गौतम ! म्लेच्छकुले पाटलीपुरपत्तने कलङ्की *राजा भविष्यति, पुनः पाटलीनगरस्य रुद्रनाम पुनश्चतुर्मुख इति नाम स्थापयिष्यति । जसनामचाण्डालस्य गृहे भार्या यशोदा तत्कुक्षौ त्रयोदश मासान् यावद् कल्किगर्भः स्थास्यति, चैत्रशुक्लाष्टम्यां जयश्रीदिवसस्य रात्रिसमये 25 मकरलग्नस्य षष्ठांशे वहमाने भौमवासरे चन्द्रेऽर्कलग्ने स्थिते चन्द्रनामयोगे आगते * पञ्चमारके धर्मोन्नतिकारका त्रयोविंशतिः उदयाः भविष्यन्ति तेषु च चतुरधिकद्विसहस्रयुगप्रधाना भविष्यन्ति तथा सम्प्रति तृतीयोदयो वर्तते परं च अष्टमोदये श्रीप्रभयुगप्रधानसमये कलङ्गी राजा भविष्यति, इति ज्ञेयम् । D:\chandan/new/kalp-2/pm5!3rd proof
Page #189
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [161 अश्लेषाप्रथमपादे कलङ्किनो जन्म भविष्यति, त्रिहस्तशरीरोन्नतत्वं भविष्यति, कपिलवर्णाः केशा मस्तके भविष्यन्ति, नेत्रे पीते भविष्यतः, तीक्ष्णस्वरो भविष्यति, महाविद्यावान् दीर्घहृदयो गुणरहितश्च भविष्यति, तस्योत्पत्तेरारभ्य पञ्चमे वर्षे उदरपीडा भविष्यति, सप्तमे वर्षेऽग्निपीडा भविष्यति, एकादशे वर्षे तस्य द्रव्यप्राप्तिः भविष्यति, अष्टादशे वर्षे कातिकमासे शुक्लपक्षे प्रतिपदि तिथौ शनिवारे तुलाचन्द्रे 5 स्वातिनक्षत्रे नन्दनदिने सिद्धयोगे बवकरणे रावणमुहूर्ते राज्याभिषेको भविष्यति, तस्य आनन्दनामा तुरङ्गमो भविष्यति, दुर्भासकनामा कुन्तो भविष्यति, मृगाङ्कनामा मुकुटो भविष्यति, दैत्यसूदनखड्ग भविष्यति, तस्य कटिप्रदेशे चन्द्रसूर्यौ भविष्यतः पुनः कल्की विक्रमादित्य संवत्सरमुत्थाप्य अमितसुवर्णदानात् स्वसंवत्सरं स्थापयिष्यति, एकोनविंशतितमे वर्षे निजभुजबलेनार्धभरतत्रिखण्डं साधयिष्यति, सार्धविंशतिवर्षे 10 अर्बुदराज्ञः पुत्री परिणेष्यति, अन्यासां बह्वीनां राज्ञीनां पतिर्भविष्यति, एवं ताभिः सह महाभोगे भुज्यमाने तस्य महापराक्रमधारिणश्चत्वारः पुत्रा भविष्यन्ति, तन्नामान्याहदत्त 1 विजय 2 मुञ्ज 3 अपराजिताख्याः 4 कल्किनः पाटलीपुरे राजधानी भविष्यति, तस्य पाटलीपुरस्य कलङ्किपुरमिति द्वितीयं नाम भविष्यति, दत्तस्य प्रथमपुत्रस्य राजगृहे राजधानी भविष्यति, तस्य नगरस्य दत्तपुरं नाम भविष्यति, 15 विजयस्याणहल्लपत्तनस्य राजधानी भविष्यति, अणहल्लपत्तनस्य द्वितीयं नाम विजयपुरं भविष्यति, मुञ्जस्योज्जयिनीदेशं दास्यति, अपराजितस्यान्यमण्डलं दास्यति, कल्किनो राज्यावसरे म्लेच्छक्षत्रिययो रुधिरेण पृथिवी स्नानं करिष्यति, तस्यैकोनकोटिसुवर्णानां कोष्ठागारा भविष्यन्ति, चतुर्दशसहस्रप्रमाणा हस्तिनो भविष्यन्ति, सार्धचतुर्दशसहस्राधिकसप्ताशीतिलक्षा (8714500) घोटका 20 भविष्यन्ति, पञ्चकोटिप्रमाणाः पदात्तयो भविष्यन्ति, दासादीनां तु बह्वीः संख्या भविष्यन्ति, नभः खलनाम त्रिशूलं भविष्यति, दृषन्मयतुरङ्गमः आरोहणार्थं वाहनं भविष्यति, दुरात्मा अत्यन्तकषायो भविष्यति, यदा कल्की राज्यं करिष्यति, तदा मथुरामध्ये कृष्ण-बलभद्रयोरायतनं पतिष्यति, बहुडमरदुर्भिक्षरोगैमनुष्याः पीडां प्राप्स्यन्ति पञ्चसु स्तुम्भिकासु बहु धनमस्तीति लोकानां मुखात् श्रुत्वा आनन्दराज्ञा 25 निष्पादिताः पञ्च सुवर्णमयी: स्तुम्भिकाः कल्की खनयिष्यति, सर्वनिधानं निष्कासयिष्यति, तत्र गोरूपा लवणदेव्या मूर्तिः दृषन्मयी प्रकटीभविष्यति तां गृहीत्वा राजादिप्रमुखाः सर्वलोकाः सम्भूय नगरचतुष्पथमध्ये स्थापयिष्यन्ति, D:\chandan/new/kalp-2/pm5\3rd proof
Page #190
--------------------------------------------------------------------------
________________ 162] [दीपालिकापर्वसंग्रहः ॥ कदाचिदवसरे साधवो गौचर्यर्थं चतुष्पथमध्ये निसरिष्यन्ति, सा साधून् दृष्ट्वा देवानुभावतः शृङ्गाग्रेण साधूनां मारणार्थमुद्यमवती भविष्यति, तदा गीतार्थाः सर्वे साधव एकत्रीभूय विचारं करिष्यन्ति, अत्र जलोपसर्गः प्रचुरो भविष्यति इति ज्ञात्वा सुविहितक्रियाधारका ये साधवो भविष्यन्ति ते सर्वे विहारं करिष्यन्ति, ये भक्तपानलोलुपा भविष्यन्ति गीतार्थवचनं नाङ्गीकरिष्यन्ति अविवेकिनः सन्तः तत्र स्थास्यन्ति, ततः सप्तदशाहोरात्रं यावत् वर्षा भविष्यति, अत्यन्तवृष्ट्या कल्किनो नरं जलाच्छादितं भविष्यति, गङ्गाजलं नगरेण सह एकत्रीभविष्यति, कल्किनो नगरात् प्रणश्य कुत्रापि उच्चस्थले स्थास्यति, जलोपद्रवनिवर्तनाद् नवीनं नगरं स्थापयिष्यति, जलप्रवाहतो नव नन्दस्य सुवर्णमय्यः डुङ्गरिकाः प्रकटीभविष्यन्ति, ता दृष्ट्वा 10 प्रचुरलोभी भविष्यति, प्रथमं ये मनुष्याः करं न दत्तवन्तस्तेषां मस्तके करं करिष्यति, ये करं दत्तवन्तस्तेषां मस्तके बहुकरं करिष्यति, पुनर्नवीननवीनकरं करिष्यति ततो लोकानां मस्तकेऽसद्भूतानि कलङ्कानि दत्त्वा धनवतां धनं ग्रहीष्यति, अनेकच्छलं कत्वा लोकानां धनापहारं करिष्यति, यदा सर्वे लोका निर्धना भविष्यन्ति रूप्य सुवर्णादि सर्वं धनं नाशं यास्यति, तदा चर्ममयीं मुद्रां प्रवर्तयिष्यति, वैश्यपाखण्डि15 सर्वदर्शनिनां समीपे कल्की करं लास्यति, तस्य राजमध्ये लोकानां गृहे भोजनार्थं धातुमयं भाजनं न स्थास्यति, तदा वृक्षपत्रमध्ये भोजनं करिष्यन्ति, पुनः कल्की राजा मार्गे गच्छतः साधून् दृष्ट्वा लुब्धः सन् भिक्षायाः षष्ठांशं मार्गयिष्यति, तदा सर्वे साधवः एकत्रीभूय कायोत्सर्ग करिष्यन्ति शासनदेवतां चाराधयिष्यन्ति, शासनदेवता प्रकटीभूय साधुभिक्षाषष्ठांशं निवारयिष्यति, पुनर्वेषधारिणो वेषं त्याजयिष्यन्ति 20 एतादृशो महादुरात्मा भविष्यति, पुनः कियति काले गते भिक्षाषष्ठांशस्य स्मरणं करिष्यति, यदा धनार्थमाचार्यादीन् सर्वसाधून् संमेल्य वाटके क्षेप्स्यति रोधयिष्यति, तदा संविज्ञाचार्यप्रमुखाः ससङ्घाः शासनदेवताराधनार्थं कायोत्सर्ग करिष्यन्ति, सङ्घकायोत्सर्गात् शासनदेवता आगमिष्यति युक्तितः कल्किने उपदेशान् दास्यति तथापि स न मानयिष्यति, तस्मिन् समये इन्द्रस्यासनं कम्पयिष्यति तदा स वृद्धब्राह्मणरूपं 25 कृत्वा यत्र कल्की सिंहासनोपरि स्थितस्तत्रागमिष्यति ततः कल्किनं कथयिष्यति अहो राजेन्द्र ! एते निरपराधिनः साधवः किं रुद्धाः एभिस्त-वापराधः कः कृतः ? तदा कल्की तं वदिष्यति-अहो ब्राह्मण ! सर्वदर्शनिभिर्मम करो दत्तः परमेते भिक्षवो भिक्षाषष्ठांशमपि न ददति, ततो मया एते रुद्धाः सन्ति, तत इन्द्रो वदिष्यति-एषां D:\chandan/new/kalp-2/pm5\3rd proof
Page #191
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [ 163 पार्श्वतस्तव किमपि न मिलिष्यति एषां पार्श्वे किमपि नास्ति पुनर्भिक्षाषष्ठांशमपि तव न दास्यन्ति एषामयं व्यवहारो नास्ति, पुनस्त्वं भिक्षाभागं मार्गयन् लज्जां न यासि एषां साधूनां त्वं त्यागं कुरु, इतरथा तव महत्कष्टमुत्पत्स्यति, एतादृशमिन्द्रवचनं श्रुत्वाऽपि न त्यक्ष्यति ततो भाद्रपदशुक्लाष्टम्यां ज्येष्ठानक्षत्रे इन्द्रो रोषं गतः सन् चपेटाप्रहारात् कल्किनं मारयिष्यति सर्वायुः षडशीति 86 वर्षं प्रपाल्य नरकं यास्यति, ततोऽर्हद्धर्ममिन्द्रः शिक्षयित्वा दत्तनामानं कल्किनः पुत्रं राज्ये स्थापयिष्यति, गुरुसङ्घयोर्नमस्कारं कारयिष्यति, इन्द्रः स्वस्थाने यास्यति, ततो दत्तराजा पितुः पापफलं ज्ञात्वा पुण्ये तत्परो भविष्यति, निरन्तरं जिनेश्वराणां चैत्यानि कारयित्वा सर्वपृथ्वीं जिनालयैः शोभायमानां करिष्यति, तदा पुनर्जिनधर्ममहिमा प्रचुरो भविष्यति । 5 अथाग्रे पञ्चमकाले चतुर्विधश्रावक-श्राविका - साधु-साध्वीनां संख्या कथ्यते - 10 षोडशसहस्राधिका एकादशलक्षा (1116000) राजानः पञ्चमकाले जनमतभक्ता भविष्यन्ति, एकको टिमिता (10000000), जिनशासनप्रभावका मन्त्रिणो भविष्यन्ति, पुनः पञ्चमकाले श्रीसुधर्मस्वामिप्रमुखाश्चतुरधिकद्विसहस्रप्रमाणा (2004), युगप्रधानपदधारका महोपकारिण आचार्या भविष्यन्ति, तत्रापि सुधर्मजम्बूस्वामिनौ तद्भवे एव मुक्ति यास्यतः, शेषाः सर्वे एकावतारिणो भविष्यन्ति । ततो 15 युगप्रधानसदृशा आचार्याः प्राणिनां मोहान्धकारेमार्तण्डसदृशाः षोडशाधिकैकादशलक्षैकादशसहस्रामिता (1111016) एतावन्तो अन्येऽपि आचार्याश्चारित्रपालका भविष्यन्ति, पुनः पञ्चमारके तेतीस लाख चालीस हजार चारसौ उन्नीस (3340419) एतावन्तो मध्यमगुणधारका आचार्या भविष्यन्ति, पुनः पञ्चमारके पञ्चावनकोटि पञ्चावनलक्ष पञ्चावनसहस्र पञ्चशत पचवीस (555555525) अधर्माचार्या 20 भविष्यन्ति, पुनः पञ्चावनलाखकोटि, पञ्चावनहजारकोटि चौवनसौकोटि चउमालीसकोटि एतावन्त उपाध्याया वाचनाचार्या भविष्यन्ति, पुनः सत्तरलाखकोटि नवहजारकोटि एकसौकोटि एकवीसकोटि एकलाख साठहजार एतावन्तः साधवो भविष्यन्ति, पुनः पञ्चमारके दशकोटाकोटि द्वादशशतकोटि बाणवेकोटि बत्तीसलाख निनाणवेहजार एकसौ एतत्प्रमाणाः साध्व्यो भविष्यन्ति, पुनः पञ्चमारके सोलाकोटिलाख तीनकोटी - 25 हजार तीनसौकोडी सत्तरकोडी चौरासीलाख एतावत्प्रमाणाः श्रावकाः भविष्यन्ति, पुनः पञ्चमारके पइंतीसकोडिलाख बाणुहजारकोडि पांचसौकोडि बत्तीसकोडि D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
Page #192
--------------------------------------------------------------------------
________________ 164] [ दीपालिकापर्वसंग्रहः ॥ एतावत्यः श्राविका भविष्यन्ति, एतावत् पञ्चमारके सङ्घस्य प्रमाणम् । अत्र केचिदाचार्या एवं वदन्ति - पञ्चभरतैरवतयोः सङ्घस्य प्रमाणं न त्वेकस्य, केचिदाचार्याः पञ्चभरतस्य सङ्घप्रमाणं वदन्ति, केचित् पुनः एकभरते सङ्घप्रमाणं वदन्ति, तत्त्वं तु ज्ञानिगम्यम् । पुनः पञ्चमारकप्रान्ते द्विहस्तशरीरप्रमाणाः स्वर्गात् च्युत्वा 5 गृहवासे द्वादश वर्षाणि श्रामण्ये चत्वारि वर्षाणि आचार्यपद चत्वारि वर्षाणि स्थित्वा विंशतिवर्षायुः प्रपाल्य दुप्पसहसूरयः सौधर्मस्वर्गे गमिष्यन्ति, कथम्भूता दुप्पसहसूरयः ? दशवैकालिकजितकल्पावश्यकाऽनुयोगद्वारनन्दीसूत्रधारका इन्द्रादिभिर्नताः । षष्ठोग्रतपोधारकाः प्रान्ते कृताष्टमतपसः एकसागरोपमायुः स्वर्गे भुङ्क्त्वा ततो भरतक्षेत्रे जन्मावाप्य मुक्ति यास्यन्ति । वीसहजार नवसौ वर्ष, तीनमास, पांच 10 दिन, पांच पहोर, एक घडी, दोपल, 41 अक्षरोच्चार एतावत्कालप्रमाणो जिनधर्मो भविष्यति, 90 वर्ष, मास 8, दिन 23, प्रहर 2, घटी 5 ॥ , पलानि 57, 19 अक्षरोच्चार एतावन्मध्ये जिनधर्मः स्तोकः स्थास्यति, आरकस्य प्रान्ते जिनधर्मो विच्छेदं यास्यति, श्रुत-सूरि-सङ्घ-धर्मः पूर्वाह्णे विच्छेदं यास्यति, नृपो विमलवाहनः सुमुखमन्त्री च मध्याह्ने विच्छेदं यास्यतः, अग्निः सन्ध्यायां विच्छेदं यास्यति, पुनः 15 पञ्चमारकान्ते दुप्पसहाख्यः सूरिः, फल्गुश्रीः साध्वी, नागलः श्रावकः, सत्यश्रीः श्राविका, एतदात्मकश्चतुर्विधसङ्घो भविष्यति, पञ्चमारकस्यार्वाग् धर्मो वर्त्स्यति इत्यनेन धर्मो नास्ति यः पुनर्वदिष्यति स सङ्घतो बहिः कर्तव्यः, एवमेकविंशतिसहस्रप्रमाणः पञ्चमारको भविष्यति । एतत्प्रमाणो षष्ठारकोऽपि भविष्यति । अथ षष्ठरकस्य किञ्चित् स्वरूपं कथ्यते - धर्मतत्त्वं प्रणाशं यास्यति, जनो 20 हाहाभूतो भविष्यति, पशुवद् मातृपित्रादिव्यवस्थावर्जितश्च भविष्यति, बहुधूलिसहिता अतिनिष्ठुरा अनिष्टा वायवो वास्यन्ति, दिशश्च धूम्रं मोक्ष्यन्ति, चन्द्रमा अतिशीतं स्रावयिष्यति, अर्यमा अत्युष्णं तप्स्यति, अतिशीतोष्णव्याप्तो लोकः क्लेशमवाप्स्यति, भस्म-दृषद - 'ग्निकण-क्षार - विष - मल- विद्युन्मयाः सप्त मेघा वर्षिष्यन्ति, एकैकस्य मेघस्य सप्त सप्त दिनानि यावद् वर्षा भविष्यति, यैः कास25 श्वास-शूल-कुष्ठ-जलोदर - ज्वर - शिरोऽर्तिप्रमुखा मनुष्याणां महारोगा भविष्यन्ति, अङ्गारसदृशा भूमिर्भविष्यति, गिरि-नदी- गर्तादिका जलेन समीभविष्यन्ति, जलस्थलचारिणः तिर्यंचो दुःखेन स्थास्यन्ति, क्षेत्र - वना'' - रामलता - तरु - तृणानि क्षयं यास्यन्ति, वैताढ्य-ऋषभकूट - गङ्गा-सिन्धूर्विमुच्य जलेन सर्वे समा भविष्यन्ति, D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #193
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [ 165 भरतभूमिः कदाचिद् धूलिबहुला, कदाचिद् सार्द्रकर्दमा भविष्यति, एकहस्तमानाः, कठोराङ्गाः, दुष्टवर्णाः निष्ठुरवचनाः, रोगार्ता:, क्रोधिन:, घण्टावच्चिपटनासिकाः, निर्लज्जाः, वस्त्ररहिता नराः, स्त्रियश्च भविष्यन्ति, नराणां विंशतिवर्षायुः स्त्रीणां च षोडशवर्षायुर्भविष्यति, षड्वर्षा स्त्री गर्भान् धारयिष्यति दुष्प्रसवा च । स्थविरा तु षोडशाब्दा बहुसूतेन मातृका भविष्यति । रथचक्रयोर्मध्ये यत्प्रमाणा धरित्री भवति 5 तत्प्रमाणं गङ्गा-सिन्ध्वोः पानीयं वहिष्यति, पुनर्वैताढ्यगिरौ द्वासप्ततिनद्युभयतटभूमिषु बिलानि सन्ति तेषु मनुष्या निवासं करिष्यन्ति, नदीनां कूले नव नव बिलानि सन्ति तत्र तिर्यञ्चो मनुष्याश्च बीजमात्रतया भविष्यन्ति मांसाहारनिरताः, निर्घृणाः, निर्विवेकाः तस्मिन् काले मनुष्यादयः समस्ता भविष्यन्ति, बहुमत्स्यकच्छपादिभिर्व्याप्ते गङ्गा-सिन्धू भविष्यतः, पुनर्नराद्यास्तत्रैत्य निशायां मत्स्यादीनि 10 कृष्ट्वा स्थले मोक्ष्यन्ति, दिवा सूर्यत्विषा पक्वानि मत्स्यादीनि निशान्तरे खादिष्यन्ति, एवं निरन्तरं भोक्ष्यन्ति, यस्मात् तस्मिन् काले दध्यादिकं नास्ति, न च पुष्पफलादिकं, न चान्नं, न च शय्यासनादिकम्, एवं भरतैरवतेषु दशस्वपि दुःषमकालो भविष्यति । अथाग्रे उत्सर्पिण्यां षष्ठारकसदृशः प्रथमारको भविष्यति, उत्सर्पिण्यामेकविंशतिसहस्रवर्षप्रमाणे प्रथमारके गते द्वितीयारकोऽपि एतत्प्रमाणो भविष्यति । अथ 15 द्वितीयारकप्रान्ते पुष्करावर्तमेघः सप्ताहोरात्रं यावद् वर्षिष्यति तस्मात् पृथिवीतापो यास्यति, द्वितीयः क्षीरोदनामा मेघो वर्षिष्यति तस्माद् धान्यनिष्पत्तेर्योग्या भविष्यति, तृतीयो घृतोदकमेघो वर्षिष्यति तस्मात् पृथिवी सच्चिक्कणा भविष्यति, चतुर्थः शुद्धोदकमेघो वर्षिष्यति, तस्मादौषधिर्निष्पत्तिं यास्यति, यदा पञ्चमो रसोदकमेघो वर्षिष्यति, तस्मात् पृथिव्यां रसोत्पत्तिर्भविष्यति । एवं पञ्चत्रिंशतिदिनं यावद् मेघो 20 वर्षिष्यति, तदा वृक्षौषधिलताधान्यप्रमुखाः स्वयं निष्पत्तिं यास्यन्ति । तान् दृष्ट्वा मनुष्या बिलेभ्यो बहिर्निः सरिष्यन्ति, भरतपृथिवी पुष्पफलादियुक्ताभूत्, तदा फलादीनि भक्षिष्यन्ति, अथः परं मासं न भक्ष्यम् । यथा यथा काल एष्यति तथा तथा रूपसंहननायूंषि धान्यादीनि च भारते वर्धिष्यन्ति, सुखा वाताः ऋतवः सलिलाश्च भविष्यन्ति, तिर्यञ्चो मनुष्याश्च गतरोगाः क्रमेण भविष्यन्ति, द्वितीयारकप्रान्ते मध्ये देशे 25 भरतावन्यां सप्त कुलकरा भविष्यन्ति तत्र प्रथमो विमलवाहनः, द्वितीयः सुदामः, तृतीयः सङ्गमः, चतुर्थः सुपार्श्वः, पञ्चमो दत्तः, षष्ठः सुमुखः, सप्तमः समुचिः, एते सप्त कुलकरा भविष्यन्ति । तत्र जातिस्मृतिपूर्वं विमलवाहनो राज्यहेतवे ग्रामान्, D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #194
--------------------------------------------------------------------------
________________ 166 ] [ दीपालिकापर्वसंग्रहः ॥ पुरादीनि च निवेशयिष्यति, राजा विमलवाहनो गोऽश्वादिसंग्रहं करिष्यति, शिल्पानि व्यवहारं लिपिर्गणितानि च व्यञ्जयिष्यति, दुग्धदध्यादौ शस्ये ज्वलने चोत्पन्ने सति हितकामी राजा प्रजानां रन्धनाद्युपदेशं दास्यति एतत्सर्वं द्वितीयारके भविष्यति । अथ तृतीयारकस्य नवाधिकाशीतिपक्षे गते सति द्वारपुरनगरे समुचिराज्ञो भद्रायां महादेव्यां 5 चतुर्दशस्वप्नसूचितो नन्दनः श्रेणिकजीव आदितीर्थकृत् पद्मनाभाभिधो जन्मादिना महावीरतुल्यो भविष्यति, कथम्भूतः पद्मनाभः ? सप्तहस्तशरीरोन्नतः काञ्चनवर्णकायः सिंहलाञ्छनो द्वासप्ततिवर्षायुः प्रथमतीर्थङ्करो भविष्यति, अतः परं पूर्ववत् प्रातिलोम्येन पूर्वार्हत्समा अमी सर्वे क्रमाद् जिनेश्वरा भविष्यन्ति, तत्र श्रेणिकराज्ञो जीवः पद्मनाभो जिनेश्वरः 1, श्रीमहावीरस्वामिनः पितृव्यः सुपार्श्वजीवः सूरदेवो 10 द्वितीयः जिनेश्वरः 2, तृतीयो कोणिकनृपपुत्र उदायिनो जीवः सुपार्श्वः 3, पोटिलाऽणगारस्य जीवः चतुर्थः स्वयम्प्रभः 4, दृढायुश्रवकस्य जीवः पञ्चमः सर्वानुभूतिः 5, कार्तिकस्य षष्टोऽर्हन् देवश्रुताभिधः 6, सप्तमो संवरश्रावकस्य जीव उदयाह्वयः 7, अष्टमः आनन्दस्य जीव: पेढाल इति नामा 8, नवम सुनन्दस्य जीवः पोट्टिला - भिधः 9, दशमो शतकस्य जीवः शतकीर्तिनामा जिनेश्वरः 10, देवकीराज्ञीजीवः 15 एकादशः सुव्रताभिधो जिनो भविष्यति 11, कृष्णवासुदेवस्य जीवः अममाख्योऽर्हन् द्वादशो भविष्यति 12, सत्यकीविद्याधरस्य जीवोऽर्हन् निष्कषायः त्रयोदशः 13, बलभद्रस्य जीवो निष्पुलाकश्चतुर्दशो भविष्यति 14, रोहिणीजीवो निर्ममः पञ्चदशो जिन : 15, सुलसा श्राविकाया जीवश्चित्रगुप्तो जिनः षोडशो भविष्यति 16, रेवतीश्राविकाया जीवः समाधिनामा सप्तदशो जिनो भविष्यति 17, शताली20 श्रावकस्य जीवः अष्टादशोऽर्हन् संवराभिधः 18, द्वीपायनजीवः एकोनविंशोऽर्हन् यशोधरः 19, कषायस्य जीवो विजयो विंशतितमः 20, एकविंशो जिनो मल्लो यः पुरा नारदो' 'भवत् 21, अम्बडस्य जीवो द्वाविंशो देवतीर्थङ्करः 22, त्रयोविंशः श्राद्धरमस्य जीवोऽनन्तवीर्यो भविष्यति 23, स्वातिजीवश्चतुर्विंशो भद्रकृन्नाम तीर्थङ्करो भविष्यति 24, एते आगामिकाले चतुर्विंशति तीर्थङ्करा भविष्यन्ति, एषामायुः 25 कल्याणकान्तर-लञ्छन- वर्णाः पश्चानुपूर्व्या भविष्यन्ति, वर्तमानजिनवत् । अथ भाविनश्चक्रवर्तिनः कथ्यन्ते - दीर्घदन्तः 1, गूढदन्तः 2, शुद्धदन्तः 3, श्रीचन्द्रः 4, श्रीभूति: 5, श्रीसोमः 6, पद्मः 7, महापद्मः 8, कुसुमः 9, विमलः 10, विमलवाहनः 11, रिष्टः इत्यपरनामा भरतो द्वादशः 12 / अथ वासुदेवानाह - नन्दी 1, D:\chandan/new/ kalp-2 / pm5\ 3rd proof
Page #195
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [167 नन्दमित्रः 2, सुन्दरबाहुः 3, महाबाहुः 4, अतिबलः 5, महाबलः 6, बलः 7, द्विपृष्ठः 8, त्रिपृष्ठः 9, इत्यात्मकाः । अथ प्रतिवासुदेवा उच्यन्ते-तिलकः 1, लोहजङ्घः 2, वज्रजङ्घ 3, केशरी 4, बली 5, प्रह्लादः 6, अपराजितः 7, भीमः 8, सुग्रीवः 9, इत्यात्मकाः । अथ बलदेवा उच्यन्ते-जयः 1, विजयः 2, भद्रः 3, सुप्रभः 4, सुदर्शनः 5, नन्दः 6, नन्दनः 7, पद्मः 8, सङ्कर्षणः 9, इत्यात्मकाः । एवमेते 5 त्रिषष्टिशलाका:* पुरुषा भविष्यन्ति, तेषां मध्ये एकषष्टिशलाकाः पुरुषास्तृतीयारके भविष्यन्ति, एकस्तीर्थङ्करः, एकश्चक्रवर्ती, एवं द्वौ चतुर्थारके भविष्यतः, द्वयोश्चतुरशीतिपूर्वलक्षवर्षायुर्भविष्यति, ततः कल्पवृक्षोत्पत्तिर्भविष्यति सर्वे युगलिका भविष्यन्ति । पाश्चात्यचतुर्विंशतितमजिनस्याग्रतनप्रथमजिनस्याष्टादशकोटाकोटिसागरोपमानामन्तरं भविष्यति । उत्सर्पिणी, अवसर्पिणीकाले एकत्रीकृते एकं कालचक्रं 10 भवति, तानि कालचक्राणि अनन्तानि गतानि, पुनरस्मिन् भरतक्षेत्रे अग्रेऽनन्तानि कालचक्राणि भविष्यन्ति, एवं श्रीवर्धमानः प्रभुर्गौतमस्य कालस्वरूपं निरूप्य समवसरणाद् निर्ययौ, हस्तिपालनरेन्द्रस्य शुल्कशालायां च जगाम । स्वामी तद्दिनयामिन्याम् आत्मनो मोक्षं विदित्वा दध्यौ-अहो ! गौतमस्य मयि स्नेहोऽधिकः, य एवास्य महात्मनः केवलज्ञानान्तरायः, स छेद्य इति विज्ञाय गौतममिति जगाद- 15 अपरस्मिन् ग्रामे देवशर्मा द्विजोऽस्ति, स त्वया प्रतिबोधं प्राप्स्यति, तस्मात् तत्र हे गौतम ! त्वं गच्छ । हे स्वामिन् ! आदेशः प्रमाणमित्युक्त्वा प्रणम्य च गौतमस्तत्र गच्छति । अथ प्रभोः परिवारं वदति-स्वहस्तदीक्षिताः साधवश्चतुर्दशसहस्र(14000)प्रमाणा अभूवन् , षट्त्रिंशत्सहस्र(36000)प्रमाणाः साध्व्यश्च सञ्जाताः, एकोनषष्टिसहस्राधिकलक्ष(159000)प्रमाणाः श्राद्धाश्च सञ्जाताः, द्विगुणाः (318000)- 20 श्राविका अभूवन् , चतुर्दशाधिकत्रिशत(314)प्रमाणाः चतुर्दश पूर्वधारिणो जाताः, त्रयोदशशत(1300)प्रमाणा अवधिज्ञानिनो जाताः, सप्तशत(700)वैक्रियलब्धिधारिणोमुनयः सञ्जाताः, सप्तशत(700)केवलिनः सञ्जाताः, पञ्चशत(500)विपुलमतयो सञ्जाताः, चतुःशत(400)मिता वादिनः सञ्जाताः, अष्टशत(800)मिता अनुत्तरवासिनः । एवं समस्तसाधुसाध्वीसहितः श्रीवीरप्रभुः षष्ठतपोयुक्तः त्रिंशद्वर्षाणि 25 गृहवासे तस्थौ, सार्धद्वादशवर्षाणि पक्षाधिकानि छद्मस्थावस्थायां स्थितः, त्रिंशद् * प्रत्यन्तरे त्रिषष्ठिशलाकाः पुरुषा नामान्तरेण अपि दृश्यन्ते तत्त्वं तु ज्ञानिनो vidanti । D:\chandan/new/kalp-2/pm5\3rd proof
Page #196
--------------------------------------------------------------------------
________________ 168] [ दीपालिकापर्वसंग्रहः ॥ वर्षाणि यावत् केवलिपर्याये स्थितः, एवं द्वासप्ततिर्वर्षाणि आयुः प्रपाल्य कार्तिकाऽमावास्यानिशायाः पश्चिमे क्षणे स्वातिनक्षत्रे, द्वितीये चन्द्रसंवत्सरे, प्रीतिवर्धनमासे, नन्दिवर्धनपक्षे, उपशमदिने, देवानन्दानाम्न्यां रात्रौ, सर्वार्थसिद्धमुहूर्ते, नागे करणे, पद्मासने स्थिते तुर्यारकान्ते एतत्समये इन्द्रासनं चकम्पे, अवधिज्ञानेन हरिः 5 प्रभोर्निर्वाणकल्याणसमयं ज्ञात्वा आगच्छति, अत्यन्तमश्रुपूर्णाक्षो विषण्णश्च सन् हस्तौ संयोज्य वक्ति गर्भे जन्मनि दीक्षायां, केवले च तव प्रभो ! / हस्तोत्तरं क्षणेऽधुना, तद्गन्ता भस्मको ग्रहः ॥ 1 ॥ अतो हे स्वामिन् ! करुणानिधान ! एकक्षणमात्रमायुर्वृद्धिं स्वस्य कुरु, किं 10 कारणम् ? भवतो जन्मराशेरुपरि भस्मग्रह आगतोऽस्ति स द्विसहस्रवर्षं यावत् स्थास्यति, अतो जिनशासनस्य पूजा प्रभावना मन्दा भविष्यति, तेन हेतुना आयुर्दीर्घ कुरुष्व, भवतो दृष्टिपाततस्तस्य तेजो निष्फलं यास्यति, तदा भगवान् वक्ति-हे इन्द्र! एषा वार्ता कदाऽपि नाऽभूत् , न भवति, न चापि भविष्यति, यदायुर्दीर्घतरं भवति । पुनर्भाविपदार्थस्य नाशो नास्ति, तदुत्तीर्णे तु देवा अपि दर्शनं दास्यन्ति, विद्यामन्त्राणि 15 चाल्पेन जापेन प्रभावं दर्शयिष्यन्ति, जातिस्मरणादिभावाः किञ्चित् प्रकटयिष्यन्ति, तदनन्तरमेकोनविंशतिसहस्रवर्षं यावद् जिनधर्मो वर्तिष्यति, दुःषमकालपर्यन्तम् , एवं कथयित्वा स्थितः, स्वस्य निर्वाणं समीपं ज्ञात्वा पुण्यफलविपाकानि पञ्चपञ्चाशदध्ययनानि तथा पापफलविपाकानि पञ्चपञ्चाशदध्ययनानि च जगाद, तथा षट्त्रिंशद पृष्टव्याकरणानि [उत्तराध्ययनसूत्राऽध्ययनानि] चाभिधाय प्रधानं नामाध्ययनं 20 [मरुदेवाऽध्ययनं] जगद्गुरुरकथयत् , पुनः स्वामिनो मोक्षं समीपे विज्ञाय आसनप्रकम्पतस्तत्र सुराऽसुरेन्द्राः सपरिच्छदाः सर्वेऽपि ईयुः । / अथ प्रभुः शैलेशीकरणं कृत्वा पञ्चह्रस्वाक्षरोच्चारमितकालेन तर्येण ध्यानेन एरण्डफलवद बन्धाभावाद ऊर्ध्वगतिः सन यथास्वभावऋजुगत्या मोक्षमुपाययौ । तस्मिन् समयेऽनुद्धरिककुन्थुराशिः समुत्पन्ना, तदा बहुसाधुभिर्विचारितम्-'अद्यदिनादारभ्य संयमो दुराराध्यो भविष्यति' इति 25 ज्ञात्वाऽनशनं कृतम् , तस्मिन दिने नवमल्लकि-नवलेच्छकिजातीयाः काशी कोशलदेशपतयोऽष्टादश गणराजानः अमावास्यादिने उपवाससहिताः पौषधव्रतमङ्गीकृतवन्तः तद्रात्रौ भावोद्योततीर्थङ्कररहितं दृष्ट्वा तै राजाभिः स्वकीयगृहाद् D:\chandan/new/kalp-2/pm513rd proof
Page #197
--------------------------------------------------------------------------
________________ दीपमालिकाव्याख्यानम् ॥ ] [169 रत्नान्यानाय्य द्रव्योद्योतः कृतः, पौषधः पारितः, यद्रात्रौ तीर्थङ्करो मुक्ति गतस्तद्रात्रौ देवानां गमनागमनेन महानुद्योतः सञ्जातः, अस्मिन्नवसरे देवानां मुखाद् वीरप्रभोर्मोक्षगमनं श्रुत्वा श्रीगौतमस्वामी मनसि चिन्तितवान्-"अहो ! भगवता मत्तश्छलं कृतं स्वस्य मुक्ति ज्ञात्वा अहं दूरीकृतः, ज्ञातं भगवता मम पार्वे केवलज्ञानं मार्गयिष्यति, बालवत् कदाग्रह करिष्यति, वस्त्राञ्चलं गृहीत्वा स्थास्यति, हे स्वामिन् ! मया ईदृग् लोभी त्वं न ज्ञात:, 5 केवलज्ञाने दत्ते तु भवतां किमपि न न्यूनमभविष्यत् , हे स्वामिन् ! तवाहं परमसेवकोऽभूवम् , मां निराशं त्यक्त्वा गतः, हे भगवन् ! महतामेषा वार्ता न युक्ता, हे प्रभो ! बलाद् भवतोऽहं केवलज्ञानं नालप्स्यम् भवता दत्तमेव केवलज्ञानमङ्ग्यकरिष्यम् , तदथापि हे स्वामिन् ! अस्मिन्नवसरे अन्तसमये स्वसमीपे रक्षणं युक्तमभूद् , अस्मिन्नवसरे मम प्रेषणं तव न युक्तम् , पुनर्हे प्रभो ! मम केवलज्ञानस्य तृष्णा नासीत् , 10 भवतां दर्शनस्य तृष्णा जाताऽभूत् , अधुना तव दर्शनमपि मम दूरीभूतम् , हे स्वामिन् ! अथाहं कस्य वीर ! इति कथयिष्यामि, मम मन:संदेह: कस्य समीपे पृच्छाविषये करिष्यामि, को मम सन्देहं भक्ष्यति, हे स्वामिन् ! पुनर्मम हे गौतम ! हे गौतम ! इति कः कथयिष्यति' ? एवं विलापं कुर्वन् मनसि विचारयति-रे जीव ! वराक! त्वं ग्रथिलो जातः, स तु नीरागी त्वं तु सरागी, वीतरागेण रागकरणं न युक्तम् , 15 एकाङ्गिप्रीतिकरणे दीपे पतङ्गवद द:खी भविष्यसि, यस्य नाम वीतरागः स कस्मिन रागं करोति, स भगवान् स्वस्य वीतरागं हि नाम सत्यं कृतवान् , अहमज्ञासिषं भगवान् मम नाम पुनः पुनः ब्रूते तहि ममोपरि रागं रक्षति, परमाश्विनमेघाडम्बरवद् अन्तं दत्त्वा गतः स क्व अहं क्व कस्य कोऽपि नास्ति, एवं मोहनीयं निराकृत्य क्षीणमोहं गुणस्थानकं गत्वा तत्कालमेव श्रीगौतमस्य केवलज्ञानमुत्पन्नम् । अथ यद्रात्रौ प्रभुर्मुक्ति गतः तद्रात्रौ 20 भावोद्योतो गतः, ततो लोकैरुद्योतकरणार्थं स्वस्वगृहे रत्नमयी दीपमालिका कृता, तद्दिनाद् लोकमध्ये दीपमालिकापर्वणः प्रसिद्धिर्जाता । अथ यद्रात्रौ वीरप्रभुर्मुक्ति गतः, तदा समस्तसङ्घ उद्विग्नः स्थितः, सङ्घस्य मुखाब्जे म्लानतां गतम् , तस्मिन् समये गौतमस्वामिनः केवलज्ञानमुत्पन्नं तदा समस्तोऽपि सङ्घो हृष्टो जातः । इन्द्रः प्रभोनिर्वाणोत्सवं कृत्वा प्रभोर्देहसंस्कारं करोति, ततः केचिद् देवाः प्रभोर्दष्ट्रां लात्वा 25 गच्छन्ति, केचिद् देवा दन्तान् गृह्णन्ति, केचिद् भस्म गृह्णन्ति, शेषं क्षीरसमुद्रे प्रवाहयन्ति, पश्चात् प्रात:काले गौतमस्वामिनः केवलज्ञानमहोत्सवं कृत्वा सर्वे देवाः सम्भूय नन्दीश्वरद्वीपेऽष्टाह्निकं महोत्सवं कृत्वा स्वस्मिन् स्वस्मिन् स्थाने gacchanti । atha D:\chandan/new/kalp-2/pm5\3rd proof
Page #198
--------------------------------------------------------------------------
________________ 170] [ दीपालिकापर्वसंग्रहः ॥ द्वितीयादिने सुदर्शना भगिनी शोकदूरीकरणा) नन्दिवर्धनं स्वगृहे भोजनं कारयति, तस्माद् एषा द्वितीया 'भाईबीज' इति प्रसिद्धि प्राप्ता । प्रथमं लोकै रत्नमया दीपा: कृताः पश्चाल्लोकै रूप्यमयाः कृताः । अथ पञ्चमकालप्रभावतो मृत्तिकामया दीपाः कुर्वन्ति । एवमार्य-सुहस्तिसूरिर्वक्ति-हे सम्प्रते ! इदं दीपमालिकापर्व सर्वेषामुत्तमं कथितम् , यथा वृक्षाणां मध्ये कल्पवृक्षः, देवानां मध्ये इन्द्रः, राज्ञां मध्ये चक्रवर्ती, नक्षत्राणां मध्ये चन्द्रमाः, तेजस्विनां मध्ये सूर्यः, सर्वधातूनां मध्ये सुवर्णम् , काष्ठमध्ये चन्दनम् , वनमध्ये नन्दनवनं तथा सर्वपर्वणां मध्ये दीपमालिकापर्व । अस्मिन् दिने श्रीवीर-प्रभुर्मुक्ति गतः, पुनः श्रीगौतमस्य केवलज्ञानमुत्पन्नम् अतो हे राजन् ! इदं दीपमालिकापर्व सिद्धिदायकं भवतु । षण्नन्दवसुचन्द्राब्दे (1896), ज्येष्ठमासे सिते दले । चन्द्रघस्रे त्रयोदश्यां, साध्ययोगे हितावहे ॥ 1 ॥ दीपालिपर्वणो व्याख्या, गद्यबन्धेन निर्मिता । अपशब्दादिदोषश्चेत् , शोधनीयः सदा बुधैः ॥ 2 ॥ स्वच्छे खरतरगच्छे, श्रीसौभाग्यगणाधिपे । धर्मराज्यं कलावर्ये, प्रकुर्वति सुविस्तरे ॥ 3 ॥ वाचनाचार्यवर्यस्य, रामचन्द्रगणेच्दा । शिष्येणाऽऽजिमगजे च, चतुर्मासीस्थितेन वै ॥ 4 ॥ पाठकोमेदचन्द्रेण, रायमल्लकवेर्मुदा । पठनार्थमिदं रम्यं, कृतं शुभतराशया ॥ 5 ॥ युग्मम् । इति दीपमालिकाव्याख्यानं सम्पूर्णम् ॥ 15 D:\chandan/new/kalp-2/pm513rd proof
Page #199
--------------------------------------------------------------------------
________________ श्रीउपाध्यायगुणसागरगणिविरचितं दीपालिकाव्याख्यानम् ॥ 5 सुरासुरनराधीश-वन्दितक्रमवारिजम् । वीतरागं जगत्सर्व-भावज्ञं मार्गदेशकम् ॥ 1 ॥ प्रणिपत्य महावीरं, सद्गुरुं गौतमं तथा । पूर्वसूरिकृता व्याख्या, वीक्ष्य दीपालिपर्वणः ॥ 2 ॥ स्वपरश्रेयसे स्वल्प-बुद्धिर्गुरुप्रभावतः । व्याख्यानं शिवकृत्कुर्वे, वीरनिर्वाणपर्वणः ॥ 3 ॥ अस्मिञ्जम्बूद्वीपाभिधे द्वीपे दक्षिणार्धभरते समृद्धया स्वर्गसमानोज्जयिनी नाम्नी नगरी समस्ति तत्र गाम्भीर्यौदार्यशौर्यादिगुणगणाऽलङ्कृतः सम्प्रतिनामा धरापालो- 10 'भवत् । अन्यदा जिनदेवरथयात्राकृते सङ्घन सह राजमार्गेण गच्छत आर्यसुहस्तिसूरीन् वीक्ष्य जातजातिस्मरणः पृथ्वीपस्तत्र समागत्य भक्त्या च प्रणम्येति पृष्टवान् भगवन्तो यूयं मां जानीत? तदाऽऽचार्याः प्रोचुः-पृथ्वीपते ! त्वां को न वेत्ति ? पुना राजा प्रोवाच-स्वामिन्नहं विशेषेणोपलक्षणं पृच्छामि तदा श्रुतोपयोगं दत्त्वाऽऽचार्या अवदन् राजंस्त्वं पूर्वभवेऽस्माकं शिष्यो बभूव तद् गुरूक्तं समाकर्ण्य गुरुज्ञानविस्मितो 15 नृपोऽवोचत्-पूज्या ! भवतः प्रसादेन द्रमकेणाऽपि मया समृद्धमिदं राज्यं लब्धं ततो युयमिदं राज्यं गृहीत्वा मामनुगृह्णीत सूरयो जगदुर्दै धरापते ! स्वशरीरेऽपि गतस्पृहा वयं राज्यं गृहीत्वा किं कुर्मस्त्वयाऽपीदं राज्यं पुण्येन प्राप्तमतस्त्वं पुण्यकार्ये सततं प्रयत्न कुरु पर्वणि विशेषेण । तन्निशम्य सञ्जातसंशयेन धरापालेन पृष्टं भगवन् ! जिनधर्मे सांवत्सरिकचातुर्मासिकादिपर्वाणि प्रख्यातानि सन्ति परमदो दीपालिपर्व सर्वत्र कुत: 20 प्रवृत्तं तथाऽस्मिन् पर्वणि लोकाः श्रेष्ठानि वस्त्राणि भूषणानि च परिधाय pazu D:\chandan/new/kalp-2/pm5\3rd proof
Page #200
--------------------------------------------------------------------------
________________ 172 ] [ दीपालिकापर्वसंग्रहः ॥ वेश्मवृक्षादीन्नपि कस्माद्भूषयन्ति तच्छ्रुत्वा सूरयः प्रोचुः पृथ्वीपते ! श्रृणुश्रीमहावीरजीवः प्राणताभिधदशमदेवलोकात् त्रिज्ञानयुतश्च्युत्वाऽऽषाढशुक्लषष्ठ्यां ब्राह्मणकुण्डग्रामनगर ऋषभदत्तस्य विप्रस्य पत्न्या देवानन्दायाः कुक्षौ चतुर्दशस्वप्नसूचितः समुत्पन्नो द्व्यशीतिवासरान्त आश्विनकृष्णत्रयोदश्यां वासवाज्ञया 5 हरिणगमेषिणा क्षत्रियकुण्डग्रामनगरे सिद्धार्थनृपस्य पत्न्या दृष्टचतुर्दशस्वप्नायास्त्रिशलादेव्याः कुक्षौ गर्भपरावर्तं विधाय संस्थापितस्ततो दयालुना भगवता मदीयचलनादिना मातुर्दुःखं भावीति विचार्य संलीनता कृता तदा जनन्यादिना महादुःखेनाक्रन्दादि कृतं । त्रिज्ञानवान् भगवान् तद्विज्ञायाङ्गस्फुरणं कृत्वेत्यभिग्रहं जग्राह - जननीजनकयोर्जीवतोर्मया दीक्षा न ग्राह्या, ततः क्रमेण चैत्रशुक्लत्रयोदश्यां शुभ10 वेलायां समुत्पन्नो मेरुशिखरे वासवादिकृतस्नात्रमहोत्सवः प्रभुर्द्वितीयाचन्द्रवद् ववृधे । क्रमेण पित्रोः स्वर्गगमनात् पूर्णाऽभिग्रहो भुक्तभोगकर्मा लोकान्तिकदेवज्ञापितदीक्षावसरो दत्तसांवत्सरिकदानो देवनराधिपकृतदीक्षानिष्क्रमणमहामहो भगवान्मार्गशीर्षकृष्णदशम्यां दीक्षां गृहीत्वा चतुर्थज्ञानं प्राप्तवांस्ततस्त्रयोदशपक्षाधिकद्वादशवर्षाणि यावद् दुष्करं त्यक्ताशनचतुष्टयं विविधं तपः कृत्वा सोढदेवमनुष्यतिर्यक्कृत15 दुःसहोपसर्गपरिसहो वैशाखशुक्लदशम्यां षष्ठतपा भगवाञ् जृम्भिकनगरीसमीपस्थर्जुवालुकाभिधनदीतीरे श्यामाककुटुम्बिनः क्षेत्रे शालवृक्षस्याऽधः केवलज्ञानं लब्धवांस्ततस्तीर्थं प्रवर्तयित्वा पृथ्व्यां च विहृत्य भगवता भव्यजीवानामुपरि महानुपकारः कृतो भगवत इन्द्रभूतिप्रमुखा एकादशगणधराः सञ्जज्ञिरे, चतुर्दशसहस्राणि च साधवः, षट्त्रिंशत्सहस्राणि च साध्व्य, एकोनषष्ठ्यधिकैकलक्षं च श्रावका, अष्टा20 दशाधिकत्रिलक्षाणि च श्राविकाः सञ्जज्ञिरे । प्रान्ते मध्यमापापायां हस्तिपालधरापालस्य रज्जुसभायां चरमचातुर्मासीस्थितेन स्वायुः स्वल्पं जानता भगवता षोडशप्रहरान् देशना दत्ता । तदा पुण्यपालनृपः समागत्य भक्त्या च वन्दित्वा प्रोवाचभगवन् ! मयैवंविधा अष्टौ स्वप्ना दृष्टाः, प्रथमस्वप्नेऽतिजीर्णशालासक्तकरीन्द्रो दृष्टः । द्वितीये प्लवङ्गमश्चापल्यं कुर्वन् दृष्टः । तृतीये क्षीरवृक्षो बब्बूलवृक्षैः परिवृतो दृष्टः । 25 चतुर्थे स्वच्छजलपूर्णवापीसरांसि त्यक्त्वा काका: समलस्वल्पजलपल्वलेषु रक्ता दृष्टाः । पञ्चमे मृतकेसरी परश्वापदैरधृष्यो दृष्टः । षष्ठेऽवकरे कमलस्योत्पतिर्दृष्टा । सप्तम उषरभूम्यां बीजवपनं कुर्वन्कृषीवलो दृष्टः । अष्टमे सुवर्णकुम्भा मलमलीना दृष्टाः, D:\chandan/new/ kalp - 2 / pm 5 \ 3rd proof
Page #201
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [173 तदेतेषां फलं निवेदय । भगवता प्रोक्तं सावधानतया श्रृणु-प्रथमे स्वप्ने यत्त्वयाऽतिजीर्णशालासक्तः करीन्द्रो दृष्टस्तत्फलमेवं पञ्चमारके मातङ्गसदृशा गृहस्थाः क्रमेण दौर्भाग्यदरिद्रेष्टवियोगानिष्टसंयोगादिप्रभूतदुःखमयेऽतिजीर्णशालानिभे गृहवासे रक्ताः सन्तो वसिष्यन्ति न तूपदेशसहस्रैरपि दुःखघ्नां सौख्यप्रदां दीक्षाशालां सेविष्यन्ति कदाचित् केचित् कथञ्चन तां समादरिष्यन्ति तेष्वपि केचित्कुसङ्गतो भग्नपरिणामाः 5 श्रद्धारहिताः सन्तोऽनादरेण व्रतं पालयिष्यन्ति केचिच्च दीक्षां त्यक्त्वा पुनर्गृहं गमिष्यन्ति निर्मलं चारित्रं तु केचिद्विरला एव पालयिष्यन्तीति । द्वितीयस्वप्ने यत्त्वया चापल्यं कुर्वन् कपिदृष्टस्तत्फलमेवं पञ्चमारके कपिसदृशचपलप्रकृतयः स्तोकसत्त्वाः केचिद् मुनयो ज्ञानक्रियातपःप्रभृतिष्वनादरा भविष्यन्ति विविधदोषांश्च सेविष्यन्ति ज्ञानक्रियातपःप्रसक्तान्सुमुनींश्च हसिष्यन्ति प्रबोधयितारं चाचार्यादिकमप्यवगणिष्यन्ति 10 स्थिरप्रकृतयो धर्मधनार्जनपरास्तु विरला एव भविष्यन्त्येवं गृहस्था अपीति । तृतीयस्वप्ने यत्त्वया बब्बूलवृक्षव्याप्तः क्षीरवृक्षो दृष्टस्तत्फलमेवं पञ्चमारके क्षीरपादपसदृशाः सुश्रावका बब्बूलतरुतुल्यैः कुलिङ्गिभिश्छलनापरैश्चेआक्रोधादियुक्तैः सुलिङ्गधारिपार्श्वस्थादिभिर्निरुद्धा भविष्यन्ति तैरेव च सुसाधुजनानां विहारवस्त्यादिभूमयः प्रतिरोत्स्यन्तेऽसहिष्णुतया च सुमुनिजनानां दोषान् कथयित्वा महत्वपूजासत्कारादिकं 15 निवारयिष्यते ततो विरला एव विचक्षणा जिनवचनसुनिपुणा सुश्राद्धा जिनवचनपालनपराणां सुमुनीनां पूजनसत्कारादिकं करिष्यन्तीति । चतुर्थस्वप्ने यत्त्वया स्वच्छजलपूर्णवापीसरांसि त्यक्त्वा काका: समलस्वल्पजलपल्वलेषु रक्ता दृष्टास्तत्फलमेवं पञ्चमारके स्वच्छजलपूर्णवापीसरस्तुल्यं विशेषज्ञानक्रियायुक्तं सम्प्रदायं गच्छं वा त्यक्त्वा ग्राह्याग्राह्यवस्तुज्ञानशून्याः काकतुल्याः केचिन्मुनयः समलस्वल्पजल- 20 पल्वलनिभं ज्ञानक्रियासदाचारतपःशिथिलं दोषसेवनभयवजितं सम्प्रदायं गच्छं वा गमिष्यन्ति यदि केऽपि ज्ञानक्रियादिप्रियाः सुसाधवो युष्माकमेतन्न युक्तमिति प्रेरणां करिष्यन्ति तहि तैः सह प्रभृतमत्सरा जडस्वभावास्ते द्वेष करिष्यन्तीति । पञ्चमस्वप्ने यत्त्वया मृतकेसरी परश्वापदैरधृष्यो दृष्टस्तत्फलमेवं पञ्चमारके क्रमेण तपःसमुत्पन्नलब्धिजातिस्मरणज्ञानाद्यतिशयविकलं मृतकेसरिसजिनधर्मं पूर्वानुभावतः परश्वा- 25 पदतुल्याः परतीथिका बुद्धिपूर्वकं न पराभविष्यन्ति किन्तु स्वमतिकल्पितविविधमतप्ररूपणकदाग्रहिणः स्वशासनोत्पन्ना एव कीटका इव भेत्स्यन्ति सारमेया iva ca D:\chandan/new/kalp-2/pm5\3rd proof
Page #202
--------------------------------------------------------------------------
________________ 174] [ दीपालिकापर्वसंग्रहः ॥ परस्परं निन्दाऽऽक्षेपकलहादिना लघुतां नेष्यन्ति तद् दृष्ट्वा परयुथिका अपि जिनधर्मं निष्प्रभावं ज्ञात्वा पराभविष्यन्तीति । षष्ठे स्वप्ने यत्त्वयाऽवकरे कमलस्योत्पत्तिर्दृष्टा तत्फलमेवं यथा कमलस्योत्पत्तिः कमलाकरेषु श्लाघ्या तथा धर्मस्योत्पत्तिः सुकुलेषु श्लाध्या किं तु पञ्चमारके कालप्रभावेणावकरेषु कमलस्योत्पत्तिरिव हीननिष्प्रभाव5 दुष्कुलेषु धर्मस्योत्पत्तिर्भविष्यतीति । सप्तमे स्वप्ने यत्त्वयोषरभूम्यां बीजवपनं कुर्वन् कृषीवलो दृष्टस्तत्फलमेवं पञ्चमारके कालानुभावेन मूढकृषीवलसदृशाः सत्पात्रकुपात्रज्ञानविकला मूढजना उषरभूमितुल्यकुपात्रेषु सत्पात्रधियाऽऽहारादिदानवपनं करिष्यन्ति, सन्मार्गस्थितानाहारादिदोषवर्जनपरान् सुसाधून् हसिष्यन्ति प्रायेण च लोकानां कुपात्रेषु भक्तिदानसत्कारादिकं भविष्यतीति । अष्टमे स्वप्ने यत्त्वया स्वर्ण10 कलसा मलमलीना दृष्टास्तत्फलमेवं पञ्चमारके कालप्रभावेण ज्ञानक्रियातपःप्रभृतिसद्गुणसुभासुराः प्रभासुरस्वर्णघटनिभाः सुसाधवः स्तोका भविष्यन्ति, किन्तु चारित्रदोषसेवनमलीना वेषधारिणो बहवो भविष्यन्ति, प्रभूतमत्सराश्च ते सुसाधुभिः सह कलहं करिष्यन्ति, लोके च सुसाधुकुसाधूनां समत्वं भावि कुसाधूनां च बलं वृद्धि गमिष्यति, ततोऽवसरज्ञा गीतार्थसुसाधवः पार्श्वस्थादिवेषधारिभिः सह जलग्रथिल15 लोकेन सह पूर्ण भूपसुबुद्ध्यमात्यवत् समत्वेन व्यवहरिष्यन्ति । तथाहि पृथ्वीपुर्यभिधानायां नगर्यां पूर्णाख्यनृपतिरासीत् तस्य सुबुद्ध्याख्येन मन्त्रिकदा लोकदेवनामा नैमित्तिकश्रेष्ठ एवं पृष्टो भो नैमित्तिकवर ! किञ्चिन्निमित्तं प्रकाशय तदासौऽवदत् मासादनन्तरं यो घनाघनो वर्षिता तस्य वारि यः कोऽपि पास्यति स ग्रथिलो भविष्यति । ततः कियत्यपि काले याते सुमेघो वर्षिष्यति 20 तत्पयःपानेन सर्वेऽपि स्वस्था भविष्यन्ति । नैमित्तिकोक्तं निशम्य समुत्पन्नाश्चर्योऽमात्यो भूपतिपार्श्वं समागत्य तत्सर्वमवदत्तन्निशम्य नृपः पटहताडनपूर्वकं पय:संग्रहणकृते मासादनन्तरं च भाविन्या वृष्ट्याः पयःपाननिषेधकृते लोकान् ज्ञापयामास । नृपाज्ञया सर्वे लोका जलसंग्रहं चक्रुस्ततो नैमित्तिको क्तदिवसे मेघोऽवर्षत् पृथ्वीपालाज्ञया कोऽपि तत्पयो न पपौ, परं बहुषु वासरेषु गतेषु 25 लोकसंगृहीतं पयो निष्ठां जगाम ततो लोका भूपाज्ञामवगणय्य तद्वृष्टिवारि पपुस्तत्पयोनुभावतः सर्वे लोका ग्रथिलाः सञ्जाता, अनिष्ठितजलौ च नृपामात्यौ तद्वृष्टिवारि न पपतुस्तेन तौ ग्रथिलौ न सञ्जातौ । ग्रथिलीभूता सामान्ताद्या लोकास्तु D:\chandan/new/ kalp-2 / pm5\ 3rd proof
Page #203
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [ 175 स्वच्छन्दतया गच्छन्ति स्म हसन्ति स्म नग्नीभूय चाऽसमञ्जसाश्लीलादि वदन्तो नृत्यादिकां चेष्टां कुर्वन्ति स्म । एवंविधां चेष्टां कुर्वन्तस्ते स्वसमानां चेष्टामकुर्वन्तौ नृपामात्यौ दृष्ट्वैवं मन्त्रणां चक्रुरेतौ भूपालसचिवौ ग्रथिलौ सञ्जातौ, ततो भूपालसचिवस्थानानर्हावेतौ राज्यादुत्थाप्यावनयोः स्थाने चान्यौ स्थाप्यौ सुबुद्धिमन्त्री तैः कृतां तां मन्त्रणां श्रुत्वा राजानं समाचख्यौ तन्निशम्य नृपतिरुवाचैतेभ्यो 5 ग्रथिलेभ्यः स्वरक्षणं कथं कर्तव्यं तदा बुद्धिनिधिरमात्यः प्रोवाच-राजन् ! ग्रथिलैः सह ग्रथिलीभूयाऽऽवां तिष्ठेवस्तर्हि जीवेवोऽत्र जीवनस्याऽन्यः कश्चिदुपायो नाऽस्त्येतदेवसमयोचितं कर्म तदाकर्ण्य सामात्यः पृथ्वीपो ग्रथिलीभूय तैर्ग्रथिलैः सह चेष्टां कर्तुं लग्नः साम्राज्यलक्ष्मीं च ररक्ष । ततः कियत्सु वासरेषु गच्छत्सु सुवृष्टिः सञ्जाता तत्पयःपानतो लोकाः स्वस्थाः सञ्जातास्ततो धरापालामात्यौ प्रागिव राज्यं 10 पालयाञ्चक्रतुरेवं भाविसुसमयकाङ्क्षिणो गीतार्थसुसाधवो वेषधारिपार्श्वस्थादिभिः सह सदृशीभूय व्यवहरिष्यन्तीति । भगवदुक्तं स्वप्नफलं समाकर्ण्य वैराग्यभावित - मानसः पुण्यपालभूपालः ससाम्राज्यं सर्वसङ्गं त्यक्त्वा भगवत्पार्श्वे प्रव्रज्यां गृहीत्वा यथाविधि पालयित्वा शिवं ययौ । अस्मिन् विषये केचित् सूरिवरा कथयन्ति यच्चन्द्रगुप्त धरापालपृष्टो भद्रबाहु - 15 स्वामी षोडशस्वप्नफलानि प्रोक्तवान् तथाहि - कदाचिदष्टमपट्टदिवाकरः श्रीभद्रबाहुस्वामी पाटलिपुरस्य पाटलिनामवनखण्डे समवसृतस्तन्निशम्य पाटलिपुराधिपतिः श्रीचन्द्रगुप्तभूपः श्रीकोणिकनृपवत् समागत्य गुरुं चाभिवन्द्य यथास्थानं च समुपविश्य प्रोवाच भगवन् पाक्षिकपौषधोपवासयुक्तेन धर्मचिन्तां कुर्वता मया निशायाश्चरमे यामे एवंविधाः षोडश स्वप्ना दृष्टास्तेषां फलं कथय, 20 तच्छ्रुत्वा भद्रबाहुस्वामिना प्रोक्तं- राजन् ! श्रुणु प्रथमस्वप्ने यत्त्वया कल्पपादपस्य शाखा भग्ना निरीक्षिता तेनाऽद्य - प्रभृति कोऽपि धरित्रीनाथो दीक्षां न स्वीकरिष्यति । द्वितीयस्वप्नेऽनवसर एव भास्करोऽस्तङ्गतो दृष्टस्तस्मात् केवलज्ञानमस्ततां ग्मिस्स्य्ति। तृतीयस्वप्ने यत्त्वया शशी शतच्छिद्रवानालोकितस्तस्मादेकस्मिन् धर्मे बहवः पन्थानो भविष्यन्ति । चतुर्थे स्वप्ने यत्त्वया भूता नृत्यं कुर्वन्तो निभालि - 25 तास्तस्मान्मिथ्यामतयो जना भूतवत् नृत्यं करिष्यन्ति । पञ्चमे स्वप्ने यत्त्वया द्वादशफणाभृत्फणी प्रेक्षितस्तस्माद् द्वादशसंवत्सरान् यावद् दुष्कालं भविष्यति । D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #204
--------------------------------------------------------------------------
________________ 176] [ दीपालिकापर्वसंग्रहः ॥ बहूनि सूत्राणि विच्छेदं गमिष्यन्ति, तदा केचिद् निःसत्त्वा साधवो देवधनधारका भविष्यन्ति, ये तु सुसंयमवाञ्छका धीराः साधवस्ते तु दक्षिणाशायां वलभ्यां व्रजिष्यन्ति । षष्टे स्वप्ने यत्त्वया विमानं समालोकितं तस्माद् विद्याचारणजङ्घाचारणमुनयोऽत्र नायास्यन्ति । सप्तमे स्वप्ने यत्त्वयाऽवकरे पद्मोत्पत्तिरालोकिता तस्माच्चतुर्वर्णानां मध्ये जिनधर्मो वैश्यवर्णे स्थास्यति, सूत्रश्रवणाध्ययनरुचिश्च स्तोकजनानां भविष्यति, मिथ्याधर्मसंसारवृद्धिकरग्रन्थश्रवणाध्ययनप्रियतां च बहुजनानां भविष्यति । अष्टमस्वप्ने यत्त्वया खद्योत उद्योतं कुर्वन्निरीक्षितस्तस्माद् मिथ्याधर्मो बहुजनैः पूजितः सत्कारितो भविष्यति, परं जिनधर्मस्य बहुपूजा सत्कारादि न भविष्यति । नवमस्वप्ने यत्त्वया महासरोवरं शुष्कं विलोकितं तस्माद्यत्र 10 यत्र भूम्यां श्रीजिनेश्वराणां कल्याणकानि सन्ति सा भूमी धर्मिजनविकला भविष्यति । दशमे स्वप्ने यत्त्वया हेमपात्रे पायसं भक्षयन् सारमेयो वीक्षितस्तस्मादुत्तमाश्री_नकुले यास्यति । एकादशे स्वप्ने यत्त्वया वानरोऽरण्यचर: करीन्द्रोपविष्टो विलोकितस्तस्माद् दुर्जनाः सुखस्थिता भविष्यन्तीक्ष्वाकुवंशजाद्युत्तमकुलप्रसूतानां च प्रतिदिनं हानिर्भाविनी । द्वादशे स्वप्ने यत्त्वं मर्यादां मुञ्चन्तं रत्नाकरं दृष्टवान् तस्मात् पृथ्वीपाला 15 अन्यायं करिष्यन्ति. क्षत्रियाश्चोत्पथं गमिष्यन्ति. कलीनाश्च निर्मर्यादा भविष्यन्ति । त्रयोदशे स्वप्ने यत्त्वं महारथवाहकान् वत्सान् निरीक्षितवान् तस्माद् महारथनिभमहाव्रतान् वोढुं प्रौढवयसो वृद्धाश्च नोत्सहिष्यन्ति, किन्तु वत्ससदृशा लघुवयसो महाव्रतमहारथान् वोक्ष्यन्ति, केचिद् वैराग्यभावपूर्वकं च संयमं गृहीत्वा प्रमादयुक्ता भविष्यन्ति । चतुर्दशे स्वप्ने यत्त्वं महायं रत्नं तेजोहीनमपश्यस्तस्मात्तपोलब्धि20 जातिस्मरणज्ञानादितेजोहीनो जिनधर्मो भविष्यति मुनयश्च निरतिचारचारित्रतेजोहीना असमाधिकरा भविष्यन्ति सुसाधवश्च स्तोका एव भविष्यन्ति । पञ्चदशस्वप्ने यत्त्वं भूपतितनुजं बलिवर्दारूढं समालोकितवान् तस्मादिक्ष्वाकुवंशादिश्रेष्ठवंशीया मिथ्यादर्शनसेवनतत्परा भविष्यन्ति न तु जिनधर्मं सेविष्यन्ति । षोडशे स्वप्ने यत्त्वं मतङ्गजकलभयुग्मं युद्धं कुर्वद् दृष्टवान् तस्मात् साधवः परस्परं स्नेहहीना मत्सरिणः 25 प्रत्यहं कलहं करिष्यन्ति, न च गुरुसेवापरा गुर्वाज्ञाकराश्च भविष्यन्ति । एवं श्रीभद्रबाहुस्वामिकथितस्वप्नफलं निशम्य चन्द्रगुप्तधरापोऽनशनं स्वीकृत्य धर्मध्यानपूर्वकं देवलोकं ययौ । इति षोडशस्वप्नवृत्तान्तः प्रोक्तः । D:\chandan/new/kalp-2/pm5\3rd proof
Page #205
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [177 अथ प्रागुक्तमष्टस्वप्नफलं निशम्य श्रीप्रथमगणधरो विस्मितहृदयः सन् भगवन्तमपृच्छद् भगवन् ! भविष्यत्काले किं किं भविष्यति तदा केवलज्ञानज्ञातसर्वभावो भगवान् प्राह-गौतम ! मम मोक्षात् सार्धाष्टमासाधिकत्रिवर्षेऽतीते पञ्चमारकप्रारम्भो भविष्यति ततो मदीयमोक्षाद् द्वादशसंवत्सरेऽतीते त्वं मोक्षं गमिष्यसि विंशतिसंवत्सरे च व्यतीते सुधर्मा शिवङ्गमी चतुष्षष्टिवत्सरे च 5 व्यतिक्रान्ते जम्बूनिवृतिं यास्यति । तदाऽऽहारकशरीर-मन:पर्यवज्ञान-पुलाकलब्धिपरमावधिज्ञान-क्षपक श्रेण्युपशमश्रेणि-केवलज्ञान-सिद्धिगति-जिनकल्पचारित्रत्रिकान्येतानि दशवस्तूनि विच्छेदं गमिष्यन्ति, ततस्तृतीयपट्टधरश्चतुर्दशपूर्वधारी जम्बूशिष्यः प्रभवसूरिर्भविष्यति, ततश्चतुर्थपट्टधरश्चतुर्दशपूर्वधरो दशवैकालिकसूत्रकारः शय्यम्भवसूरिभविष्यति, ततः पञ्चमपट्टधरश्चतुर्दशपूर्वधरो यशोभद्रसूरि- 10 भविष्यति, तदन्तेवासिनौ क्रमेण षष्टसप्तमपट्टधरौ चतुर्दशपूर्वधरौ सम्भूतिभद्रबाहुनामानौ सूरी भविष्यतस्ततश्चतुर्दशपूर्वधरः सम्भूतिविनेयोऽष्टमपट्टधरस्थूलभद्रसूरिर्भविष्यति । मम निर्वृत्तितः पञ्चदशाधिकद्विशत(215)संवत्सरे तस्मिन् स्थूलभद्रसूरौ स्वर्गं याते प्राक्संहनन-संस्थान-चतुष्पूर्वी-सूक्ष्ममहाप्राणध्यानान्येतानि वस्तूनि विच्छेदं प्राप्स्यन्ति, मम मोक्षतस्त्रिशतसंवत्सर उज्जयिन्यां 15 पूर्यां सम्प्रतिनामा पृथ्वीपतिर्भविष्यति । स श्रीमदार्यसुहस्तिसूर्युपदेशाज्जातिस्मृति प्राप्य जैनधर्ममंगीकरिष्यति । स्वदोर्बलाच्चत्रिखण्डपृथ्वीं साधयिष्यति ज्ञानी दानी न्यायी विनयी पराक्रमी धर्मी च स नृपः पुत्रवत्प्रजाः पालयिष्यति । पुनः स नृपालो जिनप्रासादैरलङ्कारैः शरीरमिव महीं भूषयिष्यति । जनोपकारार्थं च ससम्यक्त्वश्रावकाचारोपदेशप्रचारदक्षैजिनागमज्ञानविचक्षणैः सुदृढजिनधर्मश्रद्धैः स्वकीयपुरुषैर- 20 नार्यदेशेष्वनार्यलोकान् सुश्रावकान् कारयिष्यति, ततोऽनार्यदेशेषु गीतार्थानां विहारं कारयित्वा तत्र जिनधर्मोद्योतं कारयिष्यत्येवं सर्वदेशेषु भक्तिशक्तिवित्तैः श्रीजिनधर्म प्रवर्त्य सम्यगाराधितश्रावकाचारः स नृपो नाकं गमिष्यति, ततो मम निर्वाणात् सप्ततियुते चतुःशतसंवत्सरे गते तत्रैव नगर्यां विक्रमार्कनृपो भविष्यति श्रीसिद्धसेनसूर्युपदेशात् प्राप्तसम्यक्त्वश्राद्धधर्मः सिद्धविद्यामन्त्रसुवर्णपुरुषः सत्त्वसिद्धाग्नि- 25 वैतालादिदेवतो धैर्यशौर्यदानादिगुणप्रख्यातः स प्रतिपदं देवमनुष्येभ्यः प्रशंसासन्मानादिकं प्राप्स्यति, धनदानैश्च सकलां पृथ्वीमनृणां कृत्वा स्वसंवत्सरं D:\chandan/new/kalp-2/pm5\3rd proof
Page #206
--------------------------------------------------------------------------
________________ 178] [ दीपालिकापर्वसंग्रहः ॥ प्रवर्तयिष्यति, गुणलब्धपरदुःखभञ्जनपरस्त्रीसहोदराभिधानद्वयः स नृधवो न्यायेन स्वसन्ततिवत्प्रजाः पालयिष्यति, ततोमन्निर्वाणाच्चतुरशित्यधिकपञ्चशतसंवत्सरेऽतीते वज्रसूरौ दिवङ्गते दशमपूर्वार्द्धस्य विच्छेदो भावी, ततो मम निर्वाणात् पञ्चाभ्यधिकषट्शतसंवत्सरे स्वसंवत्सरप्रवर्तकः शालिवाहनो भूधवो भावी, ततो मन्मोक्षतो नवाधिकषट्शताब्दे रथनूपुरनगरे दिगम्बरमतोत्पत्तिर्भविष्यति, षोडशाधिकषट्शतवर्षे च पुष्पमित्राचार्येण सह सार्द्धनवपूर्वाणि विच्छेदं यास्यन्ति, विंशत्यधिकषट्शताब्दे च सूरिवरादयो ग्राममध्ये वसतिं विधास्यन्ति, त्रिनवत्यधिकनवशतवत्सरे च कालिकसूरिभविष्यति, स कारणात् पर्युषणपर्व पञ्चम्यामकृत्वा चतुर्थ्यां करिष्यति, ततः कारणे गतेऽपि केचिदाचार्यादयो दुःषमकालानुभावात् 10 पर्युषणपर्वचतुर्थ्यां करिष्यन्ति, ततो मम निर्वृतेः पञ्चपञ्चाशदधिकदशशतसंवत्सरे बहुग्रन्थकर्ता हरिभद्रसूरिर्भावी सप्तत्यभ्यधिकद्वादशशताब्दे चाऽऽमराजा भविष्यति, स विद्याशास्त्रपारीणो बप्पभट्ट्यभिधानसूर्युपदेशाद् गोपगिरौ जिनमन्दिरं कारयित्वा तत्र सार्द्धत्रिकोटीहेममयी मदीया प्रतिमा स्थापयिष्यति, ततो मम मोक्षात् त्रयोदश शताब्दे दुःषमाऽद्धानुभावात् साधवः परस्परं वादं कलहं च करिष्यन्ति, ततो 15 स्वस्वमताग्रहेण बहुगच्छमतभेदा भविष्यन्ति, केचिच्च ज्ञानतपः-क्रियादिधर्मकार्ये सुदृढाः केचिच्च श्लथा भविष्यन्ति, स्वगुणमतप्रशंसाकराः परगुणमतदोषारोपणनिन्दापराश्च भविष्यन्ति, पुनर्मम निर्वाणादेकोनसप्तत्यधिकषोडशशतसंवत्सरेऽतीतेऽणहिल्लपुरपाटणे कुमारपालो धराधवो भविष्यति, बहुग्रन्थनिर्मातृहेमचन्द्र सूरिप्रतिबोधितः स्वीकृतसम्यक्त्वद्वादशव्रतोऽसामान्यदानदयासत्यविनयविवेक20 विज्ञानधैर्यनयगुणानुरागादिगुणालङ्कृतो महापराक्रमी स भूमीपतिः स्वभुजबलेना 'ऽयवनदेशमुत्तरदिशमागंगं पूर्वदिशमाविन्ध्याचलं दक्षिणदिशमासमुद्रं च पश्चिमदिशं साधयिष्यति, भक्तिशक्तिधनैश्चाऽद्वितीयदयाप्रचारं करिष्यति, जिनप्रासादैश्च मेदिनी भूषयिष्यति, सुदेवगुरुधर्मतत्त्वज्ञः स देवानपूजयित्वा गुरूनवन्दित्वा च भोजनं न करिष्यति । कदाचिद्धेमसूरिवरोपदेशाज्जीवत्स्वामिप्रतिमायाः संबन्धं निशम्य स 25 स्वाप्तजनैर्वीतभयपत्तनधूलिदुर्गं खानयित्वा प्रतिमां प्रादुष्कारयिष्यति, ततो महोत्सवेन स्वनगरमध्ये वर्यप्रासादे स्थापयित्वा निरन्तरं बहुभावेन पूजयिष्यति, ततः प्रतिमापूजार्थं यदुदायिधरापतिना ग्रामादिकं प्रदत्तं बभूव तदपि प्रकटं भविष्यति, D:\chandan/new/kalp-2/pm5\3rd proof
Page #207
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [179 तदा कुमारपालोऽपि तावत्प्रमाणं ग्रामादिकं प्रतिमापूजार्थं प्रदास्यति, तस्य नृपस्यैकादशशतानि गजेन्द्रा दशसहस्रप्रमाणाश्च रथा एकादशलक्षप्रमाणाश्च वाजयोऽष्टादशलक्षप्रमाणाश्च पत्तयो भविष्यन्ति । स वर्षाकाले युद्धनियमं करिष्यति स्वदारसन्तोषी स शीलस्य मनसाऽपि भङ्गे सत्युपवासेन शुद्धिं करिष्यति, पुत्रविकलायाश्चाबलाया धनं न ग्रहिष्यति, स महान् जिनागमप्रचारको जिनशासन- 5 प्रभावको भूपालो भविष्यति । पुनः पञ्चमारकानुभावतो लोकाः प्रायेण निर्मर्यादा निर्लज्जा धर्मबुद्धिहीना वक्रा मूर्खाः परोपकारविकलाः कलहकरा अनीतिपरा निर्दया धर्मकार्येऽलसाः पापकार्येऽत्यादरवन्तः परदुःखदानपरा मिथ्यामतयो निःसन्तोषा अक्षमावन्तो मानिनो मायाविनो हिंसारताः सत्यवर्जिताः परद्रव्यग्रहणबुद्धयः शीलवजिताः परनिन्दापरा आत्मश्लाघाकराः पापवचन श्रवणपरा धर्मवचन- 10 श्रवणेऽरुचयो विवेकविकला दारिद्र्ययुताः स्वजनस्नेहवर्जिताः परजनप्रीतिकराश्च भविष्यन्ति । पृथ्वीपाला विविधदण्डैदण्डयित्वा जनानां धनं हरिष्यन्ति, राजपुरुषा अपि लोकान् धनार्थं पीडयिष्यन्ति, चौराश्चौर्येण भूपाला नवीनकरैरग्नयो दहनैर्व्यवहारिणश्च विशेषं गृहीत्वा स्तोकदानेन लोकान् दरिद्रयिष्यन्ति, धेन्वादिप्राणिनां वधो देवमन्दिराणां पातनं मनुष्यमुण्डकरश्च दण्डो भविष्यति, देशभङ्गदुर्भिक्ष- 15 डमरमरक्यादिभिर्लण्टनपरहट्टश्रेणिभिर्लञ्चालुब्धनियोगिभिश्च जना बहुदुःखिनो भविष्यन्ति, दानबुद्धयो दरिद्रा धनवन्तश्च कृपणमुख्या भविष्यन्ति, पापिनश्चिरजीविनो धर्मिणश्च स्वल्पायुष्का भविष्यन्ति, भूपतयो हीनकुला भूपसेवकाश्चोत्तमकुला भविष्यन्ति, बहवः पाखण्डिनो विप्रतारकाश्च भविष्यन्ति सुकुलोद्भवा अपि स्त्रियो वेश्यासदृश्यो दुश्चारिण्यो भविष्यन्ति, देवदर्शनं जातिस्मरणज्ञानं च न भविष्यति, 20 लोका देवगुरुधर्मद्रव्यभक्षणबुद्धयस्तेषां निन्दोड्डाहपराश्च भविष्यन्ति, बालास्तरुणाश्च सुता मरिष्यन्ति, पितरश्च सुदीर्घायुष्का भविष्यन्ति, विप्रा वेदपाठषट्कर्मवर्जिताः कृषिकराः शस्त्रधराश्च भविष्यन्ति, सुता मातृपितॄणामविनयं करिष्यन्ति, तेषां वचनकराश्च न भविष्यन्ति, परं दुःखदायका भविष्यन्ति, विनयोज्जिताः स्नुषाः श्वश्रूणां प्रत्युत्तरं दास्यन्ति, ताभिः शिक्षावचने कार्ये च कथिते नागिनीवद् रोषं कृत्वा 25 कलहं करिष्यन्ति, श्वश्वोऽपि पिशाचिनीसदृशीभूता वधूविडम्बयिष्यन्ति, शिष्या गूरूणां संमुखं वक्ष्यन्ति, गुरुभिर्दत्तां शिक्षा न गणयिष्यन्ति, साधवो वस्त्रपात्रादिषु D:\chandan/new/kalp-2/pm5\3rd proof
Page #208
--------------------------------------------------------------------------
________________ 180] [ दीपालिकापर्वसंग्रहः ॥ मुर्च्छावन्तो भविष्यन्ति, तदर्थं च साधु श्रावकैः सह कलहं करिष्यन्ति, ज्ञानदर्शनचारित्रार्जनशिथिलाश्च भविष्यन्ति, यशोवृत्त्यादिकृते च मन्त्रतन्त्रयन्त्रशास्त्रादिपठनं करिष्यन्ति, स्तोका एव सुश्रमणा भविष्यन्ति, लोका धर्मकार्येऽपि शाठ्यं करिष्यन्ति, यदा कोऽपि दृक्ष्यति तदा शोभनां धर्मक्रियां करिष्यन्ति यदा कोऽपि न दृक्ष्यति 5 तदाऽविधिना करिष्यन्त्येवं धर्मक्रियायामपि कापट्यं भविष्यति, निःसङ्गेषु वैराग्यं न स्थास्यति, ज्ञानविद्याधनरूपबलसौभाग्ययश: कीर्तिगुणपराक्रमधीरत्वसंहननायुर्मन्त्रतन्त्रयन्त्रौषधिफलपुष्परसदानशीलतपो भावादिभावानां क्रमेण हानिर्भविष्यति, महानगराणि ग्रामतुल्यानि भविष्यन्ति, ग्रामाश्च श्मशानतुल्या भयप्रदा भविष्यन्ति, दयासत्यास्तेयब्रह्मचर्यनिर्लोभताक्षमामृदुतार्जवतादिशुभभावनामपि क्रमेण हानि10 र्भविष्यति, पञ्चमकाले यस्य शुभमतिः परोपकारकरणपरता धर्मकरणदृढता सदा धर्मार्थं धनबुद्धिवचनशक्त्यादीनां च व्ययो भविष्यति, स एव धन्यः कृतकृत्यो नान्योऽतो दानशीलतपोभावस्वरूपवीतरागोक्तधर्मकरणे सदा मतिः कार्या । लोकिका अपि कलियुगव्यपदेशेन पञ्चमारकस्य स्वरूपमेवं कथयन्तिद्वापराभिधानयुगे युधिष्ठिरनृपालो बभूव । स कदाचिदरण्येऽगच्छत् तत्र तेनैका 15 गौर्वत्सायाः स्तन्यपानं विदधाना समालोकिता तदा सञ्जातविस्मयेन तेन किमिदमाश्चर्यमिति पृष्टा विप्रा जगुर्हे धरापाल ! आगामिकलियुगे दुःस्थाः शक्तिवर्जिता धनलुब्धा जननीजनका लक्ष्मीवद्द्भ्यो स्वकन्या दत्त्वा तेभ्यो धनं गृहीत्वा स्वनिर्वाहं करिष्यन्ति, तन्निशम्याऽग्रे चलता युधिष्ठिरेण समश्रेणिश्रितानि वारिपूर्णानि त्रीणि सरांसि निरीक्षितानि तत्रादिमसरसो वार्युच्छलन्मध्यसरस्त्यक्त्वा तृतीयसरसि पतति 20 मध्यसरसि बिन्दुमात्रमपि न पतति तन्निरीक्ष्य विस्मयवान्धरित्रीनाथस्तस्मिन्विषये द्विजान् पप्रच्छ, तेऽपि विचार्य जगदुः - प्रजापाल ! यथा समीपसरस्त्यक्त्वा तृतीयसरसि पयोगतं तथा कलौ नरा निजान् समीपस्थांश्च त्यक्त्वाऽन्यैर्दूरस्थैः सह प्रीतिं करिष्यन्ति । तन्निशम्य पुनरग्रे गच्छता युधिष्ठिरभूपतिना वारिक्लिन्नवालुकाया महाक्लेशेन जनैः कृता रज्जवस्तत्कालं पवनैर्भग्नःसमालोकितास्ततस्तस्मिन्विषये 25 पृष्टा ब्राह्मणाः कथयामासुः क्ष्मापते ! कलौ लोकाः कृष्यादिमहाक्लेशैर्यत्किञ्चिदपि वित्तमुपार्जयिष्यन्ति तद्वित्तं जनैः प्रयत्नेन रक्ष्यमाणमपि चौरदायादाग्निभूपदण्डकरादिभिर्नाशं यास्यति । तन्निशम्य पुरो व्रजता युधिष्ठिरजगतीपतिनाऽवाहजलं D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #209
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [ 181 कूपमध्ये पतन्निरीक्षितं ततस्तद्विषये पृष्टा भूदेवाः प्रोचुरिलापतेऽन्ययुगेषु प्रजापतयो भूरि स्वधनं दत्त्वा प्रजाः स्वसन्ततिवत्पालयामासुः परमस्मिन् कलियुगे तु लोकैर्भूरिक्लेशैरुपार्जितं सर्वं धनं धरापतयो ग्रहीष्यन्ति लोकांश्च दरिद्रान् करिष्यन्ति । तन्निशम्य पुरो याता युधिष्ठिरवसुधाधवेन वनैकदेशे शाखाप्रशाखापत्रपुष्पादिशोभितश्चम्पकवृक्षस्तत्समीपस्थश्च शमीवृक्षः समालोकितस्तत्र शमीवृक्षस्य सुगन्धि - 5 पुष्पविलेपनगीतनृत्यादिभिर्जना: पूजनं कुर्वन्ति परं सुच्छत्राकारस्य चम्पकवृक्षस्य जना: पूजनं न कुर्वन्ति, तद् दृष्ट्वा विस्मितेन भूपेन तद्विषये पृष्टा विप्रा अब्रुवन्भूपेन्द्र ! कलौ सदाचारवतां गुणवतां च पूजा न भविष्यति, परं दुराचारवतां पापिष्ठानां दुर्जनानां च पूजासम्पदौ भविष्यतः । तन्निशम्याऽग्रे गच्छता युधिष्ठिरेण भूभर्त्रा वालाग्रबद्धा वियति लम्बमानैका महती शिला वीक्षिता ततस्तद्विषये पृष्टा द्विजा 10 अकथयन् विश्वम्भरापते ! कलिकाले पापशिलाभराक्रान्तोऽपि जनोऽल्पधर्मकेशाग्रनौकालम्बनेन कष्टसमुद्रं तरिष्यति, यदा चाऽल्पधर्मकेशाग्रनौकाभेदं प्राप्स्यति, तदा जीवा समकालमेव ब्रुडिष्यन्ति दुःखिनश्च भविष्यन्ति । तन्निशम्य पुरो व्रजता युधिष्ठिरेण भूस्वामिना फलार्थं पादपस्य पीडां वीदधाना जना वीक्षितास्ततस्तद्विषये पृष्टा विप्राः प्रोचुर्नरपते ! कलौ फलतुल्यसुतार्थं पादपतुल्यो जनको बहु सहिष्यति । 15 तन्निशम्याऽग्रे चलता क्ष्मानाथेन श्रेष्ठाऽन्नपचनार्हे काञ्चनकटाहे पिशितपाको निरीक्षितस्ततस्तद्विषये पृष्टा ब्राह्मणा जगुर्नरनाथ ! कलौ सुकुलोत्पन्नानां हृदयरूपस्वर्णकटाहे मलीनतारूपमांसं वासं करिष्यति, तस्मात् कुलीना अपि स्वोपकारिणामुपकारं विस्मृत्य तांश्च त्यक्ष्यन्त्यन्यजनानां कृते च स्वमूर्द्धानमपि समर्पयिष्यन्ति तैः सह प्रीतिं भक्ति च करिष्यन्ति । तन्निशम्याऽग्रे याता भूभृता विषधराच कुर्वन्तो 20 गरुडार्चां चाऽकुर्वन्तो जना विलोकितास्ततस्तद्विषये पृष्टा द्विजाः प्रोचुः कलौ पन्नगसदृशक्रूरजनेषु निर्दयधर्मेषु च पूजासत्कारौ भविष्यतः, परं सुपर्णसमानगुणसत्क्रियाधर्मयुतजनेषु दयायुतधर्मेषु च पूजासत्कारौ न भविष्यतः । तन्निशम्याऽग्रे चलता पृथ्वीजानिनैकं शकटं वहन्तौ गजौ परस्परमसंमिल्य चलन्तौ वीक्षितौ तथैवैकं शकटं वहन्तौ रासभौ परस्परं संमिल्य चलन्तौ निभालितौ ततस्तद्विषये पृष्टा विप्रा 25 अवोचन् पृथ्वीभर्तः ! कलौ मतङ्गजसदृशाः सुकुलोत्पन्ना नराः परस्परं कलहं करिष्यन्ति संमिल्य च न व्यवहरिष्यन्ति, खरतुल्याश्च हीनकुलोद्भवा मनुजाः परस्परं D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
Page #210
--------------------------------------------------------------------------
________________ 182] [ दीपालिकापर्वसंग्रहः ॥ सस्नेहं संमिल्य व्यवहरिष्यन्ति नीतिं सदाचारं च धारयिष्यन्ति । तन्निशम्य पुरो व्रजता महिपतिना राजहंसैः सेव्यमानं वायसं निरीक्ष्य पृष्टं तदा विप्राः प्रावदन् महीपते ! कलौ वायसतुल्या हीनकुलोत्पन्नाः पृथ्वीपतयो भविष्यन्ति राजहंसनिभाः सुकुलोत्पन्नास्तेषां सेवां करिष्यन्ति । पूनः कदाचित् पञ्चपाण्डवा अरण्ये स्थिता 5 बभूवुस्तदा युधिष्ठिरेण राज्ञा निशि क्रमेण चत्वारः सहोदरा यामिकत्वेन नियुक्ताः प्रथमे भीमो जागर्ति, युधिष्ठिरादयश्चत्वारः सहोदराः सुप्ताः सन्ति तस्मिन् काले प्रेतरूपधारकः कलिः प्रादुर्भूय भीमं प्रोवाच रे भीम ! त्वयि पश्यति ते सहोदरान् हन्मि तच्छ्रुत्वा क्रुद्धो भीमः प्रेतरूपभाजं कलिं हन्तुं दधावे द्वयोर्भयंकरं युद्धं सञ्जातं । तस्मिन् युद्धे बलिना कलिना बलवान् भीमो पराजित एवं द्वितीयप्रहरेऽर्जुनो 10 जितस्तृतीयप्रहरे नकुलो जितश्चतुर्थे यामे च सहदेवो जितस्ततो यामिनीशेषे प्राप्तपराजया युद्धश्रान्ताश्चत्वारोऽपि भ्रातरः सुप्ता युधिष्ठिरश्च निद्रां त्यक्त्वोत्थितस्तदा पिशाचरूपधरः कलिर्युधिष्ठिरमपि त्वत्पुरस्ते सहोदरान् हन्मीत्यवोचत् तदाकर्ण्य युधिष्ठिरो न चुकोप न च परुषाक्षरं प्रत्यभाषत किन्तु सर्वार्थसाधनीं क्षमामङ्गीचकार, तं तथोपशमवन्तं विलोक्य प्रशान्तमनाः कलिस्तस्य मुष्टौ समायातस्ततो युधिष्ठिरेण 15 जागरितानां स्वसहोदराणां पुरो निशाव्यतिकरं प्रोक्तं क्षमागुणेन च वशीभूतः कलिर्दर्शितः एतादृशा अष्टाधिकशतदृष्टान्ता लोकिकपुराणादिग्रन्थेषु कलियुगवर्णनप्रस्तावे प्रोक्ताः सन्ति । पुनरस्मिन् पञ्चमारके महाक्रूर : कलङ्की नृपो भविष्यति, तस्य वृत्तान्त एवंपाटलीपुरपत्तने म्लेछ्कुले जसनाम्नश्चण्डालस्य यशोदानाम्न्याः पत्न्याः कुक्षौ 20 त्रयोदशमासान् यावत् स्थित्वा चैत्रश्वेताष्टम्यां जयश्रीदिने कुजवासरे निशि मकर - लग्नषष्ठांशे कर्कस्थशशिनि चन्द्रयोगेऽश्लेषाद्यपादे कलङ्किजन्म भविष्यति, पंचमे संवत्सरे तस्य जट्ठरे महती पीडा भाविनी सप्तमाब्दे स हुतभूजापदि पतिष्यत्येकादशे वत्सरे तस्य वित्तलाभो भाव्यष्टादशे संवत्सरे कार्तिकश्वेतप्रतिपदौ शनिवासरे तुलाशीतरश्मौ स्वातिभे नन्दिदिवसे सिद्धयोगे बवकरणे रावणाभिधमुहूर्ते तस्य 25 राज्याभिषेको भावी स त्रिकरोन्नतशरीरः कपिलकेशनयनस्तीक्ष्णस्वरो महाविद्याप्राप्तिगर्वितो दीर्घहृदयो गुणविकलश्च भविष्यति, तस्याऽदन्ताभिधो वाजिर्दुर्वासकाभिधः कुन्तो दैत्यसूदनाह्वं खङ्गं मृङ्गांकाह्वयो मुकुटो नभः खेलाभिधं त्रिशूलं D:\chandan/new/kalp-2/pm5\3rd proof
Page #211
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [ 183 5 समारोहणार्थं दृषन्मयोऽश्वश्च भविष्यति तस्य कटिप्रदेशे मृगलाञ्छन भास्करौ भविष्यतः एकोनविंशतितमसंवत्सरे प्रचण्डबलः स स्वभुजबलेन भरतार्द्ध साधयिष्यति सार्द्धविंशतितमे संवत्सरेऽर्बुदपृथ्वीपतेः कन्यां परिणीय स बह्वीः पृथ्वीनाथकुमारीः परिणेष्यति, ताभिः सह वैषयिकं सुखं भुञ्जानस्य tasya'nukrameNa दत्तविजयमुञ्जापराजिताभिधानाश्चत्वारो महापराक्रमवन्त आत्मजा भविष्यन्ति स अपरिमेयसुवर्णदानाद् विक्रमसंवत्सरं समुत्थाप्य स्वकीयसंवत्सरं प्रवर्तयिष्यति, तस्य रुद्रश्चतुर्मुखः कल्की कलङ्की चेति नामचतुष्टयं भविष्यति, तस्य राजधानीपाटलीपुरे भविष्यति, तस्य पुरस्य नृपनाम्नाऽपि प्रसिद्धिर्भविष्यति स स्वप्रथमसुतदत्ताय राजधानीकृते राजगृहं नगरं दास्यति, तस्य दत्तपुरं द्वितीयं नाम भविष्यति, द्वितीयसुतविजयाय च राजधानीकृतेऽणहिल्लपुरपत्तनं दास्यति, तस्याऽपरनाम 10 विजयपुरं भविष्यति, तृतीयपुत्रमुञ्जाय चाऽवन्तिदेशं दास्यति, चतुर्थपुत्राऽपराजिताय चाऽन्यदेशं दास्यति, कलङ्की यदा राज्यं करिष्यति, तदा म्लेच्छक्षत्रियाणां रुधिरेण धरित्री स्नानं करिष्यति तस्य कोशे नवनवतिसुवर्णकोट्यश्चतुर्दशसहस्रसंख्याश्च मतङ्गजा हस्तिन्यश्च सार्द्धचतुः शतप्रमाणाः सप्ताशीतिलक्षाश्च तुरङ्गमाः पञ्चकोटीमिताश्च पदातयोऽमेयाश्च दासदास्यो भविष्यन्ति । स स्वभावेन महाक्रूर : 15 कषाययुक्तश्च भविष्यति । स नन्दनृपकृतान् पञ्चसुवर्णस्तूपांल्लोकाननान्निशम्य खनयित्वा सुवर्णं ग्रहीष्यति, ततः प्रभूतलोभः स स्वपुरमपि परितः खनयित्वा निधानानि ग्रहीष्यति, तदा भूमध्याल्लवणदेव्यभिधा दृषन्मयीधेनुर्निर्यास्यति प्रभावयुक्तां तां धेनुं स चतुष्पथे स्थापयिष्यति, सा भिक्षाकृते भ्रमतो मुनीन् कदाचिच्शृङ्गाग्रैर्मारणार्थं प्रयत्नवती भविष्यति, तद् दृष्ट्वा गीतार्थमुनीन्द्रास्तस्मिन् 20 विषये विचारं कृत्वा ज्ञानेन वार्युपसर्गं ज्ञास्यन्ति, ततो ये संयमार्थिनो मुनयस्ते त्वन्यत्र विहरिष्यन्ति ये तु रसनेन्द्रियवशत्वेन सुन्दरान्नपानलुब्धास्ते तु गीतार्थैः प्रोक्ता अपि विहारं न विधास्यन्ति ततः सप्तदशवासरान् यावन्निरंतरं मेघो वर्षिष्यति तयाऽतिवर्षया कलङ्किनः पुरं वारिणा समाच्छादितं भावि तदा कलंकी नष्ट्वा कस्मिंश्चिदुच्चप्रदेशे स्थितिं करिष्यति, वारिपराभवेऽतीते स नूतनपुरस्य स्थापना 25 करिष्यति, पाथ:प्रवाहेण प्रादुः भूतान्नवनन्दनिर्मितान् सुवर्णाद्रीन् समालोक्य स प्रभूतार्थलुब्धो भावी, प्राग् यैः करं न दत्तं तेषां पाश्र्वात् करं ग्रहीष्यति यैश्च प्राग्दत्तं D:\chandan/new/kalp-2 / pm5\ 3rd proof
Page #212
--------------------------------------------------------------------------
________________ 184] [ दीपालिकापर्वसंग्रहः ॥ तेषां पार्वादधिकं ग्रहीष्यति, ततः पुनरपि नूतनं नूतनं करं गृहीष्यति । पुनर्लोकानामुपरिष्टादसत्कलङ्कानि प्रदाय तेषां धनं गृहीष्यति, भिन्नभिन्नप्रपञ्चेन च वित्तं समादाय लोकान्निर्धनान् करिष्यति । कनकरूप्यनाणकमपि स्ववशीकृत्य चर्मनाणकं प्रवर्तयिष्यति, तापसपरिव्राजकादिभ्योऽपि करयाचनां करिष्यति, तेऽपि परिग्रहारम्भादियुक्ताः सन्तस्तस्मै करं दास्यन्ति, निर्धनत्वेन लोकानां पार्वेऽशनाऽर्थं धातुभाजनमपि न स्थास्यति ते तरुपणेषु भोजनं विधास्यन्ति, स कलङ्की कदाचिन्मुक्तपरिग्रहान् जैनमुनीन् निरीक्ष्याऽतिलोभतस्तेषां पार्वादपि भिक्षाषष्टांशं प्रार्थयिष्यति, ततो मिलिताभिः साधुभिर्विचार्य कृतकायोत्सर्गसमाहूता शासनसूरी साधुभिक्षाषष्ठांशग्रहणदुष्कार्यतः कलङ्किनं वारयिष्यति, ततः स भूपः केषाञ्चिद्वेष10 धारिणां वेषांस्त्याजयिष्यति, तस्य दुरात्मनः पुनः प्रान्तकाले साधुभिक्षाषष्ठांश ग्रहणदुर्बुद्धिर्भविष्यति तया दुर्बुद्ध्या स साधूनां पार्वाद् भिक्षाषष्ठांशमर्थयिष्यति, परं साधवो न दास्यन्ति तदा पापात्मा स आचार्यादीन् सर्वमुनीन् गोवाटके संरोत्स्यति, तत आचार्योपाध्यायसाधुप्रमुखः सङ्घः शासनदेवताराधनाकृते कायोत्सर्गं विधास्यति तत्कायोत्सर्गप्रभावेण शासनसूरी समागत्य कलङ्किन उपदेशं दास्यति परं स न 15 भोत्स्यते, तदा कम्पितासनो वासवस्तत्र समागमिष्यति वृद्धविप्ररूपं च विधाय कलङ्किसमीपं समागत्य तं कथयिष्यति हे पृथ्वीपते ! अत्र गोवाटकेऽकृतापराधा दयावार्द्धय एते साधवस्त्वया कस्मान्निरुद्धाः सन्ति ? तदा स कथयिष्यति सर्वधर्मसाधवो मह्यं करं ददति, परमेते मह्यं भिक्षाषष्ठांशमपि न वितरन्ति. ततो गोवाटके निरुद्धाः सन्ति । तदा त्रिदशपतिः कथयिष्यति भो भूमीपते ! त्यक्तधना अकिञ्चना 20 एते । तत एतेषां समीपात् तव किमपि न मिलिष्यति भिक्षाषष्ठांशदानव्यवहारा भावाद् भिक्षाषष्ठांशमपि तुभ्यं न दास्यन्ति, त्वमपि साधूनां पार्वाद् भिक्षाषष्ठांशं मार्गयन् किं न लज्जसे त्वमेतान् साधून् मुञ्जाऽन्यथा त्वं महति कष्टे पतिष्यसीति सुरेन्द्रकथितं निशम्याऽपि स साधून मोक्ष्यति, तदा क्रुद्धो जिनमतभक्तो वासवो तं कलङ्किन चपेटाप्रहारेण मारयिष्यति, षडशीतिसंवत्सरायुष्कः स मृत्वा नरकं 25 यास्यति, ततो स्वर्गाऽधिपः कलङ्किपुत्रं दत्तं जिनधर्मनिपुणं विधाय राज्ये च स्थापयित्वा गुरुमुख्यसद्धं च प्रणम्य स्वावासं गमिष्यति । पश्चाद्दत्तनरपाल: स्वजनकपापस्याऽतिकटुफलं विज्ञाय धर्मकार्यातितत्परः पापकार्यातिभीरुः san D:\chandan/new/kalp-2/pm5\3rd proof
Page #213
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [185 जिनप्रासादैर्धरित्री मण्डयिष्यति साधुसाध्ठ्यादिश्रीसङ्घस्य च भक्तिपर: प्रमादवर्जितः स बहुप्रकारैर्जिनशासनप्रभावनां करिष्यति, ततः प्रभृतिजिनशासनस्य महिमा वृद्धि गमिष्यति पञ्चमारके, जिनशासनभक्तिरता धरापालाः षोडशसहस्राधिकैकादशलक्षाणि भविष्यन्ति सर्वज्ञदर्शनप्रभावकाः सचिवा एककोटिप्रमाणा भविष्यन्ति । श्रीमत्सुधर्मस्वाम्याद्याश्च युगप्रधानपदशालिनो महोपकृतिकारिणश्चतुरधिकद्वि- 5 सहस्रमिताः सूरीन्द्रा भविष्यन्ति, तेषु सुधर्मजम्बूसूरीशौ तद्भवमुक्तिगामिनी शेषाः सर्व एकावतारिणो भाविनः । षोडशाधिकैकादशलक्षैकादशसहस्रप्रमाणा युगप्रधानतुल्याः परोपकाररताः सूरयो भविष्यन्ति, त्रयस्त्रिंशल्लक्षचतुःसहस्रचतुःशतैकोनविंशतिप्रमाणाश्च सामान्याः सूरयो भविष्यन्ति, पञ्चपञ्चाशत्कोटिपञ्चपञ्चाशल्लक्षकोटिपञ्चपञ्चाशत्सहस्रकोटिचतुःपञ्चाशच्शतकोटिचतुश्चत्वारिंशत्कोटिप्रमाणाश्चोपाध्याय- 10 पदशालिनो वाचनाचार्या भविष्यन्ति, सप्ततिलक्षकोटिनवसहस्रकोट्ये कशतकोट्येकविंशतिकोठ्येकलक्षषष्टिसहस्रप्रमाणाश्च सुसाधवो भविष्यन्ति, दशकोटिकोटिद्वादशशतकोटिद्वानवतिकोटिद्वात्रिंशल्लक्षनवनवतिसहस्रैकशतमिताश्च साध्व्यो भविष्यन्ति, षोडशलक्षकोटित्रिसहस्रकोटित्रिशतकोटिसप्ततिकोटिचतुरशीतिलक्षप्रमाणाश्च श्रावका भविष्यन्ति, पञ्चत्रिंशल्लक्षकोटिद्वानवतिसहस्रकोटिपञ्चशतकोटि- 15 द्वात्रिंशत्कोटिप्रमाणाश्च श्राविका भविष्यन्तीति यत्पञ्चमारकस्य चतुर्विधसङ्घस्य प्रमाणं भविष्यति । केचनाचार्या एतत्सङ्घप्रमाणं पञ्चभरतैरवतयोरिति कथयन्ति, केचन च पञ्चभरतसङ्घप्रमाणमेतदिति कथयन्ति, पुनः केचिदेतदेकभरतसङ्घप्रमाणमिति कथयन्ति, तत्र तत्त्वं तु केवलिगम्यं । किञ्च पञ्चमारकप्रान्ते द्विहस्तप्रमाणदेहो द्वादशवर्षायुष्कश्चारित्रं गृहीत्वा षोडशे वर्षे 20 प्राप्ताचार्यपद उत्कृष्टषष्ठतपःकृद् नन्द्यनुयोगद्वारावश्यकजितकल्पदशवैकालिकसूत्रज्ञो युगप्रधानपदशाली देवेन्द्रवन्दितचरणकमलः श्रीदुःप्रसहसूरिर्भविष्यति, स विंशतिसंवत्सरायुष्कः कृताष्टमतपाः प्रथमदेवलोकं यास्यति । तत्र देवसुखमनुभूय भरतक्षेत्रे मानुष्यं प्राप्य मुक्ति गमिष्यति पञ्चमारके विंशतिसहस्रनवशतवर्षत्रिमासपञ्चदिवसपञ्चप्रहरैकघटीद्विपलैकचत्वारिंशदक्षरोच्चारणप्रमाणकालो जिनधर्मो विशेषत्वेन 25 भविष्यति, नवनवतिसंवत्सराष्टमासचतुर्विंशतिदिवसद्विप्रहरसार्द्ध पञ्चघटीसप्तपञ्चाशत्पलैकोनविंशत्यक्षरोच्चारप्रमाणकालो जिनधर्मः स्तोकत्वेन स्थास्यति । D:\chandan/new/kalp-2/pm5\3rd proof
Page #214
--------------------------------------------------------------------------
________________ 186] [दीपालिकापर्वसंग्रहः ॥ पञ्चमारकान्ते दुःप्रसहाख्यो युगप्रधानसूरिः फल्गुश्रीनाम्नी साध्वी नायलाभिधानः श्रावकः सत्यश्रीनाम्नी श्राविकैवंविधः श्रीचतुर्विधसङ्घो जिनधर्मश्च पूर्वाह्ने क्षयं गमिष्यति, विमलवाहनाभिधश्च पृथ्वीपालः सुमुखाभिधश्च सचिवो मध्याह्ने क्षयं गमिष्यति, वह्निश्च सन्ध्याकाले क्षयं गमिष्यत्येवं पञ्चमारक एकविंशतिसहस्रसंवत्सरप्रमाणो भविष्यति । षष्ठारकस्याऽप्येतावदेवप्रमाणं भविष्यति । अथ षष्ठारके प्रभूतपांसुयुक्ताः परुषस्पर्शा वायवो वास्यन्ति, भास्करोऽत्युग्रतापो हिमांशुश्चातिशीतदो भविष्यति, प्रचण्डतापशीताभ्यां लोकानां नाशो भविष्यति, भस्मदृशद्वह्निकणक्षारविषविद्युन्मलमयाः सप्तजलदाः पृथक्पृथक्सप्तसप्तवासराणि यावद् वर्षिष्यन्ति यदुद्भूतकासश्वासज्वरजलोदरकुष्ठादिमहारोगैः पीडिता जनाः क्षयं 10 यास्यन्ति, पृथ्वीभस्माङ्गारतुल्या भविष्यति पर्वतसरिद्गर्तादिकं सर्वं सदृग् भविष्यति ये केचित् स्तोकाः पशुमनुष्या जीवन्तः स्थास्यन्ति ते वैताढ्यपर्वतमूले तस्यैव द्वासप्ततिबिलेषु गङ्गासिन्धुबिलेषु च दुःखेन स्थास्यन्ति तदा गङ्गासिन्धुनदीप्रवाहे रथचक्रमध्यभूमीप्रमाणे स्थास्यतः तज्जलं मत्स्यादिजन्तुबहुलं भविष्यति । बिलस्थमनुष्या निशि नदीजलस्थमत्स्यादीनि गृहीत्वा स्थले मोक्षयन्ति । तानि दिवसे भास्कराति15 तापपक्वानि भविष्यन्ति, रात्रौ तेषां भोजनं करिष्यन्त्येवंविधस्तेषामशनव्यवहारो भविष्यति । तदा पुरुषा नार्यश्चैकहस्तप्रमाणदेहा निर्वसना निर्लज्जाः कठोरशरीरा अश्लाध्यवर्णाः परुषवाचो रोगपीडिता महाक्रोधवन्तो भविष्यन्ति । पुरुषा विंशतिसंवत्सरायुष्का महिलाश्च षोडशाब्दायुष्का भविष्यन्ति । षडब्दायुष्का नितम्बिन्यो गर्भ धारयिष्यन्ति, दुष्प्रसूतयश्च भविष्यन्ति, पुनः पुत्रपौत्रादीनां दृष्टारो जनकजननी20 विवेकरहिता मांसाशनरता निर्दया मनुष्या भविष्यन्ति । सूर्यासह्यप्रचण्डतापात् ते दिवा बिलेष्वेव स्थास्यन्ति, तदा सर्पिदध्यादिकुसुमफलधान्यान्नादिशय्यासनादीनि वस्तूनि न भविष्यन्तीत्यादिकमेकविंशतिसहस्रसंवत्सरप्रमाणे षष्ठारके भविष्यति । ____ अथोत्सर्पिण्यां षष्ठारकतुल्य एकविंशत्यब्दसहस्रप्रमाणे प्रथमारकेऽतीते तावत् प्रमाण एव द्वितीयारकः समायास्यति तस्मिन्नायाते क्रमादमी पञ्चपयोदाः सप्त25 सप्तदिवसानि यावद्वर्षिष्यन्ति पृथ्वीतापहर: पुष्करावर्तः, शस्योत्पत्तिकरः क्षीरोदकः, स्नेहकरो घृतदक, ओषध्युत्पत्तिकर: शुद्धोदका, रसोत्पत्तिकरश्च रसोदक इत्येवंविधपञ्चत्रिंशदिवसवृष्ट्यनन्तरं शस्यवल्लीवृक्षौषधियुक्ता भूमी भविष्यति, tato D:\chandan/new/kalp-2/pm5\3rd proof
Page #215
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [187 बिलवासिनो बहिर्निर्गमिष्यन्ति मांसाशनं त्यक्त्वा कुसुमफलधान्यादीन्याहरिष्यन्ति, ततस्तेषां संहननरूपवर्णजीवितशरीरादीनि वृद्धिं यास्यन्ति ते च रोगरहिताः क्रमेण भाविनः । सुखकारिणः पवना ऋतवो वारीणि च भविष्यन्ति, द्वितीयारकस्य प्रान्ते भरतक्षेत्रे मध्यभागे सप्तकुलकरा भविष्यन्ति तेषामनुक्रमेणैतानि नामानि विमलवाहनः, सुदामः, सङ्गमः, सुपावो, दत्तः, सुमुखः, समुचिश्चेति तेषु सञ्जात- 5 जातिस्मरणो विमलवाहनकुलकृद् राज्यस्थित्यर्थं ग्रामनगरादिकस्थापनं कृत्वा, गवाश्वगजादीनां संग्रहं कृत्वा, हुतभुजि समुत्पन्नेऽन्नपाकविधिं च दर्शयित्वा, द्वासप्ततिकला: शिल्पशतं लिपीश्च शिक्षयिष्यति ततो लोका व्यवहारज्ञा भविष्यन्ति । ततस्तृतीयारकस्यैकोननवतिपक्षे व्यतीते शतद्वाराभिधपुरे समुचिभूपपत्न्या महादेव्याह्वायाश्चतुर्दशस्वप्नदर्शनप्रकटपुण्यशाली श्रेणिकभूपजीवः प्रथम तीर्थंकर: 10 पद्मनाभाह्वः पुत्रो भविष्यति । स शरीरोन्नतत्ववर्णायुर्लाञ्छानादिना श्रीमहावीरतीर्थंकरसदृशो भविष्यति ततः पश्चानुपूर्व्या श्रीपार्श्वनाथनेमिनाथादितुल्याः क्रमेणामी तीर्थंकरा भविष्यन्ति । श्रीवीरपितृव्यस्य सुपार्श्वस्य जीवो द्वितीयः सूरदेवस्तीर्थंकरः, कोणिकात्मजोदायिजीवस्तृतीयः सुपार्श्वतीर्थंकरः, पोट्टिलाणगारजीवश्चतुर्थः स्वयम्प्रभजिनः, दृढायुश्राद्धजीवः पञ्चमः सर्वानुभूतिजिनः, कार्तिकश्रेष्ठिजीवः षष्ठो 15 देवश्रुतजिनः, शङ्खश्राद्धजीवः सप्तम उदयजिनः, आनन्दजीवोऽष्टमः पेढालजिनः, सुनन्दजीवो नवमः पोट्टिलजिनः, शतकजीवो दशमः शतकीर्तिजिनः, देवकीजीव एकादशो मुनिसुव्रतजिनः, कृष्णवासुदेवजीवो द्वादशोऽममजिनः, सत्यकिविद्याधरजीवस्त्रयोदशो निष्कषायजिनः, बलभद्रजीवश्चतुर्दशो निष्पुलाकजिनः, सुलसाजीवः पञ्चदशो निर्ममजिनः, रोहिणीजीवः षोडशाश्चित्रगुप्तजिनः, रेवतीजीव: 20 सप्तदशः समाधिजिनः, शतालिश्राद्धजीवोऽष्टादशः संवरजिनः, द्वीपायनजीव एकोनविंशो यशोधरजिनः, कर्णजीवो विंशतितमो विजयजिनः, नारदजीव एकविंशतितमो मल्लजिनः, अम्बडजीवो द्वाविंशतितमो देवजिनः, अमरश्रावकजीवस्त्रयोविंशतितमोऽनन्तवीर्यजिनः, स्वातिजीवश्चतुर्विंशतितमश्च भद्रकृज्जिनः, इति भावि चतुर्विंशतिजिननामानि । अथ भाविचक्रवर्तिनामानि प्रोच्यन्ते-दीर्घदन्तः, 25 गूढदन्तः, शुद्धदन्तः, श्रीचन्द्रः, श्रीभूतिः, श्रीसोमः, पद्मः, महापद्मः, विमलः, विमलवाहनः, भरतः, अरिष्टश्चेति । अथ वासुदेवनामानि प्रोच्यन्ते-नन्दिः, नन्दिमित्रः, D:\chandan/new/kalp-2/pm5\3rd proof
Page #216
--------------------------------------------------------------------------
________________ 188] [ दीपालिकापर्वसंग्रहः ॥ सुन्दरबाहुः, महाबाहुः, अतिबलः, महाबलः, बलः, द्विपृष्ठः, त्रिपृष्ठश्चेति । अथ प्रतिवासुदेवनामानि प्रोच्यन्ते-तिलकः, लोहजङ्घः, वज्रजङ्घः, केशरी, बली, प्रह्लादः, अपराजितः, भीमः, सुग्रीवश्चेति । अथ बलदेवनामानि कथ्यन्ते-जयन्तः, व्याजितः, धर्मः, सुप्रभः, सुदर्शनः, आनन्दः, नन्दनः, पद्मः, सङ्कर्षणश्चेति त्रिषष्टिशलाकापुरुषा भविष्यन्ति, तेषामेकषष्टिशलाकाः पुरुषास्तृतीयारके भविष्यन्ति, चतुर्थारक एकस्तीर्थपतिरेकश्च चक्रवर्ती भविष्यति, ततश्चतुर्थारके कल्पपादपा भविष्यन्ति ततः प्रभृत्यष्टादशकोटाकोटिसागरोपमकालप्रमाणं निरन्तरं युग्मिव्यवहार: प्रवर्ण्यति, ततः पुनः क्रमेण ऋषभादिजिनसदृशा अवसर्पिणीकालचतुर्विंशतिर्जिना भविष्यन्त्येवमुत्सर्पिण्यवसर्पिण्योरेककालचक्रं भवत्येवंविधान्यनन्तानि काल10 चक्राण्यतीतकाले गतानि भविष्यत्काले च गमिष्यन्त्येवं प्रोच्य भगवान् वर्धमानस्वामी देवशर्मविप्रप्रतिबोधार्थ गौतमं समीपग्रामं प्रहितवान् , ततस्त्रिंशद्वर्षगृहवासोषितः सार्द्धद्वादशवर्षछद्मस्थावस्थः स्त्रिंशत्संवत्सरकेवलिपर्यायो भगवान् कार्तिकमासामावास्यानिशि चन्द्रवर्षे प्रीतिवर्धनमासे नन्दिवर्धनपक्ष उपशमदिने देवानन्दाभिधनिशि सर्वार्थसिद्धमुहूर्ते नागकरणे स्वातिनक्षत्रे रात्रिपश्चिमयामाः स्वनिर्वाणार्थं 15 पद्मासनासीनोऽस्थात् । ततश्चलितसिंहासनो देवेन्द्रस्तत्र समागत्य साश्रुनयनः करौ योजयित्वा भगवन्तमुवाच-भगवान् ! त्वदीयजन्मनक्षत्रं द्विसहस्रवर्षस्थितिको भस्मग्रहोऽधुना समागतोऽस्ति, तद् हे दयासागर ! क्षणं स्थित्वा पश्चान्मोक्षं याहि यतो जिनशासनपूजाप्रभावादिनाशकृत् स त्वदीयदृष्टिसामर्थ्यहतः सन् मोघोदयो भविष्यति । ततः स्वामी प्रोवाच हे वासव ! आयुर्वृद्धिं कर्तुं जिनेश्वरा अपि न समर्थाः, प्राक् कोऽपि 20 जीवितवृद्धिं कर्तुं समर्थो न बभूव, सम्प्रति कोऽपि नास्ति, भविष्यत्काले कोऽपि न भविष्यति, नाऽभाव्यं क्वचिद् भवति न च भाविनो नाशोऽस्तीति प्रोच्य पञ्चपञ्चाशत्पुण्यफलविपाकानि पञ्चपञ्चाशच्च पापफलविपाकान्यध्ययनानि षट्त्रिंशतं चाऽपृष्टव्याकरणानि(उत्तराध्ययनसूत्राध्ययनानि) कथयित्वा प्रधानाख्यमध्ययनं स्मरन् षष्ठतपाः प्रभुः शैलेशीकरणं विधाय पञ्चहस्वाऽक्षरोच्चारणमात्रकालेन योगनिरोधं कृत्वा 25 मोक्षमगात् । तस्मिन् कालेऽनुद्धरिकुन्थुजातिर्बहु समुत्पन्ना ततः संयमं दुराराध्यं विज्ञाय बहुभिर्मुनिभिरनशनं कृतं, पुनस्तस्मिन्नमावास्यादिवसे काशी-कोशलदेशस्वामिनो नवमल्लकिनवलेच्छकिजातीया अष्टादशगणराजानः सोपवासं पौषधं कृतवन्त D:\chandan/new/kalp-2/pm5\3rd proof
Page #217
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [189 स्ततस्तन्निशि तीर्थंकररूपभावोद्योते गते द्रव्योद्योतार्थं रत्नदीपान् चक्रुः । पुनर्यस्यां निशि श्रीवीरो मोक्षं गतस्तस्यां विभावर्यां बहुदेवगमनागमनेन प्रभूतोद्योतः समुत्पन्नस्तस्मिन्नवसरे च त्रिदशमुखाद्भगवतो मोक्षगमनं निशम्य विषण्णः श्रीप्रथमगणाधिपश्चिन्तयितुं लग्नो हा भगवता वञ्चितोऽहमन्तसमये मां दूरीकुर्वता भगवता वरं न कृतं, हे प्रभो ! किमेवं भवता ज्ञातं यन्मत्तः केवलज्ञानं प्रार्थयिष्यत्यथवा बालवत्कदाग्रहं कृत्वा वसनाञ्चलं गृहीत्वा मां सार्द्ध नयतेत्यादि कथयिष्यतीति, हे विभो ! मया तवेदृग्लोभित्वं कृपणत्वं च न ज्ञातं, यदि त्वं मह्यं केवलज्ञानमदास्यस्तर्हि तव किमपि न्यूनं नाऽभविष्यत् पुनर्यदि त्वं मां मोक्षे सार्द्धमनेष्यस्तर्हि तत्र किं संकुलत्वमभविष्यत्स्वामिन्नन्तसमये भवत्परमभक्तं परमस्नेहिनं मां दूरीकुर्वता त्वया लोकव्यवहारोऽपि न पालितः, भवादृशामतन्न युक्तं हे विभोऽथ भवदर्शनमपि मह्यं दुर्लभं संजातं । हे प्रभो! 10 वीर वीर इति कस्याऽहं कथयिष्यामि, मां च हे गौतम ! हे गौतम ! इति पुनः पुनः कः कथयिष्यति ? मदीयमन: सन्देहं च को निवारयिष्यति ? हे भगवन्मां वञ्चयित्वा कथं गत इत्यादि विलपत: श्रीगौतमगणधरस्य पुनरिदृग् विचारः समुत्पन्नो-मया मुधैवैतत्प्रलपनादिकं कृतमहं तु रागी स तु वीतरागो मदुपरि रागमकुर्वता तेन भगवता स्वीयं वीतरागत्वं सत्यापितं हे वराकजीव त्वं मधैव मोहं वहसि ! मोहेनाऽस्मिन संसारे त्वया 15 बहुदुःखं प्राप्तमतो मोह त्यजाऽस्मिन् संसारे कोऽपि कस्य नाऽस्तीत्यादिविचारयन् क्षपकश्रेणिमारुह्य मोहनृपं हत्वा केवलज्ञानं समासादितवान् । अथ भगवद्भावोद्योते गते जनैः प्रकाशार्थं तन्निशि रत्नदीपाः कृतास्तेन जनमध्ये दीपालिपर्व प्रसिद्धि प्राप्तं । किं च भगवद्वियोगात् सकलसङ्घो म्लानाननो बभूव । प्रथमगणाधिपकेवलज्ञानप्राप्तितश्च प्रफुल्लवदनः सञ्जातः । स्वर्गपत्यादिदेवैर्भगवनिर्वाणमहोत्सवं विधाय श्रीगौतम- 20 स्वामिकेवलमहोत्सवः प्रतिपत्प्रभाते चक्रे । तदा प्रभृति प्रथमगणधरप्रोक्तसूरिमन्त्रसमाराधकाचार्यादयो मुनीन्द्रा अस्मिन् वासरे चन्दनादिपूजनवस्तुभिः स्थापनाचार्यपूजां कारयन्ति । तथा bhagavanirvANaduHkhitasya'bhuJjAnasya नन्दिवर्द्धनभूपस्य द्वितीयादिने स्वस्त्रा सुदर्शनया प्रसह्य भोजनं कारितं तस्माल्लोके भ्रातृद्वितीया प्रसिद्धिं गता । इतिदीपालिपर्वव्याख्यां श्रुत्वा सम्प्रतिधरापालः पुनरुवाच 25 ___ भगवन्नस्मिन्प्रतिपद्वासरे लोका नूतनवसनमिष्टान्नफलादिभोगं वेश्माद्यलङ्करणं परस्परप्रणामं च कथं कुर्वन्ति तदा सूरिः प्रोवाच-पृथ्वीप ! श्रुणु-उज्जयिन्यां पुर्यां D:\chandan/new/kalp-2/pm5\3rd proof
Page #218
--------------------------------------------------------------------------
________________ 190] [ दीपालिकापर्वसंग्रहः ॥ धर्माभिधो भूप आसीत् तस्य नमुचिनामा प्रधानस्तत्रैकदा श्रीमुनिसुव्रततीर्थपतिशिष्यः श्रीसुव्रतसूरीशः सपरिवारः समागतस्तद्वन्दनार्थं सपरिवारो भूपः समाययौ । तदा जिनधर्मविरुद्धं वदन्तं नमुचिसचिवं बालसाधुनिर्जितवान् प्राप्तपराजयः कोपस्फुरदधरो मन्त्री विभावर्यां साधुमारणार्थं साधुवसतिसमीपं गतः, ततः शासनदेव्या स्तम्भितः स 5 प्रत्युषे वन्दनार्थं समागच्छता भूपालेन दृष्टः क्षमयित्वा च मोचितस्ततः पृथ्वीपपौर धिक्कृतोऽतीवलज्जितः स नमुचिः पुराद् बहिनिर्गत्य क्रमेण हस्तिनागपुरं ययौ । तत्र पद्मोत्तरनृपस्य पट्टराज्या ज्वालादेव्या रूपनिर्जितकामदेवौ शौर्यादिगुणलङ्कृतौ विष्णुकुमारमहापद्माभिधौ कुमारौ स्तः वैराग्यवासितहृदये विष्णुकुमारे यौवराज्य पदमनीच्छति भूपेन महापद्माय दत्तमथैकदा महापद्मन नमुचि सचिवत्वेन स्थापित10 स्तेन कदाचित् सिंहपराक्रम: सिंहस्थनरपतिः पराजितस्तदा तुष्टेन महापद्येन तस्मै वरं दत्तं, तेन न्यासीकृतमथ कदाचिज्ज्वालादेवी रथयात्राकृते स्वर्णरत्नमयं जैनं रथं निर्मापितवती, तदा तत्सपत्नी लक्ष्मीरपि स्पर्द्धया ब्रह्मरथं निर्मापितवती । रथाकर्षणकृते तयोः कलिः सञ्जाते नृपेण कलहनिवारणकृते द्वावपि रथौ पश्चान्निवारितौ । तदा जनन्यपमानं विलोक्य दुःखितहृदयो महापद्मो देशांतरं प्रययौ । क्रमेण स्वपराक्रम15 साधितषट्खण्ड: परिणीतानेकभूपतिकन्यश्चतुर्दशरत्ननवनिधानप्राप्तिप्रख्यातचक्रित्व: स पितृकृतप्रवेशमहामहः स्वनगरं प्राविशत्ततः पद्मोत्तरप्रमुखा नृपा महापद्मकुमारस्य चक्रित्वाभिषेकं चक्रुस्ततो विष्णुकुमारेण सार्द्ध पद्मोत्तरनृपेण दीक्षा गृहीता, संयम प्रपाल्य भूपः स्वर्ग जगाम । विष्णुकुमारश्च तीव्रतपस्तपन्वैक्रियलब्ध्यादिलब्धि मान्संजातः, इतो महापद्मचक्रिणा प्रोतुङ्गशिखरैर्जिनप्रासादैः पृथ्वी सालङ्कारा कृता, 20 स्वमातुश्च कनकरत्नर्निमितजिनरथैः शासनप्रभावनापूर्वकं रथयात्रामनोरथः पूर्णः कृतोऽथाऽन्यदा नमुचिना न्यासीकृतवरेण यज्ञार्थं राज्यं याचितं चक्री तस्मै राज्यं दत्त्वा स्वयमन्तःपुरे न्यवसत् । तस्मिन् काले वर्षाचातुर्मास्यभिग्रहयुताः सपरिवारा श्रीसुव्रताचार्यास्तत्र स्थिता अभवन् । तान् प्रेक्ष्य प्रोल्लसितवैरो नमुचिः सूरिमवोचत् त्वां विना सकललिङ्गधारिणो भक्तियुक्ता मां समुपस्थिता, अतः साधुभिः सप्तवासरो25 परिष्टान्मत्पृथ्व्यां न स्थातव्यं । यदि कोऽपि स्थास्यति तमहं हनिष्यामि । पश्चात्केनाऽपि मह्यं दूषणं न देयं । तन्निशम्य श्रीसङ्घन सप्रधानेन साधुस्थिरताकृते बहुप्रार्थितोऽपि स न मन्यते । तदा सङ्घप्रार्थितः सुव्रतसूरीश्वरो मेरुगिरिस्थितं लब्धिमन्तं श्रीविष्णुकुमार D:\chandan/new/kalp-2/pm5\3rd proof
Page #219
--------------------------------------------------------------------------
________________ दीपालिकाव्याख्यानम् ॥ ] [ 191 मुनीश्वरं समाह्वयत् सोऽपि गुर्वाज्ञया समागत्य गुरून् वन्दित्वा गुरुमुखज्ञातसकलवृत्तान्तः पृथ्वीपसभायां समागतो नमुचिं विना सकलसभाजनवन्दितः स नमुचिमवोचत् । पृथ्वीधव ! पूर्णचतुर्मासाभिग्रहा एते मुनीश्वरा अन्यत्र गमिष्यन्ति तस्मादेतेभ्यः स्थिरताकृते कियतीं महीं प्रयच्छ तच्श्रुत्वा भूधवोऽभ्यधात् साधुभ्यः स्थिरताकृते मया त्रिपदीप्रमाणा मही दत्ता । तदाकर्ण्य समुत्पन्नकोपो विष्णुमुनीश्वरो वैक्रियलब्ध्या 5 लक्षयोजनप्रमाणं स्वशरीरं विधाय द्वाभ्यां पादाभ्यां सकलां महीं पूरयित्वा तृतीयक्रमस्थापनकृते पृथ्वीं प्रयच्छेति वदन् तृतीयचरणं तदीयपृष्ठे स्थापितवान् । साधुद्रोहकृत् नमुचिर्नरकं गतस्तदा लोके त्रिविक्रमेण बलीशत्रुः पाताले प्रक्षिप्त इति प्रसिद्धिर्जाता तस्मिन् समये रत्नाकरा मर्यादां तत्यजुः, पृथ्वीगिर्यादिकम्पमभजदिदं किं सञ्जातमितिजातसंशयः सदेवो वासवोऽपि तत्कारणज्ञानात् प्रगतशङ्कः सन् विष्णु - 10 मुनीश्वरकोपनिवारणार्थं गन्धर्वदेवान् प्रहितवान् तेऽपि तत्र समागत्य वासवोक्तप्रकारेण शमत्वकरैर्गान्धर्वगीतैर्विष्णुमुनीश्वरं प्रशान्तं कृतवन्तस्ततो महापद्मचक्री तं भ्रातृमुनीश्वरं प्राणमत्तदा मुनीश्वरस्तस्मा उपालम्भ दत्त्वा गुरुसमीपं समागत्याऽऽलोचनां गृहीत्वा श्रीजिनशासनप्रभावनां कृत्वा निरतिचारचारित्रः प्रकृष्टदुष्टकर्मशत्रून् हत्वा मोक्षं प्रययौ । तस्मिन्नुत्पाते शान्ते गतभयाः स्वस्थहृदया लोका नूतनवस्त्रभूषणालङ्कृताङ्गाः 15 परस्परं प्रणामपूर्वकं मिष्टान्नपानादिना सत्कारयामासुर्महोत्सवांश्च चक्रुस्ततः प्रभृति प्रतिसंवत्सरं लोका अस्मिन् प्रतिपद्वासरे नूतनवस्त्रालङ्कारपरिधानं परस्परं च प्रणामं वेश्माद्यलङ्करणादीनि च कार्याणि कुर्वन्ति । हे सम्प्रतिनृप ! एवं दीपालिपर्वादिवृत्तान्तस्तुभ्यं कथितः अस्मिन्दीपालिपर्वणि समागते चतुर्दश्यमावास्यावासरयुग्मे सोपवासः षोडशप्रहरप्रमाणः पौषधः कार्यो विविधपूजनवस्तुभिश्च श्रुतज्ञानपूजनं 20 कर्तव्यं पञ्चाशत्सहस्रप्रमाणपरिवारपरिवृतकनककमलस्थितं श्रीगौतमस्वामिनं स्मृत्वा परमभक्त्या च तत्सेवने कृते पञ्चाशत्सहस्रगुणपुण्यं प्राप्यते एतत्पर्वाराधनपरा जिनधर्मविधिविधानरता भव्यलोकाः क्रमेण मुक्तिसुखं लभन्ते । सकलधातुषु कनकवन्नक्षत्रगणे शशीव विटपिषु कल्पपादपवद्, देवेषु देवेन्द्रवत् पृथ्वीपेषु षट्खण्डाधिपवदेतत्पर्व पर्वेषु श्रेष्ठतरो यत्र श्रीवीरप्रभुर्मुक्तिगमनं श्रीगौतमगणाधिपस्य 25 च केवलज्ञानप्राप्तिः, तत्पर्वसकलभव्यानां शिवं तनोत्वेवं श्रीमदार्यसुहस्तिसूरिमुखकमलाद् दीपालिकाव्याख्यानं समाकर्ण्य सम्प्रतिभूपतिः श्रीदीपालिका D:\chandan/new/ kalp -2 / pm 5 \ 3rd proof
Page #220
--------------------------------------------------------------------------
________________ 192] [दीपालिकापर्वसंग्रहः ॥ पर्वप्रथनं सकलदेशेषु चकार, तेन नृपेण जिनधर्मस्य महाप्रभावना कृता नवीनजिनालयैर्जीर्णोद्धारैश्च पृथ्वीमण्डिताऽनार्यदेशेष्वपि जिनधर्मः प्रवर्तितो न्यायेन च राज्यं पालयामासाऽस्य विशेषेण वृत्तान्तस्त्वन्यग्रन्थाद् ज्ञेयः । एतद् दीपालिव्याख्यानं श्रुत्वा तन्मध्यवर्णितपञ्चमारकभावांश्च निशम्य मुमुक्षुभिस्तत्सदृग्वैपरीत्यं न कर्तव्यं किन्तु सदा 5 धर्मे स्थिरता कार्या । निशम्यैवं भवक्लेश-नाशाय कुरुतोद्यमम् । वीरनिर्वाणसत्पर्व-सेवने सततं जनाः ॥ 1 ॥ कच्छदेशे वरे जक्खौ -पुरे धर्मिधनियुते । वर्द्धमानादितीर्थेशा-नेकप्रासादमण्डिते ॥ 2 ॥ चन्द्रशून्यखनेत्राब्दे, व्याख्यादीपालिपर्वणः । मार्गस्य कृष्णसप्तम्यां, स्वपरश्रेयसे कृता ॥ 3 ॥ मुनिमण्डलमुख्यस्य, गौतमाब्धेः शुभाज्ञया । मया नीत्यब्धिशिष्येणो-पाध्यायेन गुणाब्धिना ॥ 4 ॥ प्रमादवशगेनात्र, यत्कञ्चित् स्खलितं मया । 15 संशोध्यं तद्विपश्चिद्भिः क्षन्तव्यं च क्षमापरैः ॥ 5 ॥ इति दीपालिकाव्याख्यानम् ॥ D:\chandan/new/kalp-2/pm513rd proof
Page #221
--------------------------------------------------------------------------
________________ परिशिष्टानि परिशिष्टम् [1] अपापापुरी[ संक्षिप्त ]कल्पः ॥ सिद्धार्थोक्त्या वनान्ते खरकसुभिषजाभ्यञ्जनद्रोणिभाजः, शल्ये निष्क्रि( ष्कृ? )ष्यमाणे श्रुतियुगविवरात्तीव्रपीडार्दितस्य । यस्या अभ्यर्णभागेऽन्तिमजिनमुकुटस्योद्यदाश्चर्यमुच्चैश्चञ्चच्चीत्काररावस्फुटितगिरिदरी दृश्यतेऽद्यापि पूरः ॥ 1 ॥ चक्रे तीर्थप्रवृत्तिं चरमजिनपतिर्य वैशाखशुक्लैकादश्यामेत्य रात्रौ वनमनु महसेनाह्वयं जृम्भिकातः । सच्छात्रास्तत्र चैकादशगणपतयो दीक्षिता गौतमाद्या, जग्रन्थीदशाङ्गी भवजलधितरी ते निषधात्रयेण ॥ 2 ॥ यस्यां श्रीवर्धमानो व्यहमनशनकद्देशनावष्टिमन्त्यां, कृत्वा श्रीहस्तिपालाभिधधरणिभुजोऽधिष्ठितः शुल्कशालाम् । स्वातावूर्जस्य दर्श शिवमसमसुखश्रीनिशान्तं निशान्ते, प्रापत्पापास्तपापान् विरचयतु जनान् सा पुरीणां धुरीणा ॥ 3 ॥ नागा अद्यापि यस्यां प्रतिकृतिनिलया दर्शयन्ति प्रभावं, निस्तैले नीरपूर्णे ज्वलति गृहमणिः कौशिके यन्निशासु । भूयिष्ठाश्चर्यभूमिश्चरमजिनवरस्तूपरम्यस्वरूपा, साऽपापा मध्यमादिर्भवतु वरपुरी भूतये यात्रिकेभ्यः ॥ 4 ॥ ॥ इति श्रीअपापाकल्पः ॥ ॥ ग्रं0 10, a0 21 ॥ 1. अयं कल्पः श्रीजिनप्रभसूरिविरचिते विविधतीर्थकल्पे 14 क्रमाङ्केनाऽस्ति । D:\chandan/new/kalp-p/pm5\2nd proof
Page #222
--------------------------------------------------------------------------
________________ परिशिष्टम् [2] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥ श्लोकांशः zlo0/pR0 / श्लोकांशः zlo0/pR0 [a] अस्मद्विलक्षणाचारा 84/18 अकल्पान्तर्गतं कल्प 70/15 | अस्मन्निर्वाणतो वर्षशतैः 111/21 अक्षीणसङ्ग्रहाम्भस्को, 81/18 | अस्माद्दुष्कर्मणस्तस्मा 139/26 अङ्गारमर्मराभा bhU203/35 अहोरात्रान् सप्तदश, 144/27 अचलभ्रातामेतार्य 34/7 [A] अतः परं दुःषमायां, 171/30 | आचार्याश्चन्द्रमास्तुल्याः, 167/29 अतः परं पूर्ववच्च, 230/37 आचार्यो दुःप्रसहाऽऽख्यः, 187/34 अतिवृष्ट्या खनन्तः, 124/25 आदास्यन्ते सुविहित 58/11 अथ निर्वाणसमयं, 38/7 आमभूपस्तदादेशा 110/21 अनन्तदुःखः संसारो, 42/7 आसन्नमृत्युभूयोऽपि, 150/27 अनुशिष्याऽऽर्हतं धर्म, 162/28 [i] अन्यैः पाखण्डिभिर्दत्तः, 136/26 इतश्च प्रभुनिर्वाणं, 275/41 अपश्यत् त्रिशलादेवी, 12/4 इतश्च दिक्कुमारीणा 14/4 अपि धर्मपरा भूत्वा, 66/14 इति चिन्तयतस्तस्य, 276/41 अपि सूक्ष्मं तनुयोगं, 269/41 इति श्रुत्वा स्वप्नफलं, 90/18 अब्जाकरेष्वम्बुजानि, 65/14 अभिषिच्य प्रभु इत्थं च दुःषमा वर्ष 194/34 18/4 अरौ यावसर्पिण्या इत्थं pravacanA'vajJA214/36 55/10 अर्घति स्म च विज्ञानं, इत्युक्तवन्तं श्रीवीरं, 169/29 91/18 अर्थस्तु मोक्ष एवैको, 41/7 इत्युक्ते कल्किनं 160/28 अर्हद्भक्ताश्च राजानो इदं हि भरतक्षेत्रं, 170/29 165/29 अर्हन् सत्यकिजीव 236/38 इन्दुः स्रक्ष्यत्यतिशीतं, 197/34 avadhijJAnavijJAta15/4/ इन्द्रभूतिरग्निभूति 33/7
Page #223
--------------------------------------------------------------------------
________________ [195 122/24 183/31 208/35 87/18 186/31 120/24 95/19 71/16 56/11 परिशिष्टम् [2] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥ ] [u] कुमारोऽष्टादशाब्दानि, उच्चैश्रवास्तुरङ्गेषु, | कूटतुला कूटमानं, उज्जयिन्याः प्रभु सोऽपि, 106/21 कूले कूले कूलिनीनां, उत्पन्ने दुग्धदध्यादौ, 227/37 | कृत्रिमं ग्रहिलीभूय, उत्पेदे तुर्यकं ज्ञानं, 26/5 क्रमादेवं हीयमाणे, उत्सन्ने केवले भावी, 94/19 क्रोधमानमायालोभा, उत्सर्पिण्यां दुःषमादौ 215/36 __ [क्ष] [R] क्षपकोपशमश्रेण्यौ न च, ऋजुवालिकानदीतीरे, 30/6 क्षमादिगुणपद्माङ्काः, __ [e] क्षीरद्रुतुल्याः सुक्षेत्रे, एकविंशो जिनो मल्लो, 241/38 [ग] एरण्डबीजवद्वन्धा 271/41 | गङ्गाप्रवाहपयसा, एवं गुरुकुलवासः, 179/30 | गर्भं वक्ष्यति षड्वर्षा, एवं च तप्यमानस्य, 28/6 गर्भे जन्मनि दीक्षायां, एवं च दुःषमाकाले, 89/18 | गवालिजीवः समाधिएवं च देशनां कृत्वा, 44/8 | गीतार्था लिङ्गिनश्च स्युः, एवं मुनिवचः श्रुत्वा, 140/26 गुरून्नाराधयिष्यन्ति शिष्याः एवं सदापि भोक्ष्यन्ते, 212/36 | गोदोहिकासनस्थस्य, एवमाख्याय समवसरणा- 250/39 गोपालाः कौशिकः [क] गोशीर्षचन्दनादीनि, कथञ्चिद् गृहवासे 20/5 | ग्रामाः श्मशानवत्प्रेतकथयिष्यन्ति तेऽप्येवं, 126/25 | ग्रामा नगरवत्स्वर्गकल्किना खान्यमानाया- 130/25 [च] कल्किराजस्तदाकर्ण्य, 128/25 | चतुर्दशसहस्त्राणि, कल्की भाषिष्यते शक्रं, 155/27 | चतुष्पथेऽवस्थिता सा, कल्याणफलपाकानि, 256/39 | चैत्रमासि सिते पक्षे कार्तिकस्य जीवः 233/37 | चोर्याच्चोरा पीडयिष्यन्कालं तेनागमिष्यन्तं, 76/17 चौरा राजविरोधो, कालात् कर्मवशाद्भावि, 134/26 किमरे ! म कामोऽसि, 141/26 जनानामाददानः स्वं, कियत्यपि गते काले, 78/17 जम्बूशिष्यः प्रभवश्च, कुण्डग्रामेऽथ सिद्धार्थ 10/4 जयन्तोऽथाऽजितो धर्मः, कुदेशे कुकुले जाता, 67/14 | जयश्रियं यच्छतु तुभ्यमेष कुप्यन्नितिगिरा कल्की, 159/28 | jalopasarge virate, 146/27 206/35 260/40 239/38 74/17 178/30 31/6 27/5 274/41 173/30 166/29 36/7 131/25 13/4 176/30 121/24 123/25 96/20 247/39 278/41 147/27 D:\chandan/new/kalp-p/pm5\2nd proof
Page #224
--------------------------------------------------------------------------
________________ 196] जिनजन्माभिषेकाय, जीर्णशालास्थितो हस्ती, [त] तं जल्पिष्यति शक्रोऽपि, ततः पाखण्डिनः सर्वान्, ततः सुसमये जाते, ततश्च मासि वैशाखे, ततो भद्रबाहुर्गणधरो ततोऽन्यगच्छकैः, tato'rvAgvaya'te धर्मो, तत्यानात् ग्रहिला: सर्वे, तत्र जातिस्मरः पूर्वं, तत्र श्रेणिकराड्जीवः, तत्राचार्यः प्रातिपदः तत्राद्यः पुष्करो नाम तत्रैत्य निशि मत्स्यादीन्, तथा पर्वसु दीपाली, तथा हि पृथिवीपुर्यां, तथाऽपराजितो भीमः, तदा च कार्तिकदर्शतदा च मथुरापुर्यातदा च विरसा मेघाः, तदा रथपथमात्रं, तदाप्रभृति लोकेऽपि, तदेषां फलमाख्याहि, तृतीयः पोट्टिलजीवः, तृतीयो घृतमेघाख्यः, ते च पर्युषणापर्व ते वक्ष्यन्ति भरतते विपर्यासयिष्यन्ति, तेषां च प्रतिभास्यन्ति, तौ च सूक्ष्मौ वाङ्मनस [त्र] त्रयोविंशोऽनन्तवीर्यो, [दीपालिकापर्वसंग्रहः ॥ 17/4 | त्रिनवत्यधिकैर्वर्ष 103/20 46/8 [द] दग्विकारैः स्मितैर्जल्पै 181/30 157/28 | दत्त्वा संवत्सरं दान 23/5 135/26 | दत्त्वाऽवस्वापिनी देव्याः, 16/4 88/18 दशवैकालिकग्रन्थं, 97/20 29/6 | दशवैकालिकभृद्यः, 190/34 99/20 | दीर्घदन्तो गूढदन्तः, 243/38 60/12 दुःखं स्थास्यन्ति तिर्यञ्चो, 201/35 191/34 दुःषमान्ते भविष्यन्ति, 223/37 82/18 दुःषमायामतीतायां, 228/37 225/37 | दुहिता महिता स्त्रीसु, 22/5 231/37 | देवतावचसा तेन, 142/26 145/27 देवशर्मा द्विजो ग्रामे 253/39 216/36 द्रव्येण कुम्भलाभेऽपि, 149/27 211/36 द्रुमौषधिलतावल्ली 219/36 6/3 | द्वादशाब्दी गृहे नीत्वा- 192/34 75/17 | द्विपृष्ठश्च त्रिपृष्ठश्च, 246/39 249/39 | द्वीपायनजीवस्त्वेकोनविंशो- 240/38 255/39 1 [ध] 119/24 धर्मतत्त्वे प्रणष्टेऽथ, 195/34 199/35 धर्मश्लथेषु ये शिक्षा, 54/10 210/35 धर्माणां शुभभावानां, 185/31 273/41 | धृष्टस्वभावा मुनयः, 59/12 48/8 [न] 232/37 | न कुतीर्थिकतिर्यञ्चो 63/13 217/36 न दौस्थ्ये परचक्रे वा, 50/9 104/21 | न युक्तमेभिर्गमनमिति 61/12 220/36 | न साक्षाद्भाविनो देवा, 180/30 53/10 | नगरे पर्यटंस्तत्र, 125/25 57/11 नन्दनः श्रेणिकजीवो, 229/37 268/40 नन्दिश्च नन्दिमित्रं, 245/38 नवमः केकसीजीवो, 235/38 242/38 | निर्ममः सुलसाजीवो, 238/38 D:\chandan/new/kalp-p/pm5\2nd proof
Page #225
--------------------------------------------------------------------------
________________ [197 112/22 7/3 114/22 परिशिष्टम् [ 2 ] श्रीहेमचन्द्रसूरीश्वरविरचितदीपोत्सवकल्पस्याकाराद्यनुक्रमः ॥ ] निर्लज्जा वस्त्ररहिता, 205/35 | भूपः कुमारपालाख्यो, निर्वाणे स्वामिनि 272/41 | भूषणानि प्रभूतानि, निर्वीरां क्षितिमाप्य 277/41 | भो भव्याः श्रूयतां नृषु चक्री सुरेष्विन्द्र 3/3 [म] [प] मणिमन्त्रौषधितन्त्रपञ्चत्रिंशत् समधिके 107/21 मत्तीर्थे वर्तमानानां, पञ्चमारकपर्यन्तं, 164/29 | मन्त्री ज्ञात्वेति तन्मन्त्रं, पञ्चर्हस्वाक्षरोच्चारमित 270/41 मन्त्र्युचे ग्रहिलीभूय, पञ्चाशीत्यधिकैवर्षशतैः 108/21 मन्दाकिनी स्रवन्तीषु, परुषाः पांशुभूयांसो 196/34 मन्निर्वाणाद् गतेष्वपर्यङ्कासननिषिन्नो, 266/40 मम निर्वाणतो मुक्ति, पललाहारनिरता, 209/35 महागिरि-सुहस्त्याद्या, पाखण्डाः करदाः सर्वे, 156/27 महापद्मो दशमाख्यस् पितुः पापफलं घोरं, 163/29 महासिंहासनासीनं, पितृव्योऽथ सुपावोऽभूत्, 21/5 मार्ग श्रितो यथा दूरं, पुमर्था इह चत्वारः, 40/7 मार्गशीर्षाभिधे मासि, पुराणेषूक्तमस्त्येवं, 138/26 मासादनन्तरं मेघो, पूर्वाह्नेऽथ चारित्रस्य, 193/34 [य] पृथ्व्यादीनां रसं कर्ता 218/36 यथा फलायाबीजानि, प्रतिपालय नाथ त्वं, 262/40 यथा यथा यास्यति च, प्रत्यर्धचक्रिणैते 248/39 यथा यथैष्यति कालो प्रदीपपर्वणोऽस्यैव, 8/3 यदादिशति मे स्वामीप्रवर्त्तनाद् दुषमाया 264/40 यद्वा घुणाक्षरन्यायात्, प्रायः कपिसमा लोल 52/10 यस्येदं वर्त्तते तीर्थं, [ब] येन भावी कासः श्वासः, बलदेवस्य जीवोऽर्ह 237/38 येऽन्त्यास्ते भाविनो मध्ये, [भ] भरतैरावतेष्वेवं 213/36 रजतस्वर्णमाणिक्यभविष्यन्ति च भूयांस- 143/26 भविष्यन्ति सुखा वाता, रनिद्वयप्रमाणाङ्गा, 222/37 भविष्यन्त्यायतनानि, 148/27 रत्निमानाः पुरुषाङ्गा, भाविनो बिलवासाश्च, 207/35 राजा कुमारपालोऽथ, भावी विरोधो स्वजनै 177/30 राजामात्यौ विसदृशौ, भिक्षुभ्यो याच्यमानस्त्वं, 184/31 115/22 85/18 86/18 4/3 117/23 92/19 101/20 244/38 154/27 43/7 25/5 77/17 68/15 172/30 221/36 254/39 69/15 2/3 200/35 175/30 32/6 189/34 204/35 113/22 83/18 79/17 158/28 राज्ञे मन्त्री तदाचख्यौ. D:\chandan/new/kalp-p/pm5\2nd proof
Page #226
--------------------------------------------------------------------------
________________ 198] [ल] लक्षमेकोनषष्टिश्च, लिङ्गिनोऽपि प्राक्प्रभावात्, लुब्धा नृपतयो भृत्यान्, 1 [व] वज्रिणं बोधयित्वैवं वत्सराणां चतुःषष्ट्य, वर्षिष्यन्ति तथाम्भोदाविपद्यमानस्य जन्मऋक्षं, विमलवाहन इति राणविरला: पालयिष्यन्ति, विवेकिनोऽङ्गिनो भूत्वा, विष्टौ भावी नृपः कल्की, वैताढ्यऋषभकूट [श] शकटालात्मजः शील [श्र] श्रावकश्राविकाहानिश्रीवीरप्राणतस्वर्गश्रुत्वा तत् क्वापि श्लथाचारचरित्राश्च, [ष] षट्त्रिंशत्तमपृष्टव्याकरणाषडशीतिं वत्सराणामायुः षभिर्वर्षशतैर्विशत्य [स] स एव केवलज्ञानसङ्ग्रहीष्यति गोगजाश्वासङ्घः शक्राराधनाय, सस्य कायोत्सर्गा [दीपालिकापर्वसंग्रहः ॥ सत्यशौचपरो धर्मा 168/29 37/7 सत्सप्तत्यधिकैवर्ष 109/21 64/13 | सन्तु श्रीवर्धमानस्य, 1/3 174/30 सप्तत्या सहित वर्ष 105/21 सप्तमो नन्दजीवस्तु, 234/38 265/40 समत्सराः करिष्यन्ति, 73/16 93/19 सम्भूत-भद्रबाहू च, 98/20 198/35 सर्वतोऽपि पुरं तच्च, 129/25 261/40 सर्वलोकोपकाराय, 35/7 188/34 सर्वोऽपि हि तथा चक्रे, 80/17 51/9 ससद्धं च प्रातिपदं, 151/27 49/9 सहस्रवाह्यामारुह्य, 24/5 118/23 सहस्राक्षोऽश्रुपूर्णाक्षः, 259/40 202/35 साधवस्तं वदिष्यन्ति, 137/26 सिंहतुल्यं जिनमतं, 62/13 100/20 सिंहशवमथाधृष्यम 47/8 सिंहो गजो वृषः श्री स्रक् 11/4 182/31 सुदामा सङ्गमश्चापि, 224/37 9/4 सूक्ष्मं च वपुषो 133/26 267/40 स्थविराश्च वदिष्यन्ति, 72/16 132/26 स्वयं श्री वर्धमानस्तु, 39/7 257/39 स्वराज्यवृद्धिकरणा 19/5 161/28 स्वामिनो मोक्षसमयं, 258/40 102/20 स्वामिन् ! स्वप्ना मयाद्याष्टौ 45/8 स्वामी तद्दिनयामिन्यां 251/39 252/39 स्वाम्यथोचे न कोप्यायुः, 263/40 226/37 | स्वाम्याख्यान्मम 116/22 152/27 [ह] 153/27 | हिरण्यमस्ति स्तूपेषु, 127/25 D:\chandan/new/kalp-p/pm52nd proof
Page #227
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 3 ] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ श्लोकांशः अकारयद् गुप्तिमुक्ति अङ्गोपाङ्गानि सङ्कोच्या अजायन्त शतान्यष्टा अथ दिव्यकृतोल्लोचे अथ स्वर्गतयोः पित्रो अथाकार्य स्वप्नपाठा अथानुज्ञापिता राज्ञा अथो नरामरनाथं अनन्तकालादाश्चर्यं [ अ ] अनाश्रवः प्रशान्तात्मा अनुज्ञाप्य जगन्नाथं अनुत्तमर्णाधर्मण अन्त्याथ साध्वी फल्गुश्रीः अन्यदा नमुचिः सूरीन् अन्वीयमानमार्गोऽथ अपश्चिमचतुर्मास्यां अपात्रोखरे वप्स्यन्ति अपानकेन षष्ठेन अपृष्ट्व्याकरणानि अमृतोद औषधीकृत् अर्द्धनवमासाधिकाशीतिलक्षैरधिका zlo0 / pR0 श्लोकांश: 104/55 94 / 54 224 / 64 51/51 115/55 82/53 106/55 181/60 अष्टाग्रमहिषीनाथो [A] आगच्छद्भिश्च गच्छद्भिआबद्धमौलिमुकुटः आयुः प्रमाणकल्याणआसनादि तदेन्द्राणां 72 / 52 इक्ष्वाकु - हरिवंशो-gra128/56 | इत्थं सहस्त्रपञ्चाशद् 32/49 | इत्यादिश्य भगवान् 132 / 57 इन्द्रप्रहितगन्धर्वैइहैवोज्जयनीपूर्यां 46 / 50 D:\chandan/new/kalp-p/pm5\2nd proof [i] [ u ] उत्कटिकानिषद्यायां उत्तमनरैकषष्टि 258 /66 78 / 53 | उत्पन्नेऽनुद्धरी कुन्थौ 149/58 157/59 उत्सर्पिण्यवसर्पिणी उत्सर्पिण्याद्याऽरकेऽपि उदयाख्यजिनो भावी उपशमितमेघनादं 127/56 232 / 64 190/61 [ ऊ ] 12 / 48 ऊचे प्रभुः शक्र ! 118/56 | ऊचे विष्णुर्यान्ति पूर्णा zlo0 / pR0 22/48 237/64 76/53 209/62 101 / 54 31/49 270/67 219/63 264/67 244/65 141/57 216/63 234 / 64 218/63 188 / 61 200/62 278/68 230 / 64 261/66
Page #228
--------------------------------------------------------------------------
________________ 200] ऊढ मदनावलीको एकदा ज्वालया राड्या एकदा रथयात्रायां एकशाटोत्तरासङ्गः एके तपोगौरविता एकेन देवदूष्येण एकोनषष्टिसहस्त्राएवं द्वादशवर्षाणि एवं नवसु मासेषु [क] कपिवच्चपलाः सत्त्वा कल्की नंष्ट्वा स्थलभुवि कल्कीम्लेच्छकुले कल्याणफलपाकानि काकवद्दीर्घिकायां न कार्तिकस्यामावास्यायां किञ्चिज्ज्ञात्वा श्रुताम्भोधेः कुक्षौ श्रीत्रिशलादेव्या कृतयोगनिरोधोऽथ कृत्वा प्रणाममालोक्याकृपण-ब्राह्मण-प्रान्तकृष्णाश्विनत्रयोदश्यामृक्षे क्रमं तृतीयं नमुचेः [क्ष] क्षपकोपशमश्रेण्योः क्षयाय वाता वत्स्यन्ति [ख] खड्गिशृङ्गमिवैकाकी [ग] गगनमिवानालम्बोगङ्गासिन्धूभयतटे गजो वृषो हरिर्लक्ष्मी गम्भीरे सरजस्त्राणे [दीपालिकापर्वसंग्रहः ॥ 252/66 | गर्भं च त्रिशलादेव्या । 39/50 [च] 250/65 | चक्रवर्ती महापद्मो 255/66 5/47 चण्ड-चपलाप-वातो 44/50 26/49 | चतुरो बलदेवाना 86/53 164/59 | चतुर्गुणैश्चतुरशीति 23/49 126/56 चतुर्दशपूर्विणां तु 222/63 221/63 | चतुर्दशाधिकैकोन 166/59 138/57 चतुर्दश्याममावस्यां 268/67 97/54 चन्द्र इव सौम्यलेश्यो 135/57 चन्द्रः कुवलयानन्दकारी 60/51 154/58 चन्द्रप्रभाशिबिकाया 120/56 172/60 [छ] 167/59 छद्मस्थोऽस्थात् समा 225/64 231/64 155/58 | जयन्तो व्याजितो धर्मः 215/63 226/64 जरारहितमरुजा 99/54 272/67 जातिस्मृतेः पुरादीनां 193/61 47/50 जीतमेतत् सुरेन्द्राणां 33/49 233/64 जीर्णशालास्थितो हस्ती 151/58 45/50 जीवः श्रेणिकराजस्य 197/62 30/49 जीवत्स्वामिप्रतिमानां 4/47 49/50 जीवो भावी सुनन्दस्य 201/62 263/66 जैनास्थानमिवोच्चक्रं 64/52 ज्योति?तितदिग्चक्रो 68/52 161/59 ज्योतीरसाङ्क-स्फटिकाः 43/50 183/61 [ज्ञ] ज्ञानेन दीक्षासमयं 117/56 133/57 [ड] डकाराकारलाङ्गल 57/51 131/57 [त] 184/61 | तं नन्तुमाययौ राजा 245/65 16/48 | ततः कल्पद्रुमोत्पत्तौ 217/63 53/51 | ततः कुलस्य युष्माकं 87/53 D:\chandan/new/kalp-p/pm5\2nd proof
Page #229
--------------------------------------------------------------------------
________________ परिशिष्टम् [3] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [201 ततस्तस्य सुतं दत्तं 177/60 | देवकी जीवो भवितै 202/62 ततो bhrAtRdvitIyAbhU242/65 | देवानन्दा च तद्रात्रौ 50/51 ततो वर्षचतुःषष्ट्य 160/59 देवानन्दा तदाकर्ण्य 19/48 तत्पुत्रस्य kuNAlasyA3/47 देवानन्दाभिध रात्रा 227/64 तत्पुत्रौ viSNukumAra248/65 देवेन्द्रस्य तदादेशं 40/50 तत्र गतं भगवन्तं वन्दे 28/49 देवैर्दत्तं महावीरः 110/55 तत्रार्हतां च चक्रिणां 85/53 | देव्या सुष्टुगतिं विभ्रच्च- 56/51 तत्रोत्पाते प्रशान्तेऽथ 266/67 | द्वाचत्वारिंशत्सुस्वप्ना 84/53 तदथ zrImahAvIra34/49 | द्विपृष्ठश्च त्रिपृष्ठश्च 213/63 तदा च जृम्भिका देवा 91/54 | द्वीपेऽत्र जम्बूद्वीपाख्ये 11/48 तदा चासनकम्पेन 100/54 1 [ध] तदा prAtipadAcArya174/60 धास्यन्ति गर्भ षड्वर्षा 186/61 तदा श्रीसुव्रताचार्यो 257/66 ध्यानान्तरे वर्तमानो 142/57 तदासन् स्वामिनः शिष्याः 220/63 [न] तद्रात्रौ जृम्भका देवाः 102/54 | नन्तुं तदागतो भूपः 150/58 तन्मन्त्री नमुचिः सोऽभू- 249/65 | नन्दस्वर्णं जनाज्ञात्वा 168/60 तस्मिन् काले देवराजो 20/48 | नन्दिवर्द्धनराजाप्य 241/65 तस्य पुत्रस्य दास्यामो नन्दिवर्धननामा च 112/55 tiryagnadevavihito130/57 नभसोऽवतीर्य स्वप्ना 69/52 तृतीयः उदायी जीवः 198/62 नव कृष्ण: नन्दि 212/63 ते पौषधोपवासादि 236/64 | नव मल्लकिज्ञातीया 235/64 तेनापि शिक्षितो भूपः 176/60 नात्याम्लै तिमधुरै 96/54 तेष्वादौ puSkarAvartta189/61 नामद्वयं सुतायाश्चा' 113/55 [त्र] निमन्त्र्य द्वादशे चाऽह्नि 108/55 trayoviMzo'marajIvo208/62 | निर्मलास्वखिलादिक्षु 98/54 [द] निर्वाणमहिमानं भर्तुः 239/65 दण्डित्वाऽशेषपाखण्डान् 171/60 निवेश्य पूर्वगर्भं च 48/50 दत्तः प्रतिदिनं जैनं 178/60 | निवेश्य सहस्रपत्रे 240/65 ददर्श zrImahAvIra25/49 | नैतद्भूतं भवति वा 29/49 ददृशे प्रसरद्दानः 55/51 [प] दिग्गजैः (रभिषिक्ता च) 58/51 पञ्चदशः सुलसाया 204/62 दिवि दुन्दुभयो nedu105/55 पञ्चमो दृढायु वः 199/62 दीर्घदन्तो गूढदन्तः 210/63 | पर्युषणादिपर्वाणि 9/47 दुःषमाऽरकपर्यन्ते 179/60 | पुनः धनार्थी लोभात्मा 173/60 D:\chandan/new/kalp-p/pm5\2nd proof
Page #230
--------------------------------------------------------------------------
________________ 202] पुराणि ग्रामतुल्यानि पूर्वरात्रापपात्रे प्रकाशयन्निशामास्यं प्रतिवर्षं तदाद्यत्र प्रभोः काश्यपगोत्रस्य प्रभोः पूर्वभवस्नेहात् प्रहित्य मुनिराहू प्राणाताद्दशमात् कल्पात् [ ब ] बलिपह्लादनामानाबोधितः शासनदेव्या ब्राह्मणकुण्डग्रामे [भ] भगवान् श्रीमहावीरो भद्रादेव्या चतुर्दशभवनव्यन्तरज्योतिभविता सत्यकी जीवो भाविपुत्रः स तारुण्ये भुञ्जानो विविधान् भोगान् भोगो वस्त्राऽन्नपानादे महापद्ममुपालभ्य महापद्मोदर्शनाख्यो [म] मङ्गलकल्याणवाग्भिः मध्याह्ने सुमुखो मन्त्री मया द्रमकमात्रेण मत्यमर्त्यगवादीनां मल्लो जीवो नारदमस्यै मांसाहारं निषेध्यन्ति मातुर्नामानि त्रिशला मार्गस्य कृष्णदशम्यां मिथिलायां षडभवन् मुनेर्विष्णुकुमार मूर्ध्ना प्रणम्य त्रिः कृत्वा 163/59 15 / 48 61/51 267/67 109 / 55 66/52 214/63 175 / 60 14/48 260/66 10/48 रथाकृष्टौ तयोर्वादे 211 / 63 191/61 मेरुचारुलसद्दण्डः मौर्यान्वयनभश्चन्द्र 111 / 55 119 / 56 यतस्ते जन्मभं नाथ ययाचे नमुची राज्यं यशोधरजिनो भावी D:\chandan/new/kalp-p/pm5\2nd proof [ दीपालिकापर्वसंग्रहः ॥ 62/51 2/47 राज्ञी श्रीत्रिशलादेवी 13 / 48 राज्यं न कल्पतेऽस्माकं 195 / 61 | रेवतीजीवस्तु सप्त 103 / 55 [ ल ] 203/62 | lakSayojanadehI'bhU89/54 लक्ष्याद्वादशधान्यानां 24/49 लज्जितो नमुचिर्नंष्ट्वा 243/65 | लवणदेवस्य धेनुः 121/56 182 / 61 लोकान्तिकसुरैरेत्य लोहिताक्ष - हंसगर्भा[ व ] वर्षमासाधिकं चेली वर्षा चतुर्माससंख्या 207/62 | वासीचन्दनयोर्लेष्टु 6/47 238/65 265 / 67 वासौकसि तदन्तस्य विपुलां जीविकां दत्त्वा विमानलक्षद्वात्रिंशविमुच्य सर्वालङ्कारान् विश्वानन्दविधात्री तमोपहा 147/58 | विश्वालङ्करणैकहेतु 254 / 66 27/49 [ य ] [7] रथाङ्गमध्यतुल्योऽथ राजाख्यत् स्वमतिज्ञानात् राजाऽथ त्रिशलामाह राजेश्वरैस्तलवरै वीक्ष्यमाणोऽक्ष्णां सहस्त्रैः वृषभ इव जातस्थामा 229/64 256 / 66 206 / 62 251/66 185 / 61 70 / 52 92/54 79/53 54 / 51 7/47 205 / 62 262 / 66 274/67 247 / 65 170/60 116/55 42/50 129/56 145/58 137/57 52/51 90/54 21/48 125/56 276 / 68 277/68 122/56 134/57
Page #231
--------------------------------------------------------------------------
________________ परिशिष्टम् [3] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [203 वैशाखशुक्लदशम्यां 139/57 | समं विष्णुकुमारेण 253/66 vaizAlIvANijagrAma146/58 | समभावादमावास्या 273/67 व्यावृतचैत्यनिकटे 140/57 सम्यक्तत्त्वादिरत्नाढ्यं 65/52 व्रज सेनापते ! शीघ्र 36/50 | सर्वबलेन सर्वद्धा 124/56 व्रतं समाः प्रपाल्यष्टौ 180/60 सर्वलक्षणसंपूर्णो 18/48 [श] सार्थवाहश्रेष्ठिदूत 80/53 शबवन्निःप्रभावत्वा 156/58 साऽऽख्यत् ऋषभदत्ताय 17/48 शर 5 युग 4 शिखि 3 शशि 275/67 सिंहशबमथाधृष्य 152/58 शिष्यसंख्या गणेशानां 144/58 सुकुमारपाणिपादः 88/53 [श्र] सुरशैलमिवोत्तुङ्गं 67/52 श्रमरोगहरैस्तेलै 74/52 सुरैः समवसरणं चक्रे 143/58 श्रावस्त्यामेकमेकं तु 148/58 सूर्याचन्द्रमसोश्चक्रे 107/55 श्रीवर्द्धमानमानम्य 1/47 सैकोननवति पक्षे 194/61 श्रीविमलवाहनाख्यः 192/61 सौरभ्यलुभ्यभ्रमरं 59/51 श्रीसिद्धार्थनरेन्द्रस्य 38/50 स्थातव्यं तन्न मद्भूमौ 259/66 श्रुत्वेति त्रिशला तुष्टा 71/52 श्रुत्वेति सम्प्रतिनृपः स्नात्वा गन्धजलै 75/52 271/67 श्रुत्वेत्थं व्रतमादाय स्मरणमात्रोपनतं 35/49 [ष] स्मृत्वा सहस्त्रपञ्चाशत् 269/67 षट्त्रिंशत्वत्सरो भावी 169/60 स्वप्नानां फलमापृच्छ 83/53 1 [स] स्वयं सिंहासनासीनः 81/53 संपूज्याः श्रीमदर्हन्त स्वर्णवर्णः सप्तहस्त 196/62 संहृत्य देवानन्दायाः 37/50 स्वातौ रात्र्यन्तयामार्द्ध 228/64 सकोरिण्टदामछत्र 77/53 स्वामी स्वप्नफलं प्राह 153/58 सङ्ख्यातयोजनायाम 41/50 | स्वाम्यूचे मम निर्वाणात् 159/59 सज्जयित्वा नृपो बाह्यां 73/52 [ह] सत्फलः sumanomAlA63/52 | हद्भिरभिनन्द्यमानः 123/56 सप्तत्यग्रचतुःशत्या 165/59 | हन्तुं मुनीन् कृष्टखड्गो 246/65 सप्तत्यग्रे वर्षशते 162/59 हस्तोच्छ्रयाः कषायोग्रा 187/61 सप्तशती केवलिनां 223/63 हुताशनवज्ज्वलत्तेजाः 136/57 सप्तहस्तप्रमाणाङ्गः 114/55 | हृत्वा दुःखं प्रभुः पित्रोः 95/54 158/59 8/47 D:\chandan/new/kalp-p/pm52nd proof
Page #232
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 4 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ zlo0 / pR0 श्लोकांश: अकुलीना महीपालाः अक्षीणसंगृहीताम्बुअग्रे गतेन भूपेन अचलभ्राता 9 मेतार्यः अतुच्छस्वच्छतोयायां अत्युग्रशीततापाभ्यां [ अ ] अदन्तस्तुरगस्तस्य अनन्तसत्त्वधीरत्व अनुत्तरोपपातिना अन्ते कल्की पुनः अन्यकर्तृकदीपालि अन्यदा पाण्डवाः पञ्च पू अमरात्मा त्रयोविंशो' अमावास्यादिने कृत्वा अवधिज्ञानतो ज्ञात्वा अवधिज्ञानतो ज्ञात्वा अवोचन् वाचनाचार्याः अष्टादशसु देशेषु अस्मद्विलक्षणाऽऽचाराअस्मिन्निर्वाणतो वर्ष श्लोकांश: [ आ ] 152/99 आगत्य तमुवाचाथ 81/93 आयुः - प्रमाण-कल्याणा 184 / 102 | आर्हतः क्ष्मापतिः शुद्धः आलोचितः प्रतिक्रान्तः आहारक-मनोज्ञाने 41/90 60/92 | 307/112 240 / 106 26/89 | 355 / 115 275/109 434 / 122 186 / 102 215 / 104 341 / 114 368/116 24/89 418 / 120 381/117 | उत्थितानां स्वबन्धूनां 224 / 105 उत्सर्पिण्यवसर्पिण्यौ 84 / 94 उत्सर्पिण्यां प्रथमारे 207/103 | उदायिजीवस्तृतीयः [i] इति श्रीतपागच्छाधिराजइतो देवमुखात् ज्ञात्वा इत्थं सहस्त्रपञ्चाश-d इत्यादिश्य प्रबोधार्थं इत्याद्यष्टोत्तरशतै इत्युदित्वा स क्रमेण इदं किमिति संभ्रान्ता इन्द्रभूति 1 रग्निभूति इह सव्वोदयजुगपवर इह सुहम्म- जम्बू [ u] zlo0 / pR0 188 / 102 342 / 114 226 / 105 421/120 95/95 438 / 122 370/116 428 / 121 352/115 196/103 283/109 417 / 120 40/90 289 / 110 290 / 110 195/102 351 / 115 316 / 112 331/113
Page #233
--------------------------------------------------------------------------
________________ परिशिष्टम् [4] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [205 उपर्जुवालिकातीरे 37/90 | कायोत्सर्गेण सङ्गस्य 277/109 उपशान्ते तदोत्पाते 422/121 | कार्तिकस्य तिथौ दर्श 357/115 उवगरणवत्थपत्ताइ 229/105 कालं तेनागमिष्यन्तं 76/93 उवसग्ग-गब्भहरणं 136/98 कालेन हीयमानेन 139/98 उवाच नमुचिं विष्णुः 412/120 कास-कुष्ट-ज्वर-श्वासैः 309/112 [e] किन्तु मध्ये समुत्पन्ना 65/92 एकषष्टिस्तृतीयारे 349/115 | कियत्यपि गते काले 78/93 एकादशशता 1100 नीभा 212/104 कुण्डग्रामेश-सिद्धार्थ 20/88 एकोनविंशति वर्ष 287/110 कुमारपालभूपाल 208/103 एकोनविंशवर्षेऽर्द्ध 243/106 कुलेष्वन्येषु नीचेषु 182/102 एवं गुरूक्तमाकर्ण्य 10/88 कृत्रिमं ग्रहिलीभूय 87/94 एवं च तप्यमानस्य केचित्तपोगौरविताः 36/90 134/98 एवं च दुष्षमाकाले 153/99 केवलज्ञानमुत्पननं 39/90 एवं च दुष्षमाकाले कोपाटोपवशः सोऽथ 89/94 384/117 एवं चतुर्दशस्वप्न कोल्लागाह्ववरग्रामे 34/90 22/89 एवं जिनोदितं धर्म कौबेरीमातुरुष्कं 211/104 114/96 [क्ष] एवं निशम्याऽऽर्यसुहस्तिसूरे- 433/121 क्षणं नाथ ! प्रतीक्षस्व 360/116 एवं स्वप्नफलं श्रुत्वा 90/94 क्षीरवृक्षसमाः श्राद्धाः 58/92 [क] क्षीरोदः सस्यनिर्माता 318/112 कपिवच्चपलात्मान 55/91 [ग] कलहं ते करिष्यन्ति 73/93 गच्छद्भिर्देवदेवीना 369/116 कलहकरा डमरकरा 227/105 गजवाह्यं खरवाह्यं 180/101 कल्किनः पाटलीपुत्रे 246/106 गजाश्वरथपत्त्यादीन् 325/113 कल्किनो राजसमये 249/107 गर्भ धास्यन्ति षड्वर्षाः 313/112 कल्की ततोऽतिलोभेन 256/107 गीतार्थानां विचारेणो- 259/107 कल्की त्यक्तधनान् 271/108 गीर्वाणगणनुत्याध्वा 120/96 कल्की नंष्ट्वा पुनः 262/108 | गुरून्नाराधयिष्यन्ति 200/103 कल्पद्रुमे समुत्पन्ने 350/115 | गुर्वादेशेन स प्राप्तो 410/120 कल्याणफलपाकानि 363/116 | गृही गजो रतस्तत्र 54/91 कषायबहुला लोका 138/98 गोदोहिकासनस्थस्य 38/90 कषायोग्राः पितृमातृ- 314/112 गोपाल-कौशिक 35/90 कस्यापि धनिनः कन्यां 157/100 [च] काककल्पा महीपालाः 185/102 | चतुर्दशपूर्वधारी 97/95 D:\chandan/new/kalp-p/pm5\2nd proof
Page #234
--------------------------------------------------------------------------
________________ 206] चतुर्दश्याममावास्यां चतुर्मासकसंख्याऽभूचतुर्मास्यां तदा तस्यां चलाचलाचला जज्ञे चीवराणि वराणीह चौराश्चौर्यविधानेन जनः सर्वस्तथा चक्रे जनानां खनतां तत्र जनैः शमीतरोस्तत्र जन्मतः पञ्चमे वर्षे जयन्तो व्याजितो-धर्म:जयश्रियं यच्छतु वः जातजातिस्मृतिस्तेषु जातिस्मृतितपोलब्धिजिणभत्तनिवा जिनागमविचारहजिनेशजन्म विज्ञायाजिनेशरथयात्रार्थजीर्णशालारतो हस्ती जीवो दृढायुषो भावी जुगपवरसरिससूरी जैनदेवतया तावत् ज्येष्टर्खे रविवारे ज्वालादेव्याऽन्यदा मोदा [ज्ञ] ज्ञात्वा जनमुखात्तत्र ज्ञानादिगुणमाणिक्य [त] तं च सिंहासनासीनं तटाकादेकतस्तत्रोत्प्लुत्य ततःप्रभृति लोकेषु ततः सर्वप्रकारेण [दीपालिकापर्वसंग्रहः ॥ 426/121 | ततः साधुकृतोत्सर्गा- 272/108 44/90 | ततः सुप्तेषु शेषेषु 191/102 48/91 | ततः सुसमये जाते 88/94 416/120 ततस्तस्य नृपः पृथ्वी 413/120 17/88 ततस्ते परगच्छेषु 61/92 147/99 ततो भरतसाम्राज्या 399/119 ततो भ्रातृ-द्वितीया 378/117 80/93 ततो विष्णुकुमारोऽगा- 411/120 257/107 ततो वीतभयस्थाने 218/104 169/101 ततोऽग्रतो गतेनाऽथ 158/100 237/106 तत् पीत्वा ग्रथिलाः 82/94 348/115 | तत्कोशे नवनवति 250/107 432/121 | तत्र पद्मोत्तरो राजा 388/118 324/113 तत्राऽधोभूय वत्सायाः 155/99 63/92 तथा मूढधियो लोकाः 69/93 288/110 तथा वर्षेश्चतुष्षष्ट्या 94/94 112/96 तथाहि पृथिवीपुल् 75/93 23/89 / तदग्नि-चोर-दायाद 164/100 तदा तस्यै प्रतिमायै 220/104 50/91 तदा प्रातिपदाचार्य 276/109 332/113 तदा वर्षाचतुर्मासा 405/119 291/110 | तदेषां फलमाख्याहि 52/91 385/118 तद्वाक्यादाऽऽमराजा 126/97 284/109 तद्वीक्ष्य निस्सरिष्यन्ति 320/113 393/118 | तद्वीक्ष्य विस्मतः प्राह 160/100 तप्तषष्ठतपा देव 32/89 254/107 तयोस्ते विष्णुकुमार- 389/118 71/93 | तस्यांह्रिकटके चन्द्र 241/106 तस्यामार्यसुहस्त्याह्वाः 4/87 279/109 तस्यैवाष्टादशे वर्षे 238/106 159/100 तस्योपशममालोक्य 194/102 372/117 तह सोलकोडिलक्खा 298/111 273/109 | तादृश्याऽसमया ऋद्ध्या 398/119 D:\chandan/new/kalp-p/pm5\2nd proof
Page #235
--------------------------------------------------------------------------
________________ परिशिष्टम् [4] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [207 तावदासनकम्पेन 278/109 1 [ध] तित्तीसलक्खाओ 293/110 धर्मकृत्येषु ये शिक्षा 56/92 तीक्ष्णस्वरोऽदृष्टपृष्ठ- 236/106 | धर्मश्चैष विशेषेण 15/88 तीर्थं प्रवर्तयेत्युक्तस् 31/89 धूर्ताः पापकरा मूर्त्ताः 145/99 तीर्थपूजाप्रभाहर्ता 361/116 धैर्यादिगुणविख्यातः 118/96 तृतीयं नमुचेः pRSTe415/120 [न] ते श्रीपर्युषणापर्व 124/97 न दृश्या भाविनो देवा 141/98 तेजस्विषु दिवानाथः 430/121 न युक्तं भवतामेवं 62/92 तैर्विज्ञायोदितं राज 156/99 न श्री: पूजा गुणवतां 171/101 नन्दिश्च नन्दिमित्राख्यो [ ] 345/114 त्रयोदशशतै 1300 वर्षे- 127/97 नभःखेलित्रिशूलास्त्रः 252/107 त्रिंशत्समा गृहे चास्थात् नरधिपेन लोकेन 387/118 356/115 नव मल्लकिज्ञातीया 367/116 नवोत्तरः शतैः षड्भि 106/95 दत्तपुरं दत्तराज 247/107 नारदात्मा पुनर्मल्ल 340/114 दान-शील-तपो-भाव- 203/103 निरीक्ष्य नमुचिः सूरीन् 406/119 दारिद्र्यवन्तो दातारः 151/99 निरीक्ष्येदं द्विजाः पृष्टाः दिनतो मम मोक्षस्य 163/100 107/95 निर्लज्जा वस्त्ररहिता 312/112 दिने चोपशमाह्वाने 358/115 निर्वीरां क्षितिमाऽऽप्य 376/117 दीपालिकापर्वकल्पोऽयं 437/122 निशम्य रम्यश्रीधर्मो 214/104 दीर्घदन्तो गूढदन्तः 343/114 निशापश्चिमयामार्द्ध 359/116 दुःखदौर्गत्यदीनत्व 53/91 नीरप्रसरतो हेम-गिरीन् 263/108 दुर्भिक्षर्डमरैर्दी:स्थ्यै 149/99 नृपेणाऽग्रगतेनाऽथ 162/100 देवक्या भविता चात्मै- 335/114 | नेच्छामः स्वच्छधि ! 13/88 देवत्वं नैव देवेषु 204/103 नैकधामतभेदेन 133/98 dordaNDamaNDalAkrAnta109/96 [प] धुलोकं प्राप्तयोः 30/89 | पंचत्रिंशद्युते तस्मा 121/97 द्रमकेण वराकेण 11/88 | पंचमारंमि पणपन्न- 292/110 द्वादशशतैर्वर्षाणां 125/97 पंचमारकपर्यन्ते 300/111 द्वापराख्ययुगे जज्ञे 154/99 पंचावन्नाकोडि 295/110 द्वितीयारकपर्यन्ते 322/113 पंचावन्नाकोडी 294/110 द्विपृष्ठश्च त्रिपृष्ठश्च 346/115 | पञ्चत्रिंशद्दिनान्यब्द 319/112 द्वीपायनस्य jIvazcai339/114 | पञ्चदशो जिनो भावी 337/114 D:\chandan/new/kalp-p/pm5\2nd proof
Page #236
--------------------------------------------------------------------------
________________ 208] पञ्चहृस्वाक्षरोच्चारपञ्चाशतं सहस्राणि पञ्चाशताधिकैर्वपैंपञ्चाशीत्या समधिकैपणवीसकोडिलक्खा पत्रपुष्पफलाढ्यस्य पद्मनाभजिनाधीशापद्माकरेषु पद्मानां परं कालानुभावेन परविजेन संतुष्टाः पराक्रमेण-धर्मेणपर्णादौ भोजनं कुर्वपापं कलौ शिलाकल्पं पितुः पापफलं ज्ञात्वा पितुर्वृक्षेण तुल्यस्य पुण्यपालस्तदा नन्तुं पुनः शिलैका वालाग्रपुनरग्रे प्रयातेन पुरा भरत-नाभाकपुराकरमदातॄणां पुराणि ग्रामरूपाणि पुष्प-धान्य-फला-हारापृच्छामि ज्ञानपारीणा प्रतिद्रङ्गं प्रतिग्राम प्रतिबोधविधानार्थं प्रतिमा पत्तने नीत्वा प्रतिवर्षं ततो लोकः प्रथमे पादेऽश्लेषायाः प्रधानैः सचिवैः सोऽथ प्रनष्टाऽष्टादशाब्दानि प्रभुरूचे न शक्रायु:प्रमादी पुण्यकृत्येषु प्राक् प्रभावानुभावेन [दीपालिकापर्वसंग्रहः ॥ 365/116 | प्राक् संहननसंस्थाने 102/95 427/121 | प्राणित्राणप्रवीणानां 225/105 132/97 | प्रायः प्रीतिरपात्रेषु 70/93 122/97 प्राहुस्तस्य फलं विप्राः 177/101 299/111 | | प्रियदर्शनया साकं 29/89 170/101 | प्रेतलोकसमाः श्रेण्यो 150/99 330/113 | प्रौढप्रभावनापूर्व 403/119 66/92 [फ] 67/92 | फलं तस्य द्विजैरूचे 166/100 142/98 फल्गुश्री: नामतः साध्वी 303/111 209/103 [ब] 269/108 | बलि-पह्लादनामाना 347/115 173/101 | बहवे मुण्डा अप्पे समणा 230/105 286/109 [भ] 175/101 भक्तवस्त्रादिलुब्धास्तु 260/108 49/91 भद्रबाहुर्बहुग्रन्थ 100/95 172/101 भद्रादेव्याश्चतुर्दश 328/113 165/100 भरतेष्वैरवतेषु दशसु 315/112 223/105 भस्मा''-म्ल-मुर्मुर- 308/112 264/108 भावयतो विमोहत्वं 371/116 140/98 भाविनि जिनसद्मानि 270/108 321/113 | भावी सुनन्दजीवस्तु 334/114 8/87 भिक्षार्थमटतः साधून् 258/107 216/104 भीमस्य जाग्रतः पूर्व- 187/102 113/96 | भुञ्जानस्य महाभोगान् 245/106 219/104 भूपा भृत्याञ्जनान् भृत्या 146/99 423/121 भोगयोग्यं विभुं मत्वा 27/89 235/106 [म] 408/119 | मत्तोऽधिकैस्त्रिनवत्या 123/97 255/107 | मथुरायां तदा कृष्ण 253/107 362/116 | मध्याह्ने सुमुखो मन्त्री 304/111 143/98 | मन्त्र-तन्त्रौ-षध-ज्ञान 201/103 64/92 | मन्त्री ज्ञात्वेति तन्मन्त्रं 85/94 D:\chandan/new/kalp-p/pm5\2nd proof
Page #237
--------------------------------------------------------------------------
________________ परिशिष्टम् [4] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [209 मन्त्र्यूचे ग्रथिलीभूय 86/94 | राज्ञो मन्त्री तदाचख्यो 79/93 mannivRtergateSbabda231/105 | राज्यं तदिह गृह्णीध्व 12/88 मामलंगवादीनां 373/117 | रेवत्यात्मा समाधिस्तु 338/114 maryAdAsyandanodvAha181/101 [ल] महापद्मकुमारस्य 391/118 लक्षमेकोनषष्टिश्च 43/90 महापद्मनरेन्द्रेण 402/119 लक्षयोजनमानाङ्गो 414/120 महापद्मस्तदा मातु 396/118 | लग्ने तत्राम्बुदाः पञ्च 317/112 महापद्मो दर्शनाख्यो 344/114 | लिङ्गिनो न सहिष्यन्ते 59/92 मार्गशीर्षेऽसिते स्वामी 33/90 | लोकात्तथाऽग्रहीतार्थं 266/108 मासादनन्तरं मेघा 77/93 लोके तेन सुवर्णादि 267/108 मुक्ताहाररिव श्वेत 110/96 | | लोभी मिथ्याभिमानी 144/98 मोक्षतो मम सप्तत्या 115/96 1 [व] मोक्षतो मे paJcadazA101/95 | वत्सरैर्द्वादशशतै 129/97 [य] वदिष्यति ततः शक्र 281/109 यतीनां जज्ञिरे नेतुः 42/90 वधो धेन्वादिजन्तूनां 148/99 यथा कोऽप्यूषरक्षेत्रे 68/92 वन्दनार्थं गतस्तेषां 383/117 यथा वृक्षेषु कल्पद्रुः 429/121 वरेण नमुची राज्यं 404/119 यथार्थं पितरौ rAjya25/89 | | वर्यान्नपचनार्हायां 176/101 यथासन्नं सरस्त्यक्त्वा 161/100 वर्षेआदशभिर्मुक्ति 93/94 यदवद्यं भवेदत्र 435/122 | वर्षेश्चतुरशीत्यभ्य 103/95 यशोगृहे यशोदायाः 233/106 वर्षेष्षोडशभिर्युक्तैः 104/95 याचमानस्तदेतेभ्यो 282/109 ववहारमंत्ततंत्ताइएसु 228/105 युगेष्ववन्येषु राजानो 167/100 वस्त्रान्नफलपात्रादे 380/117 युद्ध्यमानो जितस्तेन 190/102 वाणिज्यग्राम-वैशाली 45/91 यूयं जानीथ मां पूज्या 7/87 वाताः क्षयाय वास्यन्ति 306/111 यो मुनीनामवज्ञाकृ 424/121 वामजङ्घासव्यकुक्ष्योः 274/109 यौवराजपदं viSNu390/118 वार्षिकादीनि पर्वाणि 16/88 [र] वालाग्रत्रुटिते धर्मे 174/101 स्थाकृष्टिनिमित्तेन 395/118 वासाणवीससहस्सा 305/111 rathAGgamadhyatulyaugha311/112 | विक्रमानेहसो जाते 128/97 राजा पुनर्जगादाऽऽर्य- 379/117 | विजयपुराभिधानं 248/107 राजामात्यौ विसदृशौ 83/94 विज्ञानेन-विवेकेन 210/104 राज्ञा पुनर्गतेनाऽग्रे 168/100 | विदधानो युधं भीमः 189/102 D:\chandan/new/kalp-p/pm5\2nd proof
Page #238
--------------------------------------------------------------------------
________________ 210] [दीपालिकापर्वसंग्रहः ॥ विप्राः शस्त्रभृतो वेद- 199/103 | षट्त्रिंशदधिकैर्वर्षे- 131/97 विमलवाहनाह्वानः 323/113 | षडभूवन् 6 (36) मिथिलायां 46/91 विष्टौ म्लेच्छकुले 232/105 | | षड्भिर्वर्षशतैर्विंश 105/95 विहरन्तोऽन्यदा तत्र 382/117 401/119 वीरतीर्थपतिराप निर्वृति 431/121 | षष्ठे मकरलग्नांशे 234/106 वीरमोक्षमहिमानं 374/117 | षोडशाब्दो महाचार्यो 301/111 वृथैव दोषमुत्पाद्य 265/108 1 [स] वेश्याः पाखण्डिनः सर्वे 268/108 | स नृपोऽनार्यदेशेष 111/96 वैताढ्यमूले तस्यैव 310/112 | स प्राह जज्ञिरे सर्वे 280/109 व्यवहारप्रवृत्त्यर्थं 326/113 स शक्रविक्रमाक्रान्त- 397/118 व्रतं समाः प्रपाल्याष्टौ 302/111 संवत्सरं विक्रमस्यो 242/106 [श] संवत्सरेऽग्नि-3 द्विप 8 436/122 zakranirdiSTagandharva419/120 | सङ्घस्यानुज्ञया पेष्य 409/119 शरच्छतैऽदशभि 130/97 सत्तरसकोडिलक्खा 296/110 शवसिंहः पराधृष्यः 51/91 सत्त्वसिद्धाग्निवेताल 117/96 शासनं तादृशं तस्यै 221/104 सत्यकेर्भवितात्माईन् 336/114 शिक्षयित्वाऽऽर्हन्तं धर्म 285/109 सत्यशौचतपःक्षान्त्यादीनां 205/103 शिष्योऽस्माकं सुसंवेगो 9/88 सत्व-संहनन-स्थाम्नां 202/103 [श्र] सदा स्वदारासंतोषी 222/104 श्रावस्त्यामेक 1 (41) मेकं 1 47/91 सपत्न्याऽथ तदा तस्या 394/118 श्रीगौतमोक्त 375/117 सप्तदशाऽथाऽहोरात्रान् 261/108 श्रीधर्मः भूपतिः प्राप्तो 386/118 सप्तमः शङ्खजीवस्तु 333/114 zrImadAya'suhastyAhva 108/96 सप्तशती 700 वैक्रियाणां 354/115 श्रीवर्धमानतीर्थेश 2/87 सप्तहस्ततनुः स्वर्ण- 329/113 श्रीवर्धमाननिर्वाण 425/121 | सप्ताशीतिलक्षा अश्वाः 251/107 श्रीवर्धमानमाङ्गल्य 1/87 समणीण कोडिसहस्सा 297/110 श्रीवीरः prANatasvarga19/88 | समस्तपूर्ववेत्तृणां 353/115 श्रीवीरे निवृते rAjA377/117 समुत्पन्नेषु भूयस्सु 366/116 zrIsiddhasenasUrINA116/96 | सम्भूतिर्भद्रबाहुश्च 99/95 श्रुत्वैवं विस्मितस्वान्तः 91/94 | सम्यग्ज्ञानक्रियाभक्ताः 57/92 श्लथज्ञानक्रियाऽऽचाराः 72/93 सय्यंभवस्तु तत्पट्टे 98/95 [ष] सर्पसर्पद्विषोः पूजा 178/101 षट्त्रिंशत्तमथाऽऽख्याया'- 364/116 | सर्वाभ्युदयजननी 193/102 D:\chandan/new/kalp-p/pm5\2nd proof
Page #239
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 4 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [211 ससन्मानैः श्रियां दानै साकं विष्णुकुमारेण साम्येन व्यवहर्तारो सार्द्धविंशत्तमे वर्षे - सिंहो- गजो - वृष :- श्री :सिद्धिगति - जिनकल्पो सुखोपस्थग्रहो नैव सुते मृते पिता जीवी सुपर्णाभेषु पूज्येषु सुपार्श्वकः पितृव्योऽभूसूरयोऽथ वदन्ति स्म सूरीनालोक्य सञ्जातसैकदा श्रीहेमसूरिसैकोननवतिपक्षे 119/96 सोऽन्यदा वज्रशाखायां सोऽन्यदा सिंहशौण्डीरं 400 / 119 74 / 93 | स्थेयं न साधुभिस्तन्मे 244/106 | स्नेहभावो वालुकासु स्यक्त्वं निर्मलं धार्यं 21/88 96/95 स्वभावस्थं तदा साधुं 197 / 103 स्वश्रिया स्वर्गजयिनी 198 / 103 | स्वातौ नन्दिदिने सिद्ध 179 / 101 स्वाम्याख्याति सुसौराष्ट्रस्वाम्याह मम निर्वाण 28/89 18/88 [ह] 6/87 | हन्मि ते पश्यतो bandhU217/104 | हरिवंसकुलुप्पत्ती 327/113 | हुण्डायामवसर्पिण्या D:\chandan/new/kalp-p/pm5\2nd proof ... 213 / 104 392/118 407/119 183/102 14 / 88 420 / 120 3/87 239/106 206/103 92/94 192 / 102 137/98 135/98
Page #240
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ zlo0 / pR0 श्लोकांशः अट्ठारसवरिसाई अन्यदा रथयात्रायां अभिसिंचिऊण दत्तं अममो 12 निक्कसाय 13 अह अवसप्पिणितुल्ला अह तत्थ पुरे नंदस्स अह पच्छिमंमि जामे अह पुण्णपालराया अह भै जिणो एवं अह भाइ जिणो गोयम ! अह भाइ जिणो नरवर ! अह मह निव्वाणा अह सिरिवीरं नमिउं आसन्नमरणकाले [ अ ] इत्थ दूसमकाल इय दीवालीकम्पो [A] इंगारछारमुम्मुर इअ सुणिणं या इक्कारसओ गणहरा [i] 66/132 5/123 81/133 115/136 107/135 67/132 124/137 26/125 128/137 45 / 129 28 / 125 52/130 44 / 129 श्लोकांश: इय सुणिऊण कोविओ इयवयणेणं कुविओ इह सुहम्म- जंबू उज्जुवालिनैतीरे उड्डगई इक्केण समएणं उप्पायविगमधुवमय साहू गा एवं कहिऊण [ u] खवगुवसमसेढीओ 73 / 133 | खीरदुमसमा सड्ढा [ ए ] कमलायरे सुगंधो किं पुणमज्झुप्पण्णा कुसुमो य 9 विमलराया 10 [ख] 101 / 135 137 / 138 | घरपुरनयरनिवेसं [ क ] [ग] 103/135 गय 1 कवि 2 खीरहुम 43 / 127 | गिहिवयगुरुत्त बारस 23 / 125 गोवाडे खेविऊणं [ घ ] zlo0 / pR0 79/133 78 / 133 86/134 19 / 124 131/137 1 / 123 96 / 134 121/137 37/126 36/126 117/136 47 / 130 32 / 126 27 / 125 98/135 74 / 133 111 / 136
Page #241
--------------------------------------------------------------------------
________________ परिशिष्टम् [5] अज्ञातकर्तृकदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥ ] [213 [च] तस्सुवएसेण तओ 54/130 चौतीसाइसयजुओ 22/124 तस्सुवएसेण तओ 61/131 चौदसहियगुणवीससएहिं 64/131 तह खारग्गिविसंबिल- 102/135 चउविहसुरो वि मेरुं 134/138 तह छत्तीसं अपुट्ठवागरणाई 125/137 चउसट्टी य वरिसेहि 46/130 तह पणाक्खर 130/137 चक्किओ दीहदंतो 1 116/136 | तह वि न सो मुच्चिस्सइ 75/133 चित्तस्ससुद्धतेरसिं 12/124 तह सित्तरकोडीलक्खा 90/134 [छ] तह सोलकोडिलक्खा 93/134 छउमत्थो वीरजिणो 18/124 तियलक्खाट्ठारसहस्सा 24/125 छ? अरे दुकरुच्चा 104/135 तिहिं णाणेहिं समग्गो 16/124 छासी वरिसाउं सो 80/133 तुट्टिस्सइ थूलिभद्दे 50/130 [ज] तेण य जलोवसग्गं 69/132 जंबूसीसो पभवो 48/130 तेणौअनवसएहिं 58/131 जह मूढमणा पुरिसा 39/126 तेणौअनवसएहिं 59/131 जा दुप्पसहो सूरी तेरससएहिं (1300) गोयम ! 62/131 85/134 जाणतो तं एअं तो सग्गा चुओ सूरी 95/134 129/137 जिणमयभत्तिनिवाओ [थ] 92/134 थक्किस्संति छ सोला जीवतः स्वामिनो बिम्बं 57/131 4/123 [द] जुगप्पहाणसमाणा 87/134 दसवेआलिअ-जिअकल्प- 97/135 जुत्ताजुत्तवियारं मूढा 34/126 दससयपणपन्नेहिं 60/131 जे मंतरु(तं )तओसह 41/126 देवो देवेहिं कए 21/124 [ण] 1 [ध] णाणेण मुणिय जम्मणं 13/124 धम्मट्ठिआण इयराण 31/125 [त] धम्मत्थिणो वि मुणिणो 33/126 तं दटुं नरतिसिया 110/136 [न] तंमि समयंमि तस्स वि 136/138 | न गिहस्संति पव्वज्जं 29/125 तईआईसु जिणचक्की 112/136 नंदी 1 य नंदिमित्तो 2 119/136 तत्तो कत्तिअमावसिनिसि 122/137 नमिऊण विण्णत्तो एवं 126/137 तत्तो जाईसरणं 83/133 | नागिंदचंदनिव्वुइ 56/130 तत्तो पहुनिवाणं 135/138 नामेण लवणदेवी 68/132 तत्तो य निरंतरिया 70/132 निल्लज्ज निव्वसणा 105/135 तत्तो य सूरदेवो 114/136 [प] tatthaM'timacaumAsaM 25/125 | पंचावण्णाकोडी 89/134 D:\chandan/new/kalp-p/pm5\2nd proof
Page #242
--------------------------------------------------------------------------
________________ 214] [दीपालिकापर्वसंग्रहः ॥ पणचुलसीए (584) होही 55/130 | वासाणवीससहस्सा 100/135 पणवीसकोडिलक्खा 94/134 | विरहे जलोवसग्गे 71/132 पर्वाणि वार्षिकादीनि 9/123 वुच्छं संखेवेणं चरियं 2/123 पाणयकप्पाउ चुओ 10/124 [श्र] पिउणो पावफलं सो 82/133 श्रीवर्द्धमानमानम्य 3/123 पुण खीरघयामयरसमेहा 108/135 1 [स] पेसइ समीवगामे 123/137 संघस्स काउस्सग्गा 76/133 [ब] संपूज्याः श्रीमदर्हन्तः 8/123 बल 1 वेजयंत 2 अजिया 3 118/136 संवच्छरियं दाणं दाऊं 17/124 बहुमच्छचक्कवहगंग- 106/135 समणीण कोडिसहस्स 91/134 [भ] सयदारपुरे सुमईराया 113/136 भाविपडिविण्हुणो तिलय 1 120/137 सिंहसमं जिणधम्म 35/126 भोगे परम्मुहेण वि 15/124 सिद्धत्थपत्थिवपिया 11/124 [म] सुचरित्तनीरभरिया 40/126 मया द्रमकमात्रेण 6/123 सुण्णमुणिवेअकाले 53/130 महागिरि सुहत्थिसूरी 51/130 सूअसूरिसंघधम्मो 99/135 मुक्खं गए जिणं(णि )दे 132/138 मुणिणो वि कविसमाणा सो दाही उवएसं 77/133 30/125 सो संताणे पीडं काहीत्ता [र] 127/137 राज्यं न कल्पतेऽस्माकं सोलससएहिं गुणहत्तरिवरिसेहिं 63/131 7/123 रायाणो जिणभत्ता 84/133 [ह] [ल] हहो साहुविहारो 72/133 लोए वि तओ विक्खायं 133/138 हीणकुलुप्पण्णाणं 38/126 1 [व] होहंति बीअरह 109/136 वैसाहसुद्धदसमीदिवसे 20/124 होहंतिओ पणपन्नलक्खा 88/134 वड्डिस्संति सुविहिया 42/126 होही चंडालकुले 65/131 वमै नायकुलंतो 14/124 | होही sirijasabhaddo 49/130 D:\chandan/new/kalp-p/pm52nd proof
Page #243
--------------------------------------------------------------------------
________________ विशेषनाम परिशिष्टम् [6] दीपालिकाकल्पसंग्रहान्तर्गतसंस्कृतकल्पानां विशेषनाम्नामकाराद्यनुक्रमः ॥ pR0 kra0 [ अ ] अकम्पित [ गणधर ] अग्निभूति [ गणधर ] अग्निवेताल [ देवता ] अचलभ्राता [ गणधर ] अजित [ भाविबलदेव ] अञ्चल [ पक्ष ] अणहिल्लपाटक [ नगर ] अणहिल्लपुरपत्तन । [ नगर ] अणहिल्लपुरपाटण अतिबल [ भाविवासुदेव ] अनन्तवीर्य [ भावित्रयोविंशतीर्थकर ] अनवद्या [ वीरपुत्रीनाम ] अपराजित [ कल्किपुत्र ] अपराजित [ भाविप्रतिवासुदेव ] 7, 90 7, 90 96, 177 अपापा [ पुरी ] अमम [ भाविद्वादशतीर्थकर ] 7, 90 39 97 103, 107 178, 183 188 38, 187 55 7 38, 114, 187 114, 187 63, 114 62, अमर [] अमलवाहन [ भाविचक्री ] अम्बड [ तापस ] 38, 62, 114, 187 D:\chandan/new/kalp-p/pm5\2nd proof विशेषनाम अरिष्ट [ भाविचक्री ] अर्जुन [ पाण्डव ] अर्बुद [ क्षितिभृत् ] अवन्ती [ देश ] अवन्ती [ नगरी ] अशोक [ तरु ] अशोकश्री [ बिन्दुसारसुत ] अस्थिक [ ग्राम ] अस्थिग्राम [ आ ] आगमसंज्ञक [ त्रिस्तुतिक ] आनन्द [] आनन्द [ भाविबलदेव ] 106, 107, 183 आम [ राजा ] 39, 63, आर्यसुहस्ती [ आचार्य ] 115, 188 pR0 kra0 38, 114, 187 आर्यसूरि [ सूरि ] आलम्भका [पुरी] आश्विन [मास ] आषाढ [ मास ] 102, 182 106, 183 107, 183 47 56 47 58, 90 97 62, 114, 187 39, 63, 115, 188 97, 178 47, 87, 121, 123, 139, 171, 177, 191 20, 95 58, 91 50, 172 4, 48, 139, 172
Page #244
--------------------------------------------------------------------------
________________ 216 ] इक्ष्वाकु [ वंश ] इन्द्रभूति [ गणधर ] उज्जयिनी [ पुरी ] उदायी [ नृप ] उदायन उपशम [ वासर ] उदय [ भाविसप्तमतीर्थकर ] [i] [ उ ] 21, 47, 65, 87, 95, 96, 97, 117, 123, 139, 177, 189 38, 62 114, 187 [ ऋ ] ऋजुवालि [ नदी] ऋजुवालिका ऋषभकूट [ कूट] ऋषभदत्त [ द्विजन्मा ] ऐवत [ क्षेत्र ] ऐरावत कार्तिक [मास] कार्तिक कीर्त्ति [ ए ] कच्छ [ देश ] कर्ण [] कलङ्की [ नृप ] कलि [ प्रेतरूपधर ] कल्किपुर [ पुर] कल्की [ नृप ] [क] 176 7, 90, 172 [ श्रेष्ठी ] काश्यप [ गोत्र ] काष्ठकरण [ क्षेत्र ] कुणाल [ बिन्दुसारपुत्र ] कुण्ड [ ग्राम ] कुमार [ नृप ] कुमारपाल 104, 113, | कृष्ण [ वासुदेव ] 178, 187 64, 115, 188 35 48, 172 कालिक [ सूरि ] काशी [ deza ] | D:\chandan/new/kalp-p/pm5\ 2nd proof 192 38, 114, 187 182, 183, 184 102, 182 106 23, 24, 25, 26, 27, 28, 59, 60, 105, 106, 107, 108, 109 39. 64, 115, 140, 188 37, 62, 113, 187 gopa [ parvata ] [ दीपालिकापर्वसंग्रहः ॥ 20, 97, 178 64, 116, 141, 188 55 57 47 6, 90, 172 | केसरी [ भाविप्रतिवासुदेव ] कोणिक [ नृप ] कोल्लाग [ ग्राम ] कोशल [ देश ] कौडिन्य [ गोत्र ] 37, 112, 185 कौबेरी [ दिक् ] केकसी [] केशरी [ भाविप्रतिवासुदेव ] कौशिक [ दृष्टिविषसर्प ] [[] क्षत्रियकुण्ड [ ग्राम ] [ख] खरतर [ गच्छ ] 63, 115, 188 39 175, 187 90 64, 116, 141, 188 55 104 90 4,88 22, 103, 105, 178, 179 24, 38, 59, 107, 187 38 [T] gar3A [ नदी ] गवाली [] गागली [] गुणाब्धि [ सूरी ] गुर्जर [ देश ] गूढदन्त [ भाविचक्री] 50, 56, 172 97 27, 35, 61, 186 38 38 192 103 38, 63, 114, 187 97, 178
Page #245
--------------------------------------------------------------------------
________________ 100 s परिशिष्टम् [6] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [217 गौतम [ गणधर] 7, 18, 19, 39, 41, [ज्ञ] 59, 63, 64, 65, 67, | ज्ञातनन्दन [ वीरप्रभु] 90, 94, 116, 117, [त] 121, 142, 143, 171, | तिलक [भाविप्रतिवासुदेव] 39, 63, 177, 189, 191 115, 188 गौतमाब्धि [ सूरी] 192 तुरुष्क [ देश] 104 [च] [त्र] चन्दना [वीरसाध्वी] 7, 63, 90 त्रिगुप्त [ षोडशतीर्थकर] 38 चन्द्र [वत्सर] 64, 188 त्रिदशा [ आपगा] 104 चन्द्रगुप्त [ नृप] 47, 128, 175, त्रिपृष्ठ [भाविवासुदेव] 39, 63, 115, 176 188 चन्द्रप्रभा [ शिबिका] 5, 56, 89 त्रिविक्रम [विष्णुकुमारमुनि] 120 चम्पक [वृक्ष] त्रिशला [ राज्ञी] 4, 50, 51, 52, 53, चम्पा [ नगरी] 54, 55, 88, 172 चित्रगुप्त [भाविषोडशतीर्थकर] 62 [द] चैत्र [मास] 4, 54, 89, दक्षिणार्धभरत [क्षेत्र] 171 139, 172 दत्त [कल्किपुत्र] 60, 106, 107, चौलुक्य [ कुल] 103 [ज] 109, 183, 184 दत्त [कुलकर] जक्खौ [पुर] 37, 61, 113, जम्बू [स्वामी] 19, 20, 59, 94, 187 95, 177, 185 दत्तपुर [ दत्तराजधानी] 107, 183 जम्बूद्वीप [द्वीप] 48, 49, 50, 171 दशम । [भाविचक्री] 38, 63, जयन्त [भाविबलदेव] 39, 63, 115, दर्शन 114, 187 188 दशवैकालिक [ग्रन्थनाम] 20, 34, 60, जस [ कल्किपिता] 182 95, 177 जिनसुन्दर [ सूरी] 122 दिगम्बर [ सम्प्रदाय] 95, 178 जीतभय [ नगर] 104, 178 दीपालि । [पर्व-दिन] 41, 47, 68, जीमूत [ ] 105 दीपालिका । 88, 117, 121, 122, जीवत्स्वामी [ प्रतिमा] 47, 178 दीपोत्सव । 139, 171, 189, 191 जृम्भक [ देव] दीर्घदन्त [भाविचक्री] 38, 63, 114, जृम्भिक [नगर] 57, 172 187 ज्योतिष् [ देव] दुःप्रसह [ आचार्य] 34, 60, 111, ज्वालादेवी [राज्ञी ]65, 118, 144, 190 185, 186 192 D:\chandan/new/kalp-p/pm5\2nd proof
Page #246
--------------------------------------------------------------------------
________________ 218] [दीपालिकापर्वसंग्रहः ॥ दृढायुष् [ ] 37, 62, 187 | नाग [करण] 64, 115, 188 देव [भाविद्वाविंशतीर्थकर] 38, 114, | नागिल । [ श्रावक] 34, 60, 187 नायल 111, 186 देवकी [ ] 62, 114, 187 नाभाक [नृप] 105 देवशर्मा [ द्विज] 39, 63, 115, नारद [ ] 38, 62, 114, 140, 188 187 देवश्रुत [भाविषष्ठतीर्थकर] 37, 62, नालन्दा [पाटक] 58, 91 113, 187 निर्मम [भाविपञ्चदशतीर्थकर] 38, 62, देवानन्दा [ ऋषभदत्तभार्या] 48, 50, 114, 187 51, 172 निष्कषाय [भावित्रयोदशतीर्थकर] 38, देवानन्दा [रात्रि] 64, 115, 188 62, 114, 187 द्वारदम [ ] 38 निष्पुलाक [ भाविचतुर्दशतीर्थकर] 38, द्विपृष्ठ [भाविवासुदेव] 39, 63, 62, 114, 187 115, 188 | नीत्यब्धि [ सूरी] द्वीपायन [ ] 38, 114, 187 नेमि [तीर्थकर] 105 1 [ध] [प] धर्म [ नृप] 65, 117, 118, 144 | पद्म [ भाविचक्री] 38, 63, 114, धर्म [ भाविबलदेव] 39, 63, 115, 187 188 | पद्म [भाविबलदेव] 39, 63, 115, [न] 188 नकुल [पाण्डव] 102, 182 | पद्म [ राजपुत्र] 65, 66, 118, नन्द [ ] 119 नन्दन [भाविबलदेव] 39, 63, 115, पद्मनाभ [ भाविप्रथमतीर्थकृत्] 37, 62, 113, 187 नन्दि [ भाविवासुदेव] पद्मोत्तर [ राजा] 65, 66, 118, 114, 187 119, 144, 190 नन्दिमित्र [ भाविवासुदेव] 38, 63, | | पश्चिमा [दिक्] 104 114, 187 | पाटलीपुर । [पत्तन] 23, 59, 105, नन्दिवर्द्धन [ पक्ष] 64, 115, 188 | पाटलीपुत्र । 106, 175, 183 नन्दिवर्धन [वीरभ्राता] 5, 55, 65, | पापका । [पुरी] 58, 90, 140 89, 117 पापापुरी । नमुचि [ सचिव] 65, 66, 117, पुण्डरीक [विमान] 48 118, 119, 120, | पुण्यपाल [ नृप] 7, 18, 58, 91, 144, 145, 190, 191 94, 172, 175 188 D:\chandan/new/kalp-p/pm5\2nd proof
Page #247
--------------------------------------------------------------------------
________________ परिशिष्टम् [6] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [219 पुष्योत्तर [विमान] 4,48,88॥ बलि । [भाविप्रतिवासुदेव] 39, 63, पुष्यमित्र । [सूरि] 95, 178 | बली 115, 188 पुष्यमित्रक । बहुल [विप्र] 5, 56, 90 पूर्ण [ महीपति] 17, 93, 174 बिन्दुसार [चन्द्रगुप्तपुत्र] 47 पृथिवीपुरी । [नगरी] 17, 93, 174 ब्राह्मणकुण्ड [ ग्राम] 48, 172 पृथ्वीपुरी । [भ] पृष्ठचम्पा [ नगरी] 58, 90 | भगवान् [ वीरनाम] पेढाल [भाविअष्टमतीर्थकर] 38, 62, भद्र |[bhaavicturvishtiirthkr] 38, 62, 14, 187 भद्रकृत् । 114, 187 पोट्टिल [ ] 37, 62, 113, भद्रबाहु [ यशोभद्रशिष्य] 20, 95, 128, 187 175, 176, 177 पोट्रिल [भाविनवमतीर्थकर] 38, | भद्रा [ महादेवी] 37, 61, 113 62, 114 || भद्रिका [पुरी] 58, 91 प्रणीतभू । [अनार्यदेश] 58, 91 | भरत [क्षेत्र ] 29, 36, 37, 47, प्रणीतभूमि । 48, 63, 107, 112, प्रधान [ अध्ययन] 39, 64, 116, 119, 185, 187 188 भरत [ नृप] 105 प्रभव [जम्बूशिष्य] 20, 95, 177 भरत [भाविचक्री] 187 प्रभास [गणधर] 7, 90 भरतार्द्ध [क्षेत्र] 182 प्रह्लाद [ भाविप्रतिवासुदेव] 39, 63, भवन [ देव] 115, 188 भारत [क्षेत्र] 34, 36, 49, 63 प्राची [दिक्] 104 भीम [पाण्डव] 102, 182 प्राणत [स्वर्ग] 4, 48, 88, 172 | भीम । [भाविप्रतिवासुदेव] 39, 63, प्रातिपद [आचार्य] 60, 109 भीमक 115, 188 प्रियकारिणी [वीरमातृनाम] [म] प्रियदर्शना [ वीरदुहिता] मण्डित [गणधर] 7, 90 प्रीतिवर्द्धन [ मास] 64, 115, 188 मथुरा [ पुरी] 24, 107 [फ] मदनावलीक [चक्रिप्रिया ] 66, 118 फल्गुश्री [साध्वी] 34, 60, 111, 186 मध्यमापापा [पुरी] 172 [ब] मल्ल [भाविएकविंशतीर्थकर] 38, 62, बप्पभट्टि [ युगप्रधान] 21, 97, 178 114, 187 बल [भाविवासुदेव] 38, 63, मल्लकी [ ज्ञाति] 64, 116, 141, 114, 188 188 बलदेव [ राम] 38, 62, 114, 187 | महागिरि [ दशपूर्वी ] D:\chandan/new/kalp-p/pm5\2nd proof
Page #248
--------------------------------------------------------------------------
________________ 178 97 220] [दीपालिकापर्वसंग्रहः ॥ महादेवी [ समुचिराज्ञी] 187 | यशोवती [वीरदौहित्री] महापद्म [ भाविचक्री] 38, 63, | याम्या [दिक्] 104 114, 187 युधिष्ठिर [ महीपति] 99, 100, 102, महापद्म [ राजपुत्र] 65, 66, 67, 180, 181, 182 118, 119, 120, [र] 144, 190, 191 | रज्जु । [संसद् ] महाबल [ भाविवासुदेव] 38, 63, | रज्जुका 114, 188 | रतिबल [भाविवासुदेव] 38, 63, 114 महाबाहु [ भाविवासुदेव] 38, 63, | रत्नसिंह [ सूरी ] 114, 188 रथनूपुर [ नगर] महावीर [जिनेश्वर] 48, 49, 89, रथवीरपुर [ पुर] 171, 172 राका [ पक्ष] मार्ग [मास] राजगृह । [नगरी] 58,91, 107 मार्गशीर्ष [मास] 5, 89, 140, 172 | राजगृही । मिथिला [ पुरी] 58, 91 राम [ नृप] 105 मुञ्ज [कल्किपुत्र] 106, 107, 183 | राम [ बलदेव] 24 मुनिचन्द्र [ सूरी] 104 रेयलि [ ] 38 मुनिसुव्रत [जिनेश्वर] 65, 117, | रेवती [ श्राविका] 38, 62, 114, 187 144, 190 | रोहिणी [ श्राविका] 38, 62, 187 मुनिसुव्रत [भाविएकादशतीर्थकर] 62, [ल] 114, 187 | लक्ष्मी [राज्ञी] मेतार्य [गणधर] 7, 90 | लच्छकी । [ज्ञाति] 64, 116, मेरु [पर्वत] 54, 190 लेच्छकी । 141, 188 मौर्य [अन्वय] 47 लवणदेव [ देव] मौर्यपुत्र [गणधर] 7, 90 लवणदेवी [गावी] 25, 183 म्लेच्छ [ कुल] 23, 59, 105 लाट [देश] 103 [य] लोकदेव [नैमित्तिक] 17, 93 यशश्विक [वीरभ्रातृनाम] लोकान्तिक [ देव] 172 यशस् [कल्किपिता] 106 | लोहजङ्घ । [भाविप्रतिवासुदेव ] 39, 63, यशोदा [कल्किमाता] 106, 182 लोहजङ्घक । 115, 188 यशोधर [भाविएकोनविंशतीर्थकर] 38, 1 [व] 114, 187 | वज्र [ दशपूर्वी ] 20, 59, 95, 178 यशोभद्र [शय्यम्भवशिष्य] 20, 95, 177 वज्रजङ्घ [भाविप्रतिवासुदेव] 39, 63, यशोमती [ वीरपत्नी] 115, 188 D:\chandan/new/kalp-p/pm5\2nd proof
Page #249
--------------------------------------------------------------------------
________________ 55 55 परिशिष्टम् [6] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [221 वर्धमान [जिनेश्वर] 3, 5, 6, 7, 47,| वैताढ्य [ पर्वत ] 35, 112, 186 54, 55, 87, 89, | वैमानिक [ देव] 121, 123, 192 वैशाख [मास] 6,57, 90, वलभी [पुरी] 176 140, 172 वाणिज । [ग्राम] , 91 वैशाली [पुरी] 58, 91 वाणिज्य । व्यक्त [गणधर] 7, 90 वायुभूति [गणधर] ___7, 90 व्यन्तर [ देव] वासुदेव [कृष्ण] 114 व्याजित [भाविबलदेव] 63, 115, विक्रम [राजा] 21, 96, 188 विक्रमार्क 106, 177 [श] विक्रमादित्य शकटाल [स्थूलभद्रपिता] 20 विजय [कल्किपुत्र] 106, 107, 183 शङ्ख [ ] 37, 62, 187 विजय [भाविविंशतितमतीर्थकर] 38, शतक [ ] 62, 114, 187 114, 187 शतक [वीरश्रावक] 7, 90 विजय [ मुहूर्त] शतकीर्ति [ भाविदशमतीर्थकर] 38, 62, विजयपुर [विजयराजधानी] 183 विदेहा [ वीरमातृनाम] 114, 187 विनयचन्द्र [ सूरी] शतद्वार [ महापुर] 37, 61, 113, विन्ध्य [ पर्वत] 104, 178 187 विमल [भाविचक्री] 38, 63, 114, शताली [ ] 62, 114, 187 187 शमी [शाखी] 100, 101 विमलवाहन [ कुलकर] 37, 61, शय्यम्भव [ प्रभवशिष्य] 20, 177 113, 187 शान्ति [ तीर्थकर] 105 विमलवाहन [नृप] 34, 61, 111, 186 शाल [वृक्ष] 57, 172 विमलवाहन [ भाविचक्री] 38, 187 शालिवाहन [ नृप] 178 विष्णु [राजपुत्र-मुनि] 65, 66, 38, 63, विष्णुकुमार । 67, 118, 119, 120, 114, 187 144, 145, 190, 191 | शूलपाणि [ अमर] वीर [जिनेश्वर] 4, 5, 7, 18, 41, 49, | शेषवती [वीरदौहित्री] 55 57, 64, 6787, 89, | श्यामाक [कुटुम्बी ] 6, 57, 90, 90, 91, 104, 116, 172 117, 121, 123, 139, [श्र] 140, 141, 142, 143, | श्रमण [वीरनाम] 189, 191, 192 | श्रावस्ती [पुरी] 58, 91 D:\chandan/new/kalp-p/pm5\2nd proof
Page #250
--------------------------------------------------------------------------
________________ 222] श्रीचन्द्र [ भाविचक्री ] श्रीभूति [ भाविचक्री ] श्रीसोम [ भाविचक्री ] श्रेणिक [ नृप ] श्रेयांस [ वीरभ्रातृनाम ] [स] संवर [ भाविअष्टादशतीर्थकर ] सङ्कर्षण [ भाविबलदेव ] सङ्गम [ अमर ] सङ्गम [ कुलकर ] सत्यकी [ विद्याधर ] सत्यश्री [ श्राविका ] 187 34, 60, 111, 186 समाधि [ भाविसप्तदशतीर्थंकर] 38 62, 114, 187 37, 61, 113, 187 समुचि [ कुलकर-नृप] सम्मुचि सुमुचि सम्प्रति [ नृप] 38, 63, 114, 187 38, 63, 114, 187 38, 63, 114, 187 सम्भूत [ यशोभद्रशिष्य ] सम्भूति सम्मुचि । [ पृथिवीपति ] सुमुचि 37, 61, 62, 1913, 187 55 38, 62, 187 39, 63, 195, 188 22, 47, 67, 87, 88,95, 117, 121, 123, 139, 143, 171, 177, 189, 191 सय्यम्भव [ प्रभवशिष्य ] 95 सर्वानुभूति [ भाविपञ्चमतीर्थकर ] 37, 62, 113, 187 64, 115, 188 102, 182 55 [ दीपालिकापर्वसंग्रहः ॥ सर्वार्थसिद्ध सर्वार्थसिद्धि सहदेव [ पाण्डव ] सहसंभव [ वीरनाम ] सिंहरथ [ नृप ] सिद्धसेन [ सूरी ] सिद्धार्थ [ नृप ] 90 37, 61, 113, सुदर्शन [भाविबलदेव ] D:\chandan/new/kalp-p/pm 5 \ 2nd proof | [ मुहूर्त ] 187 38, 62, 114, सुदर्शना [ वीरस्वसा ] सिन्धु [ नदी ] सीरी [ बलदेव ] सुग्रीव [ भाविप्रतिवासुदेव ] | सुदाम [ कुलकर] सुदामा सुधर्म [ इन्द्र ] सुधर्म सुधर्मा सुनन्द [ ] [ गणधर ] 118, 144, 190 96 4, 50, 54, 55, 88, 172 35, 61, 186 107 39, 63, 115, 188 39, 63, सुन्दरबाहु सुन्दरबाहक । सुपार्श्व [ कुलकर ] 20, 95, सुपार्श्व [ भावितृतीयतीर्थकर ] 7, 19, 90, 94, 177185 38, 62, 114, 187 भाविवासुदेव] 38, 63, 114, 188 37, 61, 113, 187 37, 62, 113, 187 5, 37, 55, 62, 89, 187 177 37, 61 सुपार्श्व [ वीरपितृव्य ] सुपार्श्वक 115, 188 5, 55, 89, 117, 189 37, 61, 113, 187 4
Page #251
--------------------------------------------------------------------------
________________ परिशिष्टम् [6] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [223 सुप्रभ [भाविबलदेव] 39,63, | सौधर्म [कल्प] 34 115, 188 | सौराष्ट्र [ देश] 103 सुबुद्धि [ मन्त्री] 17, 93, 174, | स्थूलभद्र [ सम्भूतशिष्य] 20, 59, 175 95, 177 सुमुख [ कुलकर] 37, 61, 113, स्वयम्प्रभ । [भावितुर्यतीर्थकर] 37, 62, 187 स्वयम्प्रभु । 113, 187 सुमुख [ मन्त्री] 34, 61, 111, स्वाति [ऋक्ष] 39, 64, 116, 186 140, 188 सुरदेव [ भाविद्वितीयतीर्थकर] 37, 62, | स्वाति । [] 38, 62, 113, 187 स्वातिबुद्ध । 114, 187 सुलसा [ श्राविका] 38, 62, 114, [ह] 187 हरिभद्र [ सूरि] 21, 97, 178 सुव्रत [आचार्य] 65, 66, 117, 119, 144, 190 हस्तिनापुर । [पुर] 65, 66, 118, हस्तिनागपुर । सुव्रत [दिवस] 119, 144, 190 सुव्रत [भाविएकादशतीर्थकर] हस्तिपाल [ नृप] 58, 91, 172 सुहस्ति [ दशपूर्वी ] 20, 47, 65, हस्तोत्तरा [ नक्षत्र] 4, 48, 50, 54 67, 117, 143 हेमसूरि । [आचार्य] 21, 22, सोमसुन्दर [ सूरी] 122 हेमचन्द्रसूरि 104, 178 38 D:\chandan/new/kalp-p/pm52nd proof
Page #252
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 7 ] दीपालिकाकल्पसंग्रहान्तर्गतप्राकृतकल्पयोविशेषनाम्नामकाराद्यनुक्रमः ॥ pR0 kra0 विशेषनाम [37] अंबड [] ऐबल [ भाविवासुदेव ] अजिअ [ भाविबलदेव ] अज्जवयर [ आयरिय ] अज्जसुहत्थी [ आयरिय ] अज्जसुहम्म [ आयरिय ] अज्जुण [ पंडव ] अणुओगदार[ आगमगंथ ] अपराजिअ [ भाविपडिवासुदेव ] अपावापुरी [ पुरी ] अमम [ भाविबारसतित्थयर ] अमर [ ] अमलवाहण [ भाविचक्कवट्टी ] अरिट्ठ [ भाविचक्कवट्टी ] 82 82, 136 [A] आणंद [ भाविबलदेव ] आम [ निव] आलंभिया [ पुरी ] आवस्सय [ आगमगंथ ] विशेषनाम आसाढ [ मास ] आसो [ मास ] 77, 134 77 82 | इंदभूई [ गणहर ] 77 इंदवायरण [ वायरण ] 84 [i] [गाम ] 70 उज्जेणी [ पुरी ] अणंतवीरिअ [ भावितेवीसैमतित्थयर ] 82 उत्तरफग्गुणी [ रिक्ख ] उदा [ भाविसत्तमतित्थयर ] 135 उदाई [ ] 136 उसभदत्त [ माहण ] 82 86 82, 136 82 82 82, 136 उज्जुवाली [ नई ] उज्जुवालिआ । कक्कि [ राया ] [ उ ] कण्ण [] कण्ण [ कुंतीपुत्त ] कण्ह [] कत्तिअ [] कत्तिअ [ मास ] [ क ] 82 131 70 कली [] 135 | कालग [ आयरिअ ] pR0 kra0 69, 124 69 70 69 70, 124 84 69 82, 136 82 69 78, 79, 80, 82, 131, 132, 133 82 76 82 82 83 76, 77 77
Page #253
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 7 ] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] कालिअ [ सूरी ] कासी [स] कुमर [ निव] कुसुम [ भाविचक्कवट्टी ] केसरी [ भाविपडिवासुदेव ] कोणि [ राया ] कोसल [ देस ] खत्तियकुंड [ गाम ] खमण [ दिगंबर ] खरय [ विज्ज] गंगा [ नई ] गडड [ देस ] गद्दभिल्ल । [ राया ] गहिल्ल गयर [ पुर] गांगेय ] [ख] गोवगिरि [ गिरि ] गूढदंत [ भाविचक्कवट्टी ] गोअम [ सामी ] गोयम चंद [ साहा ] चंदत्त [राया ] [ग] [च] चंदप्पा [ सिबिया ] चंपा [नयरी ] 131 83 जंबू [ समी ] 131 जंभिय [ गाम ] 136 जयंत [ भाविबलदेव ] 82, 137 जसदेवी [ कक्किमाया ] 128 83 69, 124 130 86 79, 81, 132, जुहुट्ठिल [ पंडव ] 135 69 77, 131 82, 136 77, 82, 83, 84, 86, 129, 131, 137, 138 131 चउम्मुह [कक्किअपरनाम ] चित्त [ मास ] चित्तगुत्त [ भाविसोलसमतित्थयर ] [ ja ] D:\chandan/new/kalp-p/pm5\2nd proof jasabhadda [ Ayariya ] jasohara [ भाविएगूणवीसतित्थयर ] जाला [राज्ञी ] जिअकप्प [ आगमगंथ ] जिणपह [ सूरी ] जियसत्तू [ दत्तपुत्त ] [ण ] णायसंड [ वण ] [ त ] तिला [ भाविपडिवासुदेव ] तिविट्ठ [ भाविवासुदेव ] 76 |तिविट्टू 85 तिसला [रण्णी ] [ थ ] थूलभद्द । [ संभूअसीस ] थूलिभद्द दढाऊ [] दत्त [ कक्किपुत्त ] 130 77, 128, 129 दत्त [ कुलगर ] 69, 124 | दसवेयालिय [ गंथ ] 70 [द] 131 दीवायण [ ] 69, 124 |दीहदंत [ भाविचक्कवट्टी ] 82, दुज्जोहण [ कौरव ] 136 दुप्पसह [ सूरी ] 77, 130, 134 70, 86 82 78 130 82, 136 84, 85 135 86 80 74, 75, 76 [ 225 70 82, 137 82, 136 69, 124 77, 130 80, 82, 133 81, 136 80, 130, 135 82 82, 136 76 80, 77, 134
Page #254
--------------------------------------------------------------------------
________________ 226 ] दुब्बलिअ [ आयरिय ] दुविट्ठ [ भाविवासुदेव ] दुविट्ठू दूसासण [ कडरव ] देव [ भाविबावीसैमतित्थयर ] देवई [] देवगिरि [ नयर ] 76 82, 136 82 86 82, 137 [ भाविछट्ठतित्थयर ] 82, 136 देवसम्म [ विप्प ] देवसुअ देवस्सुअ देवसेण [ भाविपढमतित्थयर ] देवाणंदा [ उसभदत्तभारिआ ] दोणार [ कलायरिय ] [ ध ] धम्म [ भाविबलदेव ] धम्म [राया ] धम्मदत्त [ कक्किपुत्त ] धम्मपुत्त [ जुहुट्ठिल ] धम्मपुर [ पुर] [ न ] नंद [ राया ] नंदण [ भाविबलदेव ] नंदिमित्त [ भाविवासुदेव ] नंदिवर्द्धण [ नरिंद] नंदी [ आगमगंथ ] नंदी [ भाविवासुदेव ] नंदीसर [ तित्थ-तव-पड ] नकुल [ पंडव ] नमुई [मंती ] नमुची 131 82, 136 नरवाहण [ राया ] नाइल [ सावा ] नार्गिद [ साहा ] नायग [ भाविचक्कवट्टी ] 81 69 76 82 84 80 74 133 77, 79, 132 82 82, 136 84 D:\chandan/new/kalp-p/pm5\2nd proof 82, 136 84 77 84, 85 80, 134 130 82 नायसुअ [ सुअ ] नारय [ ] नालंदा [ पाडक] निक्कसाअ [ भावितेरसमतित्थयर ] निप्पुलाअ [ भाविचउद्दसतित्थयर ] निम्मम [ भाविपण्णरसतित्थयर ] निव्वुई [ साहा ] [ प ] पउम [ भाविचक्कवट्टी ] पउम [ भाविबलदेव ] पउमनाह [ भाविपढमतित्थयर ] पउमुत्तर [ राया ] भूमी [देश ] पभव [ जंबूसीस ] पहराअ [ भाविपडिवासुदेव ] पहलाअ पहाण [ अज्झयण ] पाडल पाडलिवडंस पाडलिपुत्त [नयर ] 135 पाडलिपुर [ नयर ] [ दीपालिकापर्वसंग्रहः ॥ 83 82 70 77 पावा [ वणसंड ] पाडिवय [ आयरिय ] पाणय [ कप्प ] पालग पालय । [ राया ] [ पुरी ] 82, 136 82, 136 82, 136 130 पावापुरी पिट्टीचंपा [ नयरी ] पियदंसणा [ चंदगुत्तभारिया ] 82, 136 82 82, 136 84 70 130 82 137 128 78, 132 69, 128, 131 79 69, 124 77 69, 86, 137 70 128
Page #255
--------------------------------------------------------------------------
________________ 78 69 80 परिशिष्टम् [7] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] [227 पुंडवद्धण [ देस] [म] पुण्ण [राया] 73 मगदण [कक्किपिया] पुण्णपाल [ राया ] 70, 74, 125 मग्गसिर [मास] 69, 124 पुप्फुत्तर [ विमाण] मज्झ [ देस] पुहवीपुरी [नयरी ] | मज्झिमपावा [पुरी] 70, 86, 125 पूसमित्त [आयरिय] 130 मयणावली [ महापउमरणी] पूसमित्त [ राया] 77 मल्ल [ भाविएगवीसतित्थयर] 82, 136 पेढाल [भाविअट्ठमतित्थयर] 82, 136 मल्लई [गण] पोट्टिल [ ] महमह [विण्हू] पोट्टिल [भाविनवमतित्थयर] महसेण । [वण] 70, 86 [फ] महासेण फग्गुसिरी [अज्जा] महागिरी [ सूरी] 130 [ब] महानिसीहं [ आगम] बप्पभट्ट [ मुणी] महापउम [ जालापुत्त] 84, 85, 86 बल [भाविवासुदेव] महापउम [भाविचक्कवट्टी ] 82, 136 महाबल [भाविवासुदेव] 82, 136 बलदेव [ ] महाबाहू [भाविवासुदेव] 82, 136 बलमित्त [ राया] महावीर [जिणेसर] 69, 86 बली [भाविपडिवासुदेव] महुरा [नयरी] बहल [विप्प] 70 माहणकुंड [नयर] [भ] मिहिला [ पुरी] भद्दकर [भाविचौवीसैमतित्थयर] 8 मुणिसुव्वा [ भाविएगारसमतित्थयर] 82, भद्दबाहू [आयरिय] 128, 130 भद्दा [ देवी] 81, 136 मुणिसुव्वय [जिणेसर] भद्दिआ [पुरी] मेरु [ पव्वय] 69, 85, 138 भरह [खेत्त] 79, 135 मेहघोस [जियसत्तुपुत्त] भरहट्ठ [ खित्त] 130 मोरियवंस [राया] भाइबीया [पव्व] 84 [र] भाणुमित्त [ राया] 77 राम [बलदेव] भारह [वास] 72, 77, 80, रायगिह [नयरी] 129, 130 | रुद्द [कक्किअपरनाम] भीम [पंडव] 76, 77 रेवई [ ] भीम [ भाविपडिवासुदेव] 82, 137 | रोहिणी [ ] 136 70 D:\chandan/new/kalp-p/pm5\2nd proof
Page #256
--------------------------------------------------------------------------
________________ 85 77 82 70 228] [दीपालिकापर्वसंग्रहः ॥ [ल] संख [ ] 82 लच्छी [जालासव्वत्ती] | संगा । [कुलगर] 81, 136 लवणदेवी [गावी] 79, 132 संगम लिच्छई [गण] संपइ [राया] 69, 84, 86 लोगदेव [नेमित्तिअ] 73 संभूअ [आयरिय] 128, 130 लोहजंघ [भाविपडिवासुदेव] 82, 137 | संभूइविजय [व] संमुई । [नरवई] 81, 136 वैसाह [ मास] 70, 86, 124 सुमई । वज्जजंघ । [भाविपडिवासुदेव] 82 | संमुची [ कुलगर] वयरजंघ संवर [भाविअट्ठारसतित्थयर] 82, 136 वद्धमाण [जिणेसर] 69, 124 | सग [राया ] वयर [सामी] 130 सच्चई [ ] वाणिअ [गाम] | सच्चसिरी साविया] 80, 134 विक्कम [ राया] समाही [भाविसत्तरसतित्थयर] 82, 136 विक्कम [वरिस] 78,86 सयंपभ [ भाविचउत्थतित्थयर] 82, 136 विक्कमाइच्च [राया] सयकित्ती [भाविदसमतित्थयर] 82, 136 विजा [ भाविवीसैमतित्थयर] 82, 136 सयग [ ] 82 विज्जाहरिया [साहा] 130 सयदार । [पुर] 81, 136 विण्हु । [जालापुत्त-रिसी] 84, 85, सयद्दार । विण्हुकुमार । सयाली [ ] विमल [भाविचक्कवट्टी] 82, 136 सव्वाणुभूई [भाविपंचमतित्थयर] विमलवाहण [कुलगर] 81, 136 136 विमलवाहण [भाविपढमतित्थयर] 81 सहदेव [पंडव] 77 विमलवाहण [भाविचक्कवट्टी] 136 सामाय [ कुडंबी] विमलवाहण [राया] 80, 135 सायबुद्ध [ ] वीर [जिणेसर] 69, 123, 124, साल [रुक्ख] 124 125, 129, 137 | सावत्थी [नयरी] 70 वीरथूभ [ ठाण] सिंधु [नई] 81, 135 वुड्डवाई [ सूरिवर] 130 सिज्जंभव [पभवसीस] 130 वेयड्ड [ पव्वय] 81, 135 | सिद्धत्थ [ रण्णो] 69, 124 वेसाली [नयरी] सिद्धत्थ [वाणिअ] वैर [वयरसीस] सिद्धसेण [दिवायर] 130 1 [स] सिरिचंद [ भाविचक्कवट्टी] संकरिसण [भाविबलदेव] सिरिदंत [भावियक्कवट्टी] 136 82. 124 82 86 82 D:\chandan/new/kalp-p/pm5\2nd proof
Page #257
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 7 ] विशेषनाम्नामकाराद्यनुक्रमः ॥ ] सिरिभूई [ भाविचक्कवट्टी ] सिरिसोम [ भाविचक्कवट्टी ] सीमंधर [ सामी ] सुंदरबाहू [ भाविवासुदेव ] सुग्गीअ । [ भाविपडिवासुदेव ] सुग्गीव सुणंद [] सुदंसण [ भाविबलदेव ] सुदंसणा [ वीरभगिणी ] सुदाम [ कुलगर ] सुद्धदंत [ भाविचक्कवट्टी ] सुधम्म [ कुलगर ] सुपास [] सुपास [कुलगर ] सुपास [भावितई अतित्थयर ] सुप्पभ [ भाविबलदेव ] सुबुद्धी [ती] 82, 136 | सुमई [ कुलगर ] 82 सुमुह [ कुलगर ] सुमुह [मंती ] 131 82, 136 | सुरदेव [ भाविबीयतित्थयर ] 82, सुलसा [] 137 82 82 84 81, 136 82, 136 136 81 81, 136 82, 136 | D:\chandan/new/kalp-p/pm5\2nd proof suvvaya [ Ayaria ] सुहत्थी [ सूरी ] सुहम्म [ गोयमसीस ] सेणिय [ निव ] सोम [ भाविचक्कवट्टी ] सोहम्म [ पढमकप्प ] हथिणाउरे [ पुर ] हत्थुत्तर [ रिक्ख ] हरिणेगमेसि [ देव ] 82 | हरिभद्द [ सूरी ] 73 | हेमसूरि [ सूरी ] ... [ह] [ 229 136 81 80, 135 81, 136 82 84, 85 130 129, 134 81, 136 136 135 84 124 69 131 131
Page #258
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तर: | अतिशय कांतिवाळा एवा श्रीमानुं वर्धमानप्रभुरूपी मंगलकारी दीपक सज्जनोना विस्तीर्ण अने अनुपम कल्याणना विलासने आपो ? (1) श्रीवर्धमान तीर्थकरना (निर्वाण) कल्याणकना महोत्सववाळो तथा पवित्र लक्ष्मीनुं फळ आपवा माटे कल्पवृक्ष सरखो एवो दीवाळीकल्प हुं कहीश. (2) पोतानी शोभाथी स्वर्गने (पण) जीतनारी एवी उज्जयिनी नामनी नगरी छे अने त्यां प्रतापथी सूर्य समान संप्रतिनामे राजा हतो. (3) (एक समये) ते नगरीमां घणा गुणोवाळा श्री आर्यसहस्ती नामना आचार्य श्रीवीरप्रभुनी जीवंतस्वामीनी मूर्तिने नमस्कार करवा माटे गया. (4) त्यां एक समये ते आचार्यमहाराज तीर्थंकरप्रभुनी रथयात्रा माटे निर्मळ संघ साथे राजमार्गमां चालता हता. (5) (ते वखते) ते आचार्यमहाराजने जोईने थयेल छे जातिस्मरणज्ञान जेमने एवा ते संप्रतिराजाए (तेमनी) पासे आवीने तथा भक्तिथी नमीने (तेमने) एवी विनंती करी के, (6) हे पूज्य ! आप मने ओळखो छो? एम राजाए कहेवाथी ते उत्तम गुरुमहाराजे कह्युं के, हे संप्रतिराजा ! तमोने कोण ओळखतुं नथी ? (7) त्यारे राजाए फरीने कह्युं के, हे महाज्ञानी पूज्य ! विशेष प्रकारे मारी ओळखाण पूछुं छुं, एम राजाए कहेवाथी ते आचार्यमहाराजे श्रुतज्ञानथी जाणीने कह्युं के, (8) हे राजन ! तमो पूर्वभवमां उत्तम वैराग्यवाळा अमारा शिष्य हता, तथा हे विचक्षण ! दीक्षाना प्रभावथी तमो अहीं राजा थया छो. (9) 2. zrI'jinasuMdarasUriviracita आ श्रीदीपालिकाकल्प भाषांतरसहित पंडित श्रावक हीरालाल हंसराज (जामनगरवाळा)e भाषांतर करीने वि.सं. 1982 (हालारी), वी. सं. 1451, I. स. 1925मां छपावीने प्रसिद्ध कर्युं छे. तेमांथी अहीं भाषांतर साभार उद्धत करीने लीधेल che.
Page #259
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [231 ए रीतनुं गुरुमहाराजनुं वचन पोताना बन्ने कर्णोथी सांभळीने ते विचक्षण राजाए गुरु प्रत्ये घणो प्रेम लावी वचन कह्युं के, (10) हे मुनिमहाराज ! एक कंगाल भिक्षुक, परंतु पुण्यशाळी एवा में आपनी कृपाथी आ राज्य मेळव्युं छे. (11) माटे हे प्रभु! आप आ राज्य ग्रहण करो? अने मारा पर कृपा करो? ए रीतनुं वृत्तांत कहेता एवा ते राजाने आचार्य महाराजे कह्युं के, (12) हे निर्मल बुद्धिवाळा राजन ! अमोने राज्यनी ईच्छा नथी. केमके अमोने अमारां शरीरपर पण ममता नथी, माटे जे पुण्यथी तमोने राज्य मळ्युं छे, ते पुण्य करवामां तमो सावधान थाओ ? (13) वळी तमारे निर्मल सम्यक्त धारण करवुं, जिनेश्वरप्रभुनी पूजा करवी, उत्तम साधुओने सेववा तथा हमेशां दानादिरूप धर्मने धारण करवो. (14) वळी आ धर्म सघळा पर्वोने विषे विशेष प्रकारे करवो, एवी रीते गुरुमहाराजे कहेवाथी ते संप्रति राजाए (मनमां) संशय लावी कह्युं के, (15) हे भगवन्! वार्षिक (पर्युषणा) आदि पर्वो तो जिनागममां प्रख्यात छे, परंतु दीवाळीनुं पर्व लोकोमां तथा लोकोत्तरमां शा माटे प्रख्यात थयेलुं छे ? (16) वळी आ पर्वमां लोको उत्तम वस्त्रो तथा आभूषणो शा माटे पहेरे छे? तथा पशुओ, घर तथा वृक्षआदिने शा माटे शणगारवामां आवे छे? (17) त्यारे गुरुमहाराजे कह्युं के, हे राजन् ! जे कारण माटे आ दीवाळीपर्व प्रख्यात थयुं छे, तेनो संबंध तमो सांभळो-(18) श्री महावीर प्रभु प्राणतस्वर्गना पुष्पोत्तर नामना विमानथी च्यवीने अषाड सुद छठ्ठने दिवसे हस्तोत्तरा नक्षत्रमां, (19). कंडग्रामना अधिपति सिद्धार्थराजानी त्रिशला नामनी राणीनी कुक्षिमां उत्पन्न थया, ते वखते ते त्रिशलाराणीए आ प्रमाणे स्वप्नो जोयां. (20) - सिंह, हाथी, वृषभ, महालक्ष्मी, पुष्पमाला, चंद्र, सूर्य, ध्वज, कळश, पद्मसरोवर, क्षीरसमुद्र, विमान, रत्नोनो समूह अने अग्नि, एम अनुक्रमे जाणवां. (21) ए रीते चौद स्वप्नोथी सूचित थयेला एवा ते श्रीजिनेश्वरप्रभुनो चैत्रमासनी सुद तेरसने दिवसे जन्म थयो. (22) ते वखते अवधिज्ञानथी जिनेश्वरप्रभुनो जन्म जाणीने संतोष पामी सर्व दिक्यारीओए तेमनां जन्म कार्यो कर्या. (23). वळी ईद्रोए अवधिज्ञानथी ते वृत्तांत जाणीने प्रभुना जन्मनो स्नात्र महोत्सव मेरुपर्वतना शिखरपर कर्यो. (24) राज्य, लक्ष्मी तथा भोग आदिनी वृद्धि थवाथी मातापिताए ते प्रभुनुं "वर्धमान" एवुं यथायोग्य नाम pADyuM. (25) D:\chandan/new/kalp-p/pm52nd proof
Page #260
--------------------------------------------------------------------------
________________ 22] [ ईपालिआपर्वसंग्रहः ॥ अनंत बल तथा धैर्यथी चमत्कार पामेला इंद्रे आपेलुं छे "महावीर" एवुं बीजुं नाम जेमने एवा ते प्रभु वृद्धि पामवा लाग्या. (26) पछी भगवानने भोग भोगववा लायक (उमर लायक) जाणीने (तेमना पिताए) मनमां खुशी थई यशोमती नामनी राजकन्या साथे तेमनुं पाणिग्रहण कराव्युं. (27) ते भगवानना सुपार्श्व नामे काका हता, नंदिवर्धन नामे मोटा भाई हता, सुदर्शना नामे तेमनी बहेन हती अने यशोमती नामे स्त्री हती. (28) कुटुंबसहित प्रियदर्शनानी साथे भगवानने गृहस्थावासमां वसतां अठ्ठावीश वर्षो व्यतीत थयां. (29) मातापिता देवलोके गया पछी संपूर्ण अभिग्रहवाळा भगवानने नंदिवर्धन राजाए बे वर्षो सुधी राख्या. (30) पछी त्यां हे भगवन् ! तीर्थ प्रवर्तावो ? एम लोकांतिक देवोए कहेवाथी भगवाने एक वर्ष सुधी दान आप्युं. (31) त्यारबाद करेल छे छठ्ठनो तप जेमणे अने देवोए करेल छे दीक्षामहोत्सव जेमनो एवा ते प्रभु चंद्रप्रभानामनी पालखीमां बेसीने ज्ञातखंड नामना उद्यानमां आव्या. (32) त्यां मागशरसुदी दशमने दिवसे चोथे पहोरे भगवाने दीक्षा लीधी तथा चोथुं (मन:पर्यव) ज्ञान पाम्या. (33) पछी बीजे दिवसे कोलाग नामना उत्तम गाममां बहुल नामना (ब्राह्मणने) घेर भगवाननुं खीरवडे पारणुं थयुं. (34) पछी गोवाळीया, चंडकौशिक, शूलपाणियक्ष तथा संगमदेवे अनेक प्रकारे उपसर्ग करवा छतां पण भगवान ध्यानथी क्षोभ पाम्या नहीं. (35) ए रीते आकरो तप तपता एवा ते महावीरप्रभुना एक पखवाडीयांथी अधिक एवां साडाबार वर्षो व्यतीत थयां. (36) त्यारे ऋजुवालिका नदीने किनारे श्यामा नामना कुटुंबीना क्षेत्रमां ताडवृक्षनी नीचे, (37) गोदोहिका आसने रहेला अने छठ्ठनो तप तपता एवा ते श्रीमहावीर प्रभुने वैशाख सुद दशमे घातिकर्मोनो क्षय थवाथी, (38) केवलज्ञान उत्पन्न थयुं तथा इंद्र आदि देवोए तेमनुं त्रण प्रकारोथी शोभतुं समवसरण रच्युं. (39) गौतमगोत्रवाळा इंद्रभूति, अग्निभूति तथा वायुभूति अने व्यक्त, सुधर्मा, मंडित, मौर्यपुत्र, अकंपित, (40) अचलभ्राता, मेतार्य अने प्रभास नामना भिन्नभिन्न गोत्रवाळा, एम ते अगियार गणधरो श्री वीरप्रभुना थया. (41) वळी ते भगवानना चौद हजार साधुओ तथा चंदना अदि छत्रीस हजार साध्वीओ थई. (42) D:\chandan/new/kalp-p/pm5\2nd proof
Page #261
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [233 तथा शतक आदि एक लाख ओगणसाठ हजार श्रावको थया तथा त्रण लाख अढार हजार श्राविकाओ थई. (43) वळी भगवानना चोमासाओनी संख्या आ रीते थई-त्यां पहेलुं अस्थिकगाममां अने त्रण चंपा तथा पृष्ठचंपामां थयां. (44) वळी वैशालीनगरीनी पासे वाणिजगाममां बार, तथा राजगृही नगरीना नालंदा नामना पाडामां चौद चातुर्मासो थयां. (45) छ मिथिलानगरीमां अने बे भद्रिकानगरीमां, एक आयंबिकानगरीमां अने एक प्रणीतभूमिमां थयुं. (46). एक श्रावस्तीनगरीमां अने एक पापानगरीमां हस्तिपालराजानी लेखशाळामां भगवाननुं चातुर्मास थयुं. (47) ते चातुर्मासमां ते वखते भगवाने पोतानुं स्वल्प आयु जाणीने लोकोपर अनुकंपा लावी सोळ पहोर सुधी धर्मदेशना आपी. (48) ते वखते प्रभुने वांचवा माटे आवेला पुण्यपालराजाए विनंति करी के, हे प्रभु! में आठ स्वप्न जोयां छे अने तेओनो नाम अनुक्रम आ प्रमाणे छे-(49) जीर्णशाळामां आसक्त थयेलो हाथी, चालता करनारो वानर, कांटाओथी भरेलुं खीजडानुं वृक्ष, वापिका जेमने प्रिय नथी एवा कागडा. (50) शबसरखो परंतु अन्योथी पराभव न पामतो एवो सिंह, अयोग्य स्थानके कमलोनी उत्पत्ति, ऊखर भूमिमां बीजनुं वाववुं, अने मेलथी लींपायेला सुवर्णना कळशो (e रीते आठ स्वप्नो में जोयां छे.) (51) माटे ज्ञानथी जाणेल छे त्रणे जगतनो स्वभाव जेमणे एवा हे भगवन्! आप ए स्वप्नोनुं फळ कहो ? एम ते राजाए विनंती करवाथी श्रीवीरप्रभुए तेनुं (नीचे मुजब) फळ कह्युं. (52) काळे करीने गृहस्थाश्रम जीर्णशाळा सरखो दुःख, दारिद्र, दीनता, पीडा, रोगो तथा भयवाळो थशे. (53) अने तेमां आसक्त थयेलो गृहस्थरूपी हाथी दुःख थये छते पण सुखे सेववालायक एवी व्रतशाळाने स्वीकारशे नहीं, तथा स्वीकारेली एवी पण ते व्रतशाळानो त्याग करशे. (54) वळी मुनिओ वानरनी पेठे चपलस्वभाववाळा तुच्छवीर्यवाळा अने स्वच्छंदी थई ज्ञान अने क्रियामां शिथिलतावाळा थशे. (55) वळी दढ व्रतधारी एवा जे मुनिओ धर्मकार्योना संबंधमां जो तेमने शिखामण आपशे, तो गामडामां रहेला गामडीयाओ जेम नागरिकनी हांसी करे, तेम तेओनी तेओ हांसी करशे. (56) उत्तम ज्ञान अने क्रियानी भक्तिवाळा, शासननो प्रभाव करनारा, साते क्षेत्रोमां दान आपनारा अने उत्तम चारित्रयुक्त मुनिओ प्रत्ये प्रीति राखनारा, (57) एवा क्षीरवृक्षसरखा श्रावकोने ठगाई करनारा अने सर्व जग्याए अतिशय अदेखाई करनारा एवा बावळसरखा वेषधारी मुनिओ (धर्मकार्योमां) अटकावशे. (58) D:\chandan/new/kalp-p/pm52nd proof
Page #262
--------------------------------------------------------------------------
________________ 234] [दीपालिकापर्वसंग्रहः ॥ वळी तेवा वेषधारी मुनिओ साधुओनी महत्ताने सहन करशे नहीं अने तेओनी उपासनाने निवारशे, तथा साते क्षेत्रोनी मर्यादाने अटकावशे. (59) अत्यंत निर्मल जलवाळी वावडीमां जेम कागडाओ क्रिईडा करता नथी, तेम ज्ञान अने क्रियावाळा गच्छमां मुनिओ रहेशे नहीं. (60). वळी ते मुर्ख मुनिओ धर्मना अर्थी होवा छतां पण पंडिताईनो डोळ करनारा शिथिल आचारवाळा परगथ्थोमां खुशी थईने जशे. (61) तमारे आम करवुं योग्य नथी, एम उत्तम साधुओए कहेवाथी ते दुष्ट अभिप्रायवाळा मूर्ख मुनिओ क्रोध पामी तेओ पर द्वेष करशे. (62). वळी सर्वज्ञप्रभुनुं आ शासन जातिस्मरण ज्ञान, तप, लब्धि तथा ज्ञानसंबंधी अतिशय विनानुं शबरूप सिंहसरखुं प्रभाव विनानुं थशे. (63) परंतु पूर्वना प्रभावना माहाभ्यथी जंगली पशुओ सरखा तुच्छबुद्धिवाळा कुतीर्थीओ ते जिनशासननो कोई पण वखते पराभव करी शकशे नहीं. (64) परंतु वच्चे उत्पन्न थयेला भिक्षुओ कूतरांनी जेम विविध मतोनी प्ररूपणाथी शासनमां भेद पाडशे, ए रीतनुं सिंहना स्वप्ननुं फळ छे. (65) कमलोनी उत्पत्ति जेम सरोवरोमां युक्त छे, तेम धर्मी माणसोनी पण उत्तम कुळमां थयेली उत्पत्ति वखणाय छे. (66) परंतु काळना प्रभावथी तेओ नीच कुळमां जन्मनारा, नहीं ग्रहण करवा योग्य वचनोवाळा तथा हीन गोत्रपणाथी निंदनीक थशे. (67) वळी जेम कोईक बुद्धिरहित खेडूत धान्यनी संपत्ति माटे ऊखर भूमिवाळां क्षेत्रमां धान्यनां बीज वावे छे, (68) तेम मूढबुद्धिवाळा तथा पात्र अने अपात्रनी परीक्षा नहीं करनार लोको अपात्रोने पात्रनी बुद्धिथी हर्षवडे धन आपशे. (69) वळी प्राये करीने अपात्रोने दान आपवानी बुद्धि थशे अने भिक्षाना दोषोने वर्जनारा साधुओनी तेओ हांसी करशे. (70) वळी ज्ञानादि गुणोरूपी रत्नोथी भरेला अने मलिनताथी रहित आशयवाळा स्वर्णना कळश सरखा स्वल्प साधुओ थशे. (71). वळी शिथिल थयेल छे ज्ञान अने क्रियाना आचारो जेमना एवा मलिन कळश सरखा घणा वेशधारीओ अनेक जग्याए प्रगट थशे. (72). वळी तेवा वेषधारीओ इर्ष्याथी महामुनिओ साथे क्लेश करशे अने लोकोमां तेओ बन्नेनुं तुल्यपणुं थशे. (73) वळी गीतार्थ मुनिओ तेवा वेषधारीओ साथे तेओ सरखा थईने वर्तशे. जेम जल पीवाथी घेला थयेला लोको साथे घेला नहीं थयेला एवा राजा अने प्रधान वर्या हता. (74) D:\chandan/new/kalp-p/pm52nd proof
Page #263
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [235 ते राजा तथा प्रधाननो संबंध कहे छे-पृथिवी नामनी नगरीमां पूर्ण नामे राजा हतो अने तेने बुद्धिनी संपदाना भंडार सरखो सुबुद्धि नामे प्रधान हतो. (75) एक दिवसे ते सुबुद्धि प्रधाने लोकदेव नामना एक उत्तम निमित्तियाने भविष्यकाल संबंधी वृत्तांत पूछवाथी तेणे कह्युं के, (76) एक मास पछी वरसाद वरसशे अने ते वरसादनुं जल जे पीशे, ते सघळा घेला थई जशे. (77) वळी केटलोक काल गया पछी उत्तम वृष्टि थशे, तेनुं पाणी पीवाथी तुरत लोको सारा थशे. (78) पछी प्रधाने ते हकीकत राजाने कही, तेथी राजाए ढंढेरो वगडावीने लोकोने जलनो संग्रह करवा माटे हुकम कर्यो. (79). पछी लोकोए पण तेम कर्युं तथा कहेले दिवसे वरसाद थयो, तथा केटलोक वखत गया पछी ते एकठुं करी राखेलुं पाणी खूटी गयुं. (80) एकठुं करी राखेलुं जल जेमनुं खूट्युं नथी एवा ते राजा अने प्रधान सिवायना सामंतादिक सर्व लोकोए घेलछा करनारुं ते नवुं पाणी पीधुं. (81) अने ते पीने राजा अने मंत्री विनाना घेला थयेला ते सघळा लोको नाचवा, हसवा, तथा गावा लाग्या अने पोतानी इच्छा मुजब वर्तवा लाग्या. (82) हवे ते सामंतादिक लोको ते राजा अने प्रधानने पोतानाथी विपरीत आचरणवाळा जोईने विचारवा लाग्या के, खरेखर राजा अने प्रधान घेला थयेला छे. (83). माटे आपणाथी विपरीत आचरणवाळा तेओ बन्नेने दूर करीने आपणने लायक एवा राजा तथा प्रधानने आपणे स्थापन करीशुं. (84) पछी प्रधाने तेओनो ते विचार जाणीने राजाने कह्युं, त्यारे ते राजाए कह्युं के समूहने लायक एवा राजानी जेम तेओथी आपणा आत्मानुं हवे शी रीते रक्षण करवुं. (85) त्यारे प्रधाने कह्युं के, आपणे ते घेलाओनी साथे घेला थईने रहेवुं, केमके (ते सिवाय) बीजो कोई पण बचाववानो उपाय नथी, माटे एम करवुं ते ज समयोचित छे. (86). पछी ते राजा तथा प्रधान कृत्रिम घेलछा अंगीकार करीने पोतानी संपदानुं रक्षण करता तेओ साथे वर्तवा लाग्या. (87). पछी उत्तम समये उत्तम वृष्टि थवाथी अने तेनुं नवुं पाणी पीवाथी तेओ सघळा मूळ स्वभावने धारण करनारा स्वस्थ थया. (88) एवी रीते आ दुषमकाळमां गीतार्थ मुनिओ भविष्यकाळमां उत्तम समय (आववानी) इच्छावाळा थयेला वेषधारीओनी साथे तेना जेवा थईने वर्तशे. (89) ए रीते स्वप्नोनुं फळ सांभळीने गृहस्थावासमां विरागवाळा एवा ते पुण्यपाल राजा प्रभु पासे दीक्षा लई देवलोके गया. (90) ए रीतनुं वृत्तांत सांभळीने हृदयमां विस्मय पामेला गौतमस्वामीए केवलज्ञानथी सूर्यसरखा एवा भगवानने भविष्यकालनुं स्वरूप पूछ्युं. (91) D:\chandan/new/kalp-p/pm52nd proof
Page #264
--------------------------------------------------------------------------
________________ ra36 ] [दीपालिकापर्वसंग्रहः ॥ त्यारे भगवाने कह्युं के, हे गौतम ! मारां निर्वाण पछी नेव्याशी पखवाडीयां गया पछी अहीं पांचमो आरो बेसशे. (92) वळी मारां निर्वाण पछी बार वर्षे तमो गौतम मोक्षे जशो तथा सुधर्मास्वामी पण वीश वर्षे मोक्षे जशे. (3) वळी चोसठ वर्षो बाद जंबूस्वामी मोक्षे जशे अने दश वस्तुओनो अहीं विच्छेद थशे. ते आ प्रमाणे(94) आहारकशरीर, मनपर्यवज्ञान, पुलाकलब्धि, परमावधि, क्षपकश्रेणि, उपशमश्रेणि, केवळज्ञान, त्रण प्रकारनां संयम, (95) मोक्षगति अने जिनकल्प, ए दश वस्तुओ दुःषमकाळना प्रभावथी जंबूस्वामीनी साथे ज विच्छेद पामशे. (96) तेमनी पाटे जंबूस्वामीए प्रतिबोधेला तथा चौद पूर्वोना धरनारा अने प्रभाविक एवा तेमना प्रभवस्वामी नामे शिष्य थशे. (97) पछी तेमनी पार्टी द्वादशांगीने धरनारा अने दशवैकालिकनो उद्धार करनारा शाभवस्वामी थशे अने ते पछी चौद पूर्वधारी यशोभद्रसूरि थशे. (98) वळी मारां निर्वाण पछी एकसो सितेर वर्षो गया पछी तेमना संभूतिविजय तथा भद्रबाहु स्वामी नामना चौद पूर्वधारी शिष्य थशे. (99) घणा ग्रंथोना कर्ता भद्रबाहुस्वामी स्वर्गे जशे अने ते पछी संभूतिविजयना शिष्य स्थूलभद्रजी सर्व पूर्वोने धरनारा थशे. (100) वळी मारां निर्वाण पछी बसो पंदर वर्षो गया पछी स्थूलभद्र मुनिराज देवलोकमां गया पछी, (101) पहेलुं संघयण तथा संस्थान, शुभ एवां चार पूर्वो अने महाप्राण नामनुं सूक्ष्म ध्यान एकी साथे नाश पामशे. (102) वळी पांचसो चोर्यासी वर्षो गया पछी वजस्वामीनी हैयाती पछी दश पूर्वो तथा अर्धनाराच संघयणनो विच्छेद थशे. (103) वळी छसो सोळ वर्षो गया पछी दुर्बलिका पुष्पमित्र आचार्य पछी साडानव पूर्वोनो पण विच्छेद थशे. (104). तेमज मारा मोक्ष पछी छसो वीश वर्षो गया पछी आर्यसूरि गामनी अंदर निवास करशे. (105) वळी छसो नव वर्षो वीत्या पछीरथवीरपुर नामना नगरमां पाखंडी एवा दिगंबरो थशे. (106) वळी मारा मोक्षना दिवसथी त्रणसो वर्षो गया पछी उज्जयिनी नामनी महान नगरीमां संप्रतिराजा थशे. (107) ते संप्रतिराजा श्रीमानुं आर्यसुहस्ती नामना आचार्यना उपदेशथी जातिस्मरण ज्ञान पामीने जैनधर्म अंगीकार karaze. (108) D:\chandan/new/kalp-p/pm52nd proof
Page #265
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] शनिनसुन्द्रसूरीश्वविरचितडीपाक्षिण्य भाषान्तर I] [237 पोताना भुजबळथी त्रण खंडोवाळुं पृथ्वीमंडल जीतीने ते राजा ज्ञानी, दानी, न्यायी, धर्मी तथा विनयी अने पराक्रमी थशे. (109) वळी ते राजा motIonA हारो वडे जाणे हेम नही? तेम जिनेश्वरप्रभुना उवल मंदिरोथी आ महान पृथ्वीने अखंडितपणे शोभावशे. (110) वळी ते राजा अनार्य देशोमां लोकोना उपकार माटे समीति श्रावकोनो आचार शीखववामां चतुर, डाह्या (111) अने जिनागमोना विचारोने जाणनारा तथा उपदेश आपवामां चतुर एवा पोताना सेवकोने मोकलीने त्यांना लोकोने श्रावको करावशे. (112) वळी पवित्र बुद्धिवाळो ते राजा त्यां लोकोने प्रतिबोध करवा माटे गुरुमहाराज मारफते गीतार्थोनो विहार करावशे. (113) एवी रीते पोतानी शक्तिथी सर्व देशोमां जिनभाषित धर्मने प्रवर्तावीने देढधर्मी एवो ते संप्रतिराजा अनुक्रमे देवलोकमां जशे. (114) वळी मारा मोक्षथी चारसो सीतेर वर्षो गया पछी उज्जयिनी नगरीमां विक्रमादित्य राजा थशे. (115) श्रीसिद्धसेनसूरिनो उपदेश सांभळीने जिनेश्वरप्रभुना शासनमां भक्तिथी प्राप्त करेल छे सम्यक्तमां निश्चय जेणे एवो, (116) पोताना पराक्रमथी सिद्ध थयेल छे अग्निवेतालादि अनेक देवताओ जेने एवो, सिद्ध थयेली विद्याओवाळो, सिद्ध थयेल मंत्रोवाळो, सिद्ध थयेल सुवर्णपुरुषवाळो, (117). धर्यादिक गुणोथी प्रख्यात थयेलो, स्थाने स्थाने कसोटीपर सुवर्णनी जेम मनुष्यो तथा देवोए जेना सत्वनी परीक्षा करेली छे एवो, (118) ते विक्रमराजा सन्मानपूर्वक लक्ष्मीनुं दान आपीने समस्त पृथ्वीने कर रहित करी पृथ्वीतल पर पोतानो संवत प्रवर्तावशे. (119) वळी देवोना समूहथी गवाई रहेलो छे गुणोनो समूह जेनो एवो न्यायी शकराजा पापरूपी रजने दूर करीने तथा प्रजाने पाळीने, (12) ते विक्रमराजाथी एकसो पांत्रीस वर्षो गया पछी उज्जयिनीमां पोतानो संवत चलावशे. (121) वळी विक्रम संवतना पांचसो पंच्यासी वर्षो गया पछी हरिभद्रसूरि थशे. (122) वळी मारां निर्वाणथी नवसो त्राणुं वर्षो गया पछी इद्रथी वंदायेला कालक नामना आचार्य थशे. (123) ते कालकाचार्य कारणथी सर्व आचार्योनी संमतिथी ज पांचमना दिवसथी चोथमां पर्युषणापर्व लावशे. (124) वळी मारा मोक्ष पछी बारसो सीतेर वर्षो गया पछी सर्व विद्याओना पारंगामी बप्पभट्टी नामना आचार्य thaze. (125) D:\chandan/new/kalp-p/pm52nd proof
Page #266
--------------------------------------------------------------------------
________________ 238] [दीपालिकापर्वसंग्रहः ॥ तेमना वचनथी आमराजा गोपगिरि पर साडात्रण क्रोड सोनामहोरोना खर्चवाळी मारी प्रतिमा हर्षथी करावशे. ( 16) वळी मारा मोक्ष पछी तेरसो वर्षो गया पछी मोहने लीधे घणा मतभेदो थशे. (127) विक्रम संवतना अग्यारसो ओगणसाठ वर्षो गया पछी पूनमीया पक्ष थशे. (128) वळी विक्रमथी बारसो चार वर्षो गया पछी खरतर नामनो गच्छ प्रख्यात थशे. (129) वळी बारसो तेर वर्षो गया पछी पूनमीया गच्छथी जुदो पडेलो अंचलगच्छ थशे. (130) वळी हे महाशय ! बारसो छत्रीस वर्षो गया पछी सार्धपूनमीया नामनो गच्छ थशे. (131) वळी विक्रम संवतना बारसो पचास वर्षो गया पछी आगम नामनो गच्छ थशे. (132) वळी दुःषमकाळना प्रभावथी अनेक प्रकारना मतभेदे करीने चोर्यासी संख्याना गच्छभेदो थशे. (133) केटलाक तपना अभिमानवाळा, केटलाक धर्मक्रियामां शिथिल आदरवाळा अने परस्पर मत्सर धारण करनारा क्रियावाळा थशे. (134) वळी आ हुंडाअवसर्पिणीमां अहीं तीर्थंकर प्रभुने उपसर्ग थवा आदि दश आश्चर्यो थयां छे, ते आ प्रमाणे छे- (135) तीर्थकरोने उपसर्ग, महावीर प्रभुना गर्भनुं हरण, स्त्री तीर्थकर, अभावित पर्षदा, कृष्ण वासुदेवनुं अपरकंकामां गमन, चंद्र-सूर्यनुं नीचे आववुं. (136) हरिवंश कुलनी उत्पत्ति, चमरेंद्रनो उत्पात, एकसो आठनुं सिद्ध थवुं, असंयतीओनो पूजासत्कार, ए दशे आश्चर्यो अनंते काले थयेलां छे. (137) वळी हवेथी आ दुःषमकालमां लोको घणा कषायोवाळा, मर्यादा विनाना, धर्मबुद्धिरहित अने मूर्ण थशे. (138). वळी आ पडता काळमां कुतीर्थिओनी बुद्धिथी मोहित थयेला लोको परोपकार तथा सत्यादि विनाना थशे. (139) नगरो गामडां जेवां गामो श्मशान जेवां, राजाओ यमना दंड सरखा अने मोटा शाहुकारो चाकरो सरखा थशे. (140) देवो प्रत्यक्ष देखाशे नहीं, माणसोने जातिस्मरण ज्ञान थशे नहीं, लोको मर्यादा विनाना अने पृथ्वी क्षुद्र प्राणीओथी व्याकुल थशे. (141) वळी लोको पोताना धनथी अन्यने विदन करवामां संतोषवाळा, पापकार्य करवामां शूरवीर तथा बीजी (हलकी) जातिओमां गमन करनारा अने स्वजातिने तजनारा थशे. (142) वळी तेओ पुण्य कार्योमां प्रमादवाळा, परने पीडा करवामां तत्पर, ठगवामां चतुर, तुच्छ स्वभाववाळा, भयानक अने घणा क्रोधवाळा थशे. (143). वळी तेओ लोभी अने मिथ्या अभिमानवाळा अने राजलक्ष्मीना गर्वथी (बीजाओनी आजीविका पर) पग मूकनारा थशे, तेमज घणा ठगाई करनारा पाखंडीओ thaze. (144) D:\chandan/new/kalp-p/pm5l2nd proof
Page #267
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [239 वळी पापिठ धूर्तो पगले पगले प्रगटी नीकळशे अने कुलीन स्त्रीओ पण वेश्याओ सरखी लज्जारहित तथा मर्यादाविनानी थशे. (145) राजाओ पोताना) नोकरोने, ते नोकरो लोकोने अने लोको तेओ बन्नेने रंजाडशे तथा पृथ्वीतलपर मात्सिक न्याय (मोटो मत्स्य जेम नाना मत्स्यनुं भक्षण करी जाय तेम) प्रवर्तशे. (146) चोर लोको चोरी करीने, राजाओ करो नाखीने अने अग्नि आगवडे करीने लोकोने दरिद्री बनावशे. (147) गायादिक प्राणीओनो घात थशे, देवमंदिरो पाडी नखाशे, मनुष्यो पर मुंडकावेरो तथा दंड पडशे अने ए रीते लोको दुःखी थशे. (148) वळीदुकाळ, भय, दारिद्र, भयंकर मरकी तथा देशभंगादि उपद्रवोथी पृथ्वी उज्जड थशे. (149) बजारो श्मशान जेवी (शून्य) थशे, (राजाना) कारभारीओ लांचीया थशे, लोको विवेक विनाना, मूर्ख अने चिंतातुर थशे तथा बुद्धिवान निधन थशे. (15) दातार पुरुषो निर्धन अने कृपण लोको धनवान थशे, पापी माणसो लांबा आयुवाळा तथा धार्मिक लोको स्वल्प आयुवाळा थशे. (151) हीन कुलवाळा राजाओ तथा कुलीनलोको राजाना सेवको थशे, सज्जनो दुःखी अने दुर्जनो सुखी थशे. (152) वळी अन्यदर्शनीओ पण कलियुगना नामथी दुःषमकालनुं स्वरूप एवी रीते कहे छे अने ते नीचे प्रमाणे छे-(153) द्वापर नामना युगमां युधिष्ठिर नामे राजा थया अने ते एक समये घोडा खेलाववा माटे कोईक वनमां गया. (154). त्यां वाछरडीनी नीचे रहीने गायने स्तनपान करती (धावती) जोईने ते राजाए ब्राह्मणोने पूछ्युं के, आ आश्चर्य शुं छे? (155) त्यारे तेओए पोताना ज्ञानथी) जाणीने कह्युं के, हे राजन् ! हवे आवनारा कलियुगमां मातापिताओ हीनपराक्रमवाळा तथा लक्ष्मीथी दरिद्र थशे. (156) तथा कोईक धनवानने (पोतानी) कन्या आपी, अने (तेना बदलामां) तेनी पासेथी धन लई पोतानो निर्वाह करशे, ए रीते वाछरडीने गाये धाववानुं फळ जाणवुं. (157) त्यांथी आगळ गयेला ते युधिष्ठिर राजाए सरखी सपाटीए रहेलां अने जलथी भरेलां त्रण तळावो जोयां. (158) - तेमां एक तळावमांथी उछळेला मोजांओ वचला तळावने छोडीने त्रीजा तळावमां पडतां ते राजाए जोया. (159) ते जोई आश्चर्य पामेला राजाए ब्राह्मणोने पूछयुं के, वळी आ शुं आश्चर्य छे ? त्यारे तेओए विचारीने कह्युं के, आ बनाव पण भविष्यकाळनुं स्वरूप जणावे छे. (160) जेम आ मोजाओ नजदीकनुं तळाव छोडीने त्रीजा तळावमां पड्या, तेम लोको पण पोताना स्वजनोने छोडीने बीजा लोकोमां प्रीति karaze. (161) D:\chandan/new/kalp-p/pm52nd proof
Page #268
--------------------------------------------------------------------------
________________ 240 ] [दीपालिकापर्वसंग्रहः ॥ वळी आगळ चालता एवा ते राजाए जलथी भीनी थयेली वेळुना समूहथी माणसोए गूंथेली दोरीओने वायुथी तूटी गयेली जोई. (162) ते जोई ब्राह्मणोने पूछवाथी तेओए तेनुं फळ कह्युं के, कलियुगमां लोको खेती वगेरे घणां कष्टोथी धन उपार्जन करशे. (163) वळी ते धननुं लोकोए प्रयत्नथी रक्षण करतां छतां पण अग्नि, चोर, कुटुंबीओ, राजदंड तथा करदिकथी तेनो नाश थशे. (164) वळी आगळ चालेला ते युधिष्ठिरे कोशधी उपर खेंचेलुं पाणी कूवामां पाछुं पडतुं जोयुं. (15) तेनुं फळ ब्राह्मणोए कह्युं के, खेतीआदिक प्रयासथी माणसो जे द्रव्य कमाशे, ते सघळुं राजाओ लई लेशे. (166) बीजा युगोमां तो राजाओ प्रजा पर अतिशय प्रेम राखीने पोतानुं घणुं धन आपी जगतने खुशी करता हता. (167) वळी आगळ गयेला ते राजाए वननी अंदर एकज भागमां शोभावाळुं आंबानुं वृक्ष तथा खीजडानुं वृक्ष जोयुं. (168). त्यां ते खीजडाना वृक्षने लोकोवडे करीने सुगंधीओ, पुष्पमाळाओ, विलेपन, आभूषण तथा गायन नृत्य आदिथी पूजातुं जोयुं. (169) परंतु पत्रो, पुष्पो तथा फळोथी समृद्ध थयेला अने छत्र सरखा आकारवाळा ते आम्रवृक्षनुं पूजन आदि न जोयुं, त्यारे ब्राह्मणोए तेनुं नीचे मुजब फळ कह्युं. (170) गुणवान तथा सज्जन एवा महात्माओनी शोभा के पूजा थशे नहीं, परंतु पापी अने दुष्टोनी पूजा अने शोभा थशे. (171) वळी वाळना अग्र भागथी आकाशमां लटकावी राखेली एक शिला राजाए जोई, अने तेनुं फळ ब्राह्मणोए आ प्रमाणे कह्युं-(172) हे राजन् ! आ कलियुगमां पाप शिला जेवुं थशे, परंतु वालना अवलंबन सरखा स्वल्प धर्मथी आ लोको (संसारसागरथी) तरशे. (173) परंतु वालना अग्रभागसरखा ते धर्मनो ज्यारे नाश थशे, त्यारे सघळा लोको (संसारसागरमां) बुडशे. वळी फळने माटे वृक्षने उखेडातुं जे तमोए जोयुं, तेनुं फळ आ प्रमाणे छे-(174) फळ सरखो पुत्र धन आदि माटे वृक्ष सरखापिताने मारी लुंटी लेवा सरखो उपद्रव करशे. (175) उत्तम अनाज पकाववालायक लोखंडनी कडाईमां राजाए मांस आदि वस्तुने पकावाती जोई. (176) तेनुं फळ ब्राह्मणोए कह्युं के, पोतानी ज्ञातिने तजीने लोकोनी परज्ञातिना मनुष्यपर मस्तक आपवा सुधीनी पण प्रीति थशे. (177) वळी तमोए जे सर्पनी पूजा अने गरुडनी पूजा जोई, तेनुं फळ एवुं छे के सर्प सरखा निर्दय धर्मोमां पण लोकोनो सत्कार thaze. (178) D:\chandan/new/kalp-p/pm52nd proof
Page #269
--------------------------------------------------------------------------
________________ I ! परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [241 अने गरुड सरखा पूजनीक तथा उत्तम क्रियायुक्त धर्मथी शोभता तथा गुणोने जाणनारा, एवा पुरुषो प्रत्ये असत्कार तथा अनादर थशे. (179) वळी हे राजन् ! हाथी जोडवालायक रथमां तमोए जे गधेडा जोडेला जोया, तेनुं फळ आ प्रमाणे छे हाथी सरखां उत्तम कुलो के, (100) - जेओ मर्यादारूपी रथने खेंचवालायक छे, तेओमां हमेशां क्लेश, नीतिनो लोप तथा परस्पर इर्षा थशे. (181) तथा हे राजनुं ! बीजां गधेडा सरखां नीच कुलोमां मर्यादा नीतिनुं धरवापणुं तथा परस्पर स्नेह थशे. (12) वळी हे राजनुं! तमोए वेलमां जे चीकाश जोई, तेथी खेती तथा नोकरादिकना आरंभथी घणुं फळ थशे नहीं. (183). वळी आगळ गयेला राजाए हंसोथी लेवायेला कागडाने जोईने पूछवाथी ब्राह्मणोए भविष्य सूचवनारुं तेनुं (नीचे मुजब) फळ कह्युं. (144) - प्राये करीने कलियुगमां नीच कुळमां उत्पन्न थयेला कागडा सरखा राजाओ थशे अने हंस सरखा शुद्ध मनुष्योथी तेओ सेवाशे. (185). एक वखते पांच पांडवो वनवासमां रह्या हता, त्यां रात्रीए भीम वगेरेने अनुक्रमे युधिष्ठिरे रक्षण करनारा स्थाप्या. (186). त्यां पहेले पहोरे त्रणे भाईओ सहित युधिष्ठिर सुता अने भीम जागता रह्या, ते वखते कलियुग प्रेतनुं रूप धारण करीने आव्यो. (187) तेणे आवीने ते भीमने कह्युं के, तारा देखतां आ तारा बंधुओने हुं मारुं छुं. ते सांभळी क्रोध पामेलो भीम तेने मारवा माटे दोड्यो. (188) पछी क्रोधथी लाल आंखोवाळा अने युद्ध करता एवा ते भीमने बलवान तथा प्रेतनुं रूप धारण करनारा एवा ते कलिए क्रीडामात्रमां जीती लीधो. (189) पछी बीजे पहोरे युद्ध करता एवा अर्जुनने तेणे जीत्यो, तथा त्रीजे पहोरे नकुलने अने चोथे पहोरे सहदेवने पण ते कलिए जीत्या. (190) पछी शेष रात्रि रह्युं छते चारे भाईओ सुता पछी युधिष्ठिर जागवा लाग्या, त्यारे ते प्रेतरूप कलिए ऊठीने तेने पण कह्युं के, (191) तारा देखतां हुं आ तारा भाईओने मारुं छुं, ते सांभळी ते विचक्षण युधिष्ठिर कोप्या नहीं, तेम क्रोधथी तेने कडवो शब्द पण कह्यो नहीं. (12) सर्व उन्नतिने करनारी, सर्व प्राणीओने वहाली, तथा सर्व धर्मना साररूप क्षमाने तेणे धारण करी. (193) एवी रीते ते युधिष्ठिर राजाना उपशमभावने जोईने शांत मनवाळो कलि प्रेतनुं स्वरूप छोडीने तेमनी मूठीमां आवी rahyo. (194). D:\chandan/new/kalp-p/pm52nd proof
Page #270
--------------------------------------------------------------------------
________________ 242] [दीपालिकापर्वसंग्रहः ॥ पछी प्रभाते उठेला एवा पोताना भाईओने क्षमाना प्रभावथी वश थयेला ते कलिने युधिष्ठिरे बताव्यो. (15) ए रीते एकसो आठ दृष्टांतो वडे करीने अन्यदर्शनीओ पण पुराणादिमां हवे आवनारा चोथा कलियुगनी स्थिति वर्णवे छे-(196) सुखे साधी शकाय एवो उद्यम (लोकोने) मळशे नहीं अने लज्जा पण थशे नहीं, कलंक विनानुं कोई कुल रहेशे नहीं अने पृथ्वी परथी उत्तम वस्तुनो विनाश थशे. (197) पुत्र मृत्यु पामशे अने पिता जीवशे, तेमज पुत्रो विनयरहित थयेलां पिताने दुःख आपशे अने वहुओ अविनयी थई सासुने रंजाडशे. (198) ब्राह्मणो वेदपाठ तथा (पोताना) षकर्मथी रहित थई शस्त्रो धारण करशे, नहीं पूजवा लायक पूजाशे अने पूजवा लायक पूजा रहित थशे. (1999) शिष्यो गुरुने आराधशे नहीं अने ते गुरुओ पण तेओने कोईपण प्रकारे हितकारी आचरणनो उपदेश आपशे नहीं. (200) वळी मंत्र, तंत्र, औषधि, ज्ञान, रत्न, विद्या, धन, आयु, फळ, पुष्प, रसादि, रूप, सौभाग्य, संपतु, (201). वीर्य, शरीरनो बांधो, बळ, यश, कीर्ति, गुणो तथा लक्ष्मीनी अनुक्रमे आ पांचमा आरामां हानि थशे. (202) दान, शील, तप अने भावरूपी धर्मनो नाश थशे, तोलां तथा मापां खोटां थशे अने धर्ममां पण लुच्चाई थशे. (203) देवोमां देवपणुं रहेशे नहीं, सतीओमां पण सतीपणुं रहेशे नहीं, निःसंगी मुनिओमां वैराग्य रहेशे नहीं अने तप पण लालच विनानो थशे नहीं. (204) सत्य, पवित्रता, तप अने क्षमादिकनी दिवसे दिवसे हानि थशे, पृथ्वी स्वल्प फळवाळी थशे अने वर्षाकाळमां पण वरसाद काळे पण अल्प जल आपनारो थशे. (205) वळी भगवान कहे छे के सौराष्ट्र, लाटदेश अने गुजरातना सीमाडापर अनुक्रमे अणहिल्लपुरपाटण नामनुं नगर थशे. (206) अने ते नगरमां मारां निर्वाण पछी सोळसो ओगणोतेर वर्षो ज्यारे व्यतीत थशे त्यारे, (207) चौलुक्यवंशमां चंद्रमा सरखा, महापराक्रमी, तथा प्रचंड अने अखंडित आशावाळा कुमारपाळ नामे राजा थशे. (208). पराक्रम, धर्म, दान, दया, आज्ञा, कीर्ति, गुणोनो अनुराग, न्याय, विनय, (209) विज्ञान, विवेक, धैर्यपणुं, राजलीला, तथा अतिशय बळने लायक एवा गुणोवडे करीने ते अनुपम राजा थशे. (210) उत्तरमां तुर्कस्थान सुधी, पूर्वमां गंगानदी सुधी, दक्षिणमां विंध्याचलपर्वत सुधी अने पश्चिममां छेक समुद्र सुधीनी पृथ्वीने ते जीतशे. (211) D:\chandan/new/kalp-p/pm52nd proof
Page #271
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [243 ते राजाने अग्यारसो हाथीओ, दश लाख रथो, अग्यार लाख घोडा अने अढार लाख पायदळनुं लश्कर थशे. (212). पछी एक दिवसे वजशाखाना मुनिचंद्रसूरिना कुळमां थयेला श्रीहेमचंद्र नामना आचार्य महाराजने ते वंदन करशे. (213) उत्तम लक्ष्मीवाळा ते कुमारपाळ राजा तेमना मुखथी धर्मनो उपदेश सांभळीने सम्यक्तसहित श्रावकनां (बार) व्रतो ग्रहण करशे. (214) ए रीते श्रावकनां व्रतो स्वीकारीने धर्मने जाणनारा ते राजा देवपूजन कर्या विना तथा गुरुमहाराजने वंदन कर्या विना भोजन करशे नहीं. (215) जिनशासननी उत्तम प्रभावना करनारा एवा ते राजा प्राये करीने दरेक शहेरमां तथा दरेक गाममां जिनमंदिर बंधावी आ पृथ्वीने तेओ वडे शोभती करशे. (216) वळी ते राजा एक वखते तीर्थकथाना व्याख्यान समये श्रीहेमचंद्राचार्यना मुखथी जीवंतस्वामीनी मूर्तिनो अधिकार सांभळशे. (217) पछी ते राजा वीतभयनामना नगरने स्थानके धूळना टेकराने खोदावी खोदावीने पोताना विश्वासु माणसो मारफते ते प्रतिमाने प्रकट करावशे. (218) पछी ते प्रतिमाने पाटणमां लावीने तथा जिनमंदिरमां पधरावीने पुण्यबुद्धिवाळा तथा धर्यवंत एवा ते कुमारपाळ राजा ते प्रतिमाने साक्षात् वीरप्रभु तरीके मानशे. (219) वळी ते प्रतिमा माटे उदायन राजाए ते वखते आपेलुं गामोनुं शासनपत्र पण प्रगट थशे. (220) तेवुं ज शासनपत्र ते प्रतिमा माटे ते कुमारपाळ राजा पण आवशे अने ते प्रतिमाने ते महापूजापूर्वक हमेशां वंदन करशे. (221) हमेशां पोतानी स्त्रीमां ज संतोषवाळा तथा वर्षाकाळमां मन, वचन अने कायाथी शील पालनारा, ते राजा मनथी पण शीलनो भंग थतां उपवास करशे. (222) वळी ते दयाळु राजा पूर्वे जेम भरतराजा, नाभाकराजा तथा रामचंद्रजीए करेलुं छे, तेम पुत्ररहित प्रजानुं धन ग्रहण करशे नहीं. (223). अढार देशोमां ते जीवहिंसा तथा साते दुर्व्यसनोनो अटकावशे, तथा वर्षाकालमां ते लश्कर साथे लडाई करवानो त्याग करशे. (224) प्राणीओनुं रक्षण करवामां तत्पर एवा शांतिनाथ, मेघरथ तथा नेमिप्रभु पछी पांचमा आरामां आ कुमारपाळ राजा चोथो थशे. (225) शुद्ध व्रतो तथा सम्यक्तने पालनारा एवा ते जैनधर्मी कुमारपालराजा सरखा शासनना प्रभाविक बीजा कोण राजा थशे ? (226). वळी अहीं दशे क्षेत्रोमां क्लेश करनारा, उपद्रव करनारा, अशांति करनारा, तथा उद्वेग करनारा सेंकडोगमे श्रमणो थशे. (227) वळी ते समयथी मुनिओ धनना लोभी थवाथी व्यापार, मंत्र, तथा तंत्रादिकमां हमेशां उद्यमवंत थशे अने तेथी तेओ आगमोनो अर्थ विसरी jaze. (228) D:\chandan/new/kalp-p/pm52nd proof
Page #272
--------------------------------------------------------------------------
________________ 244] [ ईपालिआपर्वसंग्रहः ॥ वळी राजाओ जेम खेडूतो साथे तकरार करे, तेम ते साधुओ जिनाज्ञा पालनारा श्रावको साथे उपकरणो, वस्त्रो तथा पात्रो लेवा माटे तकरार करशे. (229) घणाओ मस्तक मुंडेला थशे, परंतु सेंकडो गुणवाळा श्रमणो तो स्वल्प देखाशे, मिथ्यार्दष्टि म्लेच्छ राजाओ बलवंत थशे अने हिंदु राजाओ स्वल्प थशे. (230) वळी मारा मोक्ष पछी ओगणीसो चौद वर्षो गया पछी चैत्रसुद आठमने दिवसे, (231) विष्टिनामना सातमा करणमां पाटलीपुत्र नामना नगरमां रुद्र अने चतुर्मुख एवां बे नामोवाळो कल्की म्लेच्छकुलमां उत्पन्न थशे. (232) वळी ते यशनामना म्लेच्छने घेर यशोदा नामनी माताना उदरमां तेर महिना रहीने चैत्र सुद आठमे जयश्रीनामना दिवसे, रात्रिने विषे, (233) छठ्ठा मकर लग्ननो अंश चालते छते मंगळवारे, कर्कराशिमां चंद्र आवे छते चंद्रनो अशुभ योग होते छते, (234) अश्लेषा नक्षत्रना पहेला पादमां ते कल्कीनो जन्म थशे, ते त्रण हाथ ऊंचो, तथा मस्तक पर पीळा केशोवाळो अने पीळी आंखोवाळो थशे. (235) वळी ते तीक्ष्ण स्वरवाळो, पीठपर नहीं देखाता लंछनवाळो, कपटी, अत्यंत विघ्नो करवाथी उशृंखल, लांबी छातीवाळो अने गुणरहित थशे. (236) तेने जन्मथी पांचमे वर्षे पेटपीडा थशे, सातमे वर्षे अग्निनी पीडा थशे तथा अग्यारमे वर्षे तेने द्रव्यप्राप्ति थशे. (237) वळी तेनो अढारमे वर्षे कार्तिक महिनामां शुक्ल पक्षमां पडवाने दिवसे शनिवारे, तुलाराशिमां चंद्र आवे छते, (238) स्वातिनक्षत्रमां, नंदिदिवसे, सिद्धवेळाए, बवनामना करणमां अने रावणनामना मुहूर्तमां राज्याभिषेक थशे. (239) वळी तेनो अदंत नामे घोडो, दुर्वासक नामनुं भालुं, मृगांक नामनो मुकुट, दैत्यसूदन नामनुं खड्ग, (240) चंद्र अने सूर्य नामना तेना पगना कडां तथा त्रैलोक्यसुंदर नामनो तेनो रहेवानो महेल थशे अने तेना द्रव्यनी संख्या थशे नहीं. (241) वळी ते सुवर्णना दानथी विक्रमनो संवत उत्थापीने पृथ्वीपर पोतानो संवत चलावशे. (242) ओगणीसमे वर्षे ते महाबलवान् कल्की अर्ध भरतने पोताना भुजबळथी जीतीने विग्रहव्याकुल करशे. (243) साडीवीश वर्षे ते आबुना राजानी पुत्री परणीने घणी राणीओ ka2शे, तथा पृथ्वीपर पोतानी आज्ञा प्रवर्तावशे. (244) महान् भोगोने भोगवता एवा ते कल्कीना दत्त, विजय, मुंज अने अपराजित नामना चार महापराक्रमी putro thaze. (245) D:\chandan/new/kalp-p/pm52nd proof
Page #273
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [245 कल्कीनी राजधानी पाटलीपुत्रमांथशे अने तेनुं कल्किपुर एवुं बीजुं नामविस्तार पामशे. (246) दत्तनी राजधानी राजगमां थशे अने तेनुं "दत्तपुर' नाम थशे अने विजयनी राजधानी अणहिल्लपुरपाटणमां थशे. (247) तथा तेनुं 'विजयपुर" नाम थशे, मुंजने ते अवंतीदेश आपशे, अने अपराजितने अपर (बीजो) देश आपशे. (248) वळी ते कल्कीना राज्य वखते म्लेच्छो अने क्षत्रिय राजाओना चोतरफ रेडायेलां रुधिरवडे पृथ्वी स्नान करशे. (249) ते कल्कीना खजानामां नवाणुं क्रोड सोनामहोरो थशे तथा चौद हजार हाथी अने साडाचारसो हाथणीओ थशे. (250) सत्याशी लाख घोडा तथा पांच क्रोड पाळा थशे अने चाकर नोकरादिकोनी तो संख्या पण नहीं गणी शकाय. (251) आकाशमां ऊछळता त्रिशुलशस्त्रवाळो, पाषाणना घोडापर बेसनारो, कूर स्वभाववाळो अने अत्यंत कषायवाळो ते कल्की थशे. (252) वळी ते वखते मथुरामां श्रीकृष्ण तथा बलभद्रनां मंदिरो पडशे अने घणा भय, दुष्काळ तथा रोगोथी लोको पीडाशे. (253) वळी लोकोना मुखथी (पूर्व) नंदराजाए बनावेला सुवर्णना पांच स्तूपोनी हकीकत सांभळी ते खोदावीने तेमानुं सुवर्ण ते लई लेशे. (254) ए रीते अढार वर्षो वीत्याबाद छत्रीश वर्षोनी उमरे ते कच्छी भरतना त्रण खंडोनो राजा थशे. (255) पछी ते कल्की अतिशय लोभथी धन माटे आग्रहवाळो थई पोतानुं नगर खोदावीने सर्व स्थानेथी निधानोने ग्रहण करशे. (256) त्यां ज्यारे लोको खोदवा मांडशे, त्यारे जमीनमांथी प्रभाववाळी पाषाणनी 'लवणदेवी' नामनी गाय नीकळशे. (257) चउटामां बेसाडेली ते गाय दिव्य प्रभावथी भिक्षा माटे भमता साधुओने पोताना शींगडांथी मारशे. (258) गीतार्थोना विचारथी थनारो उपसर्ग जाणीने संयमना अर्थी मुनिओ तरत त्यांथी विहार करी जशे. (259) वळी भोजन, वस्त्रादिमां लुब्ध थयेला केटलाक साधुओ गीतार्थोए कह्या छतां पण अपमान तथा अविवेकथी त्यां रहेशे. (260) पछी सत्तर रात्रिदिवसो सुधी वरसाद वरसशे अने ते अतिवृष्टिथी कल्कीनुं नगर तणाई जशे. (261) ते वखते ते कल्की त्यांथी नाशीने कोईक ऊंचाणवाळी टेकरी पर जई रहेशे, तथा जलनो ते उपद्रव खलास थया बाद नवुं नगर बनावशे. (262) D:\chandan/new/kalp-p/pm52nd proof
Page #274
--------------------------------------------------------------------------
________________ 246 ] [दीपालिकापर्वसंग्रहः ॥ जलना प्रवाहथी नंदराजाए (पूर्व) बनावेली सुवर्णनी टेकरीओने प्रगट थयेली जोईने ते मूढ बुद्धिवाळो कल्की अत्यंत लालचु थशे. (263) पूर्वे कर नहीं आपनाराओ पर ते कर नाखशे, करवाळाओ पर मोटो कर नाखशे अने मोटा करवाळाओ पर वळी बीजो नवो कर नाखशे. (264) राजाओनो छळ चाले छे, पण हळ चालतुं नथी, ए न्यायने अनुसरीने ते धनवानो पर जूठा आरोप आपी तेओनुं धन लई लेशे. (265) ते कल्की लोको पासेथी ए रीते धन लई लेशे, के जेथी लोको निर्धन थशे, केमके ज्यां घेटांओ चरी जाय, ते पृथ्वीपर घास मळी शके नहीं. (266) वळी तेथी लोकोमां सुवर्णादिकनुं द्रव्यनाश पामशे, जेथीचामडानांनाणांथी व्यापार प्रवर्तशे. (267) आरंभवाळा, पापि तथा परिग्रहवाळा सघळा वैश्यो अने पाखंडीओ कल्कीए कर मागवाथी तेने ते कर आपशे. (268). वासण माटे भय लागवाथी लोको ते कल्कीना देखतां पळीया आदिमां भोजन करता तेना प्रत्ये खीजाशे अने निशासा मूकशे. (269) ज्यां जिनमंदिरो हशे त्यां साधुओ विचरशे, अकाळे मेघवृष्टि थशे अने द्रम्मवडे एक द्रोण जेटलुं (अनाज) मळशे. (270) पछी ते कल्की एक समये त्यजेल छे धन जेओए एवा साधुओने राजमार्गमां (जतां) जोईने लोभथी तेओनी भिक्षामांथी छठ्ठो भाग मागशे. (271) पछी साधुओए कायोत्सर्ग करीने बोलावेली शासनदेवी मुनिओ पासेथी भिक्षानो भाग मागता एवा ते कल्कीने निवारशे. (272) पछी ते दुष्ट आशयवाळो कल्की सर्व प्रकारे लोको पासेथी धन लेशे, तथा लिंगीओनां वेषो छोडावशे. (273). पछी पचाशमे वर्षे दुष्कर्मना योगथी तेनी डाबी जंघा तथा कुक्षिमां प्रहार थशे. (274) पछी छेवटे वळी ते कल्की भिक्षाने याद लावीने तेमांथी छठ्ठो भाग लेवा माटे प्रतिपदाचार्यना साधुओने गायोना वाडामां पूरशे. (275) ते वखते प्रतिपदाचार्यादिक सघळो जैनसंघ शासनदेवीनुं स्मरण करीने कायोत्सर्ग करशे. (276) एवी रीतना संघना कायोत्सर्गथी आवेलां शासनदेवी युक्तिओ वडे तेने प्रतिबोध आपशे, परंतु ते कल्की प्रतिबोध पामशे नहीं. (277) एवामां आसन कंपवाथी इद्र उत्सुक थईने वृद्ध ब्राह्मणनुं रूप करी जिनशासननी भक्तिथी त्यां आवशे. (278) सिंहासनपर बेठेला ते कल्कीने ईद्र कहेशे के, आ निरपराधी साधुओने ते अहीं शा माटे पूर्या छे ? (279) त्यारे ते कल्की कहेशे के, सघळा पाखंडीओ मने कर आपनारा थया छे, परंतु आ जैन साधुओ मने पोतानी) भिक्षामांथी भाग आपता नथी, तेथी तेओने में वाडामां पूर्या che. (280) 6) D:\chandan/new/kalp-p/pm52nd proof
Page #275
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [247 त्यारे ईद्र तेने कहेशे के, ते साधुओ पासे कंई नथी, तेम तेओ कोई पण प्रकारे कोईने पण (पोतानी) भिक्षामांथी भाग आपशे नहीं. (281) माटे तेओ पासेथी भिक्षानो भाग मागतां तुं केम लज्जा पामतो नथी ? have A munione छोडी दे, नहितर तने अहीं मोटो अनर्थ थशे. (282) एम कही मारां निर्वाणथी बे हजार वर्षो गया पछी भादरवा सुद आठमने दिवसे, (283) ज्येष्ठा नक्षत्रमां रविवारे ईद्र तेने क्रोधथी थप्पड मारशे अने ए रीते क्यासी वर्षना आयुवाळो ते कल्की राजा मृत्यु पामी नरके जशे. (284) पछी ईद्र तेना पुत्र दत्तने जैनधर्म शिखवाडीने, तथा राज्य पर स्थापीने अने संघने सुख थवाथी गुरुमहाराजने नमीने स्वर्गमां जशे. (285) पोताना पिताए करेलां पापोनुं फळ जाणीने ते दत्तराजा हमेशां पुण्यकार्यमां तत्पर थईने पोते करावेलां जिनमंदिरो वडे पृथ्वीने शोभावशे. (286) त्यारपछी ओगणीस हजार वर्षो सुधी भस्मग्रहना ऊतरी जवाथी थयेलो छे महिना जेनो एवो जैनधर्म प्रवर्तशे. (287) कह्युं छे के-A दुःषमकाळमां जिनधर्मनी भक्ति करनारा अग्यार लाख सोळहजार राजाओ थशे, तथा एक क्रोड जेटला शासनना प्रभावक पुरुषो थशे. (288) वळी अहीं सुधर्मागणधरथी मांडीने दुप्पसहसूरी सुधी बे हजार अने चार सर्व प्रकारना उदयवाळा अने चारित्रयुक्त युगप्रधान आचार्यो थशे तेओने हुं वांदुं छुं. (289) तेओमांथी अहीं सुधर्मास्वामी अने जंबूस्वामी ते ज भवमां सिद्ध थया छे अने बाकीना एकावतारी तथा पोतानी आसपास) अढी जोजन सुधीमां दुष्काळ तथा भयने हरनारा थशे. (290) वळी युगप्रधान सरखा अने भविमलोकोना मोहरूपी अंधकारना विस्तारने दूर करनारा अगियार लाख एक हजार अने सोळ आचार्योने हुं वंदन करुं छुं. (291) वळी आ पांचमा आरामां थनारा पंचावन लाख, पंचावन हजार, पांचसो अने पांच क्रोडा (पपपपपपप0000000) उत्तम चारित्रने धरनारा आचार्योने हुं नमस्कार करुं छुं. (292) वळी आ दुषमकाळमां मध्यम गुणोने धरनारा तेंत्रीस लाख चार हजार चारसो एकाणुं (3304491) आचार्यो थशे. (293) वळी पंचावन क्रोड, पंचावन लाख, पंचावन हजार, पांचसोने पंच्यासी (555555585) धर्मरहित (अधर्मी) आचार्यो थशे. (294) पंचावन क्रोड, पंचावन लाख, पंचावन हजार, चोपनसो अने चुंमालीस, एटला क्रोड (555555554440000000) उपाध्यायो एटले वाचनाचार्यो थशे. (295) वळी सीतेर क्रोड, नव लाख, एक हजार एकसो एकवीस क्रोड, एक लाख अने साठ हजार (70911211600000000) उत्तम साधुओ थशे. (296) वळी दश हजार नवसो बार कोड, छप्पन लाख, छत्रीस हजार अने एकसो नवाणुं (109125636 1990000000) साध्वीओ thaze. (297) D:\chandan/new/kalp-p/pm52nd proof
Page #276
--------------------------------------------------------------------------
________________ 248] [दीपालिकापर्वसंग्रहः ॥ वळी सोळ क्रोड, त्रण लाख, त्रण हजार अने सतरसो क्रोड अने चोर्यासी लाख (16030317840000000) उत्तम श्रावको थशे. (298) वळी पचीस लाख, बाणुं हजार, पांचसो अने बत्रीस क्रोड, तथा उपर बार, एटली (2592532000000012) उत्तम श्राविकाओ थशे. (299) ए रीते दुःषमकालना संघनुं प्रमाण जाणवुं.) पांचमा आराने छेडे बार वर्षनी वयना, बे हाथना शरीरवाळा, तथा निर्मळ भावने धारण करनारा दुष्पसहसूरि दीक्षा लेशे. (300) दशवैकालिक आगम ना जाण एवा ते सोळ वर्षनी उंमरे महान आचार्य तथा युगप्रधान थशे तथा उत्कृष्टथी ते छठ्ठनो तप करशे. (301) आठ वर्षो सुधी चारित्र पालीने वीस वर्षनी उंमरे ते एकावतारी सौधर्मदेवलोकमां एक सागरोपमना आयुवाळा देव थशे. (302) पछी फल्गश्री नामनी साध्वी, नागिलनामे श्रावक तथा सत्यश्री नामनी श्राविका, एम ते चतुर्विध संघ आगले पहोरे विनाश पामशे. (303) पछी मध्याह्न समये सुमुख नामनो मंत्री तथा विमलवाहन नामनो राजा नाश पामशे अने पाछले पहोरे पृथ्वी परथी अग्नि ओलवाई जशे. (304) ए रीते रीते वीसहजार अने नवसो वर्ष, त्रण मास, पांच दिवस, त्रण पहोर, एक घडी, बे पल अने एकतालीस अक्षर सुधी जिनधर्म रहेशे. (305) पछी लोकोना विनाश माटे घणी धूळवाळो प्रचंड वायु वाशे, चंद्र भयंकर ठंडी करशे अने सूर्य भयंकर ताप उपजावशे. (306) ए रीते अति भयंकर ठंडी अने तापथी लोको नाश पामशे अने पृथ्वी अंगाराओना तणखा जेवी भस्मरूप थशे. (307) पछी भस्म, खटाश, तणखा, खार, विष, अग्नि अने वजनो वरसाद सात सात दिवसो सुधी judo judo varasaze. (308) खांसी, कुष्ठ, ज्वर तथा श्वासथी लोको नाश पामशे अने पर्वत, खाडा तथा नदी वगेरे सपाट थई जशे. (309) वैताद्यपर्वतनी तळेटीमां अने तेनी ज बहोंतेर गुफाओमां तथा एवी ज रीते गंगा अने सिंधु नदीना कोतरोमां पशुओ तथा मनुष्यो रहेशे. (310) वळी तेओ गाडाना चीला जेटला वहेता एवा गंगा अने सिंधु नदीना जलमां उत्पन्न थयेला, तथा रात्रिए काढेला अने सूर्यथी पाकी गयेला मत्स्यादिकवडे आहार करशे. (311) ते स्त्री पुरुषो लज्जारहित तथा वस्त्ररहित थया एक हाथना प्रमाणवाळा रहेशे, तेओमां पुरुषोमां वीश varSonuM ane strIonuM soLa varSonuM Ayu thaze. (312) D:\chandan/new/kalp-p/pm52nd proof
Page #277
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [249 ते वखते छ वर्षनी उंमरनी स्त्रीओ गर्भ धारण करशे तथा कष्टथी तेओने प्रसूति थशे अने वीश वर्षना आयुवाळा पुरुषो (पोताना) पुत्रपौत्रादिकने जोशे. (313) ए रीते छठ्ठा आरामां एकवीश हजार वर्षो सुधी अत्यंत कषायवाळा तथा मातापिता प्रत्ये विवेक विनाना पुरुषो थशे. (314) दश भरतोमां तथा दश ऐरावतोमां सरखो दुःषमकाळ प्रवर्तशे अने उत्सर्पिणीमां पहेलो आरो पण तेना सरखो थशे. (315) वळी ते उत्सर्पिणीमां छठ्ठा आरासरखो पहेलो आरो गया पछी शांत थयेल छे उपद्रवोनुं चक्र जेमांथी एवो बीजो आरो शरू थशे. (316). ते बीजो आरो बेसतां नीचे जणाव्या मुजब अनुक्रमे पांच प्रकारना मेघ वरसशे, तेमां पहेलो पुष्करावर्त नामनो मेघ वरसशे, के जे पृथ्वी परना तापने दूर करशे. (317) पछी धान्य निपजावनारो क्षीरोदक नामनो वरसाद वरसशे, पछी चीकाश करनारो घनोदक नामना वरसाद वरसशे, पछी औषधिओने उपजावनारो सुधोदक नामनो वरसाद थशे, पछी पृथ्वीमां रस करनारो रसोदक नामनो वरसाद थशे. (318) ए रीते पांत्रीस दिवसो सुधी वरसादनी वृष्टि थशे अने तेथी वृक्षो औषधिओ लताओ, वेलडीओ तथा धान्यादिक पोतानी मेळे उत्पन थशे. (319) पछी वृद्धि पामतां छे शरीर, रूप, बळ, आयु तथा संपदा जेमनी एवा ते बिलवासी मनुष्यो ते जोईने बिलोमांथी बहार नीकळशे. (32) पछी पुष्प, धान्य तथा फळोनो आहार करता तेओ अभक्ष्यनो आहार तजी देशे अने निरोगी थशे अने वायु, जल तथा ऋतुओ सुखकारी थशे. (321) पछी बीजा आराने छेडे पृथ्वी पर मध्यदेशमां नीचे जणाव्या मुजब अनुक्रमे सात कुलकरो थशे. (322) पहेलो विमलवाहन नामनो, बीजो सुदाम, त्रीजो संगम, चोथो सुपार्थ, पांचमो दत्त, छट्टो सुमुख अने सातमो समुचि नामे थशे. (323) तेओमांथी थयेल छे जातिस्मरण ज्ञान जेने एवो विमलवाहन राजा राज्य स्थापवा माटे गाम तथा नगरादिक स्थापशे. (324) वळी ते पोताना) नोकरो मारफते हाथी, घोडा, रथ तथा पायदलादिकनो संग्रह करशे, तथा अग्नि उत्पन्न थवाथी ते अनाज पकववानी विधिनो उपदेश करशे. (325) वळी ते राजा व्यवहार प्रवर्ताववा माटे लोकोने बहोतेर कळाओ, लिपी, तथा एकसो जातनां शिल्पो शीखवाडशे. (326) पछी ते उत्सर्पिणीना बे आराओ अने नेव्याशी पखवाडीयांओ गया पछी शतद्वार नामना मनोहर नगरमां समुचिराजानी, (327) D:\chandan/new/kalp-p/pm52nd proof
Page #278
--------------------------------------------------------------------------
________________ ra10] [दीपालिकापर्वसंग्रहः ॥ भद्रादेवी नामनी राणीना उदरथी चौद स्वप्नो वडे सूचवायेलो पुत्र थशे अने करेलो छे देवोए जन्मोत्सव जेमनो एवा ते पद्मनाभ नामना पहेला तीर्थकर थशे. (328) ते सात हाथना शरीवाळा, सुवर्णसरखी कांतिवाळा, सिंहना लंछनवाळा, बहोतेर वर्षोना आयुवाळा श्रेणिक राजानो जीव ते तीर्थकररूप थशे. (329). पछी ते पद्मनाभ नामना तीर्थंकर पछी सुपार्श्वनो जीव सूरदेव नामना बीजा निरंजन तीर्थकर थशे. (330) पछी उदायिराजानो जीव त्रीजा सुपार्श्वनामे तीर्थंकर थशे अने पोट्टिलाचार्यनो जीव चोथा स्वयंप्रभनामे तीर्थकर थशे. (331) पछी दढायुनो जीव पांचमा सर्वानुभूतिनामे अने कार्तिकनो जीव छट्टा देवश्रुतनामे तीर्थकर थशे. (332) पछी शंखश्रावकनो जीव सातमा उदयनामे अने आनंदश्रावकनो जीव आठमा पेढालनामे तीर्थकर थशे. (333) पछी सुनंदनो जीव नवमा पोथ्रिलनामे तीर्थकर थशे अने शतकनो जीव दशमा शतकीर्तिनामे तीर्थकर थशे. (334) पछी देवकीनो जीव अग्यारमा मुनिसुव्रतनामे अने वासुदेवनो जीव बारमा अममनामे तीर्थकर थशे. (335) पछी सत्यकीनो जीव तेरमा निष्कषायनामे अने बलदेवनो जीव चौदमा निष्णुलाकनामे तीर्थकर थशे. (336) पछी सुलतानो जीव पंदरमा निर्ममनामे अने रोहिणीनो जीव सोळमा चित्रगुप्त नामे तीर्थकर थशे. (337) पछी रेवतीनो जीव सत्तरमां समाधिनामे अने शतालीनो जीव अढारमा संवरनामे तीर्थकर थशे. (338) पछी तैपायननो जीव ओगणीसमां यशोधरनामे अने कर्णनो जीव वीशमा विजयनामे तीर्थकर थशे. (339) पछी नारदनो जीव एकवीशमां मल्लनामे अने अंबडनो जीव बावीशमा देवनामे तीर्थकर थशे. (340) पछी अमरनो जीव त्रेवीसमा अनंतवीर्यनामे अने स्वातिबुद्धनो जीव चोवीशमां भद्रनामे तीर्थकर थशे. (341) तेओनां आयुनुं प्रमाण, कल्याणक, आंतरा, लांछनो तथा वर्गो पश्चानुपूर्वीथी वर्तमान चोवीशीना तीर्थकरो सरखां हशे. (342) वळी दीर्घदंत, गूढदंत, त्रीजा शुद्धदंत, श्रीचंद्र, श्रीभूति, श्री सोम, पद्म. (343) महापा, विमल, अमलवाहन, भरत अने अरिष्टनामना चक्रवर्तीओ thaze. (344) D:\chandan/new/kalp-p/pm52nd proof
Page #279
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [251 नंदि, नंदिमित्र, सुंदरबाहु, महाबाहु, अतिबल, महाबल, बल. (345) द्विपृष्ठ अने त्रिपृष्ठ, एम नव वासुदेवो थशे तथा तिलक, लोहजंघ, वजजंघ, केसरी, (346) बलि, प्रहाद, अपराजित, भीमक अने सुग्रीव नामना नव प्रतिवासुदेवो थशे तथा तेओ पोताना ज चक्रोथी हणाशे. (347) जयंत, व्याजित, धर्म, सुप्रभ, सुदर्शन, आनंद, नंदन, पद्म अने संकर्षण नामना नव बलदेवो थशे. (348) ए रीते उत्सर्पिणीना त्रीजा आरामां एकसठ शलाकापुरुषो अने चोथा आरामां एक तीर्थकर अने एक चक्री थशे. (349) पछी कल्पवृक्षनी उत्पत्ति थवाथी अढार कोडाकोडी सागरोपमो सुधी निरंतर युगलीयांओ थशे. (350) एक उत्सर्पिणी अने एक अवसर्पिणी मळीने एक कालचक्र कहेवाय छे, तेवा अनंता कालचक्रो आ भरतक्षेत्रमां थयां छे अने थशे. (351) ए रीते कहीने श्री महावीर प्रभुए प्रेमबंधन तोडवा माटे गौतमस्वामीने नजदीकना गाममां देवर्णमा नामना ब्राह्मणने प्रतिबोधवा माटे मोकल्या. (352) ते वखते भगवानना परिवारमां त्रणसो चौदपूर्वधारीओ, तथा तेरसो अवधिज्ञानीओ हता. (353) सातसो वैक्रियलब्धिवाळा तथा तेटला ज केवलीओ हता अने पांचसो विपुलमतिवाळा अने चारसो वादीओ हता. (354) आठसो अनुत्तरविमानमां उत्पन्न थनारा हता, ए रीते सघळा साधु वगेरेथी युक्त थयेला प्रभुए छठ्ठनो तप कर्यो हतो. (355) भगवान् त्रीश वर्षो सुधी गृहस्थावासमां रह्या, साडाबार वर्षो सुधी छद्मस्थपणे रह्या अने साडीओगणत्रीस वर्षो सुधी केवलपर्यायमां रह्या, ए रीते भगवाननुं बहोतेर वर्षोनुं आयु जाणवुं. (356) पछी बीजा चंद्र संवत्सरे प्रीतिवर्धन एटले कार्तिक मासनी अमावस्याने दिवसे, नंदिवर्धनपक्षे, (357) उपशमनामना दिवसे, देवानंदनामनी रात्रिए, सर्वार्थसिद्ध मुहूर्त, नागनामना करणे, (358) रात्रिना पाछला अर्धभागमां, स्वातिनक्षत्रमां भगवान पर्यकासने बेठा हता, त्यारे ईद्र तेमने कह्युं के, (359) हे भगवन्! आप क्षणवार थोभो? केमके हमणां आपना जन्मनक्षत्रमां बे हजार वर्षोनी स्थितिवाळो भस्मग्रह संक्रमेलो छे. (360) वळी ते शासननी पूजा तथा प्रभावने हरनारो अने शासनने पीडा करनारो थशे, परंतु ते स्वामी ! आपनी दृष्टिना प्रभावथी ते निष्फळ उदयवाळो thaze. (361) D:\chandan/new/kalp-p/pm52nd proof
Page #280
--------------------------------------------------------------------------
________________ ra62] [दीपालिकापर्वसंग्रहः ॥ त्यारे भगवाने कह्युं के, हे ईद्र ! (तूटेलुं) आयु सांधवाने जिनेश्वरो पण समर्थ नथी, माटे नहीं बननारो बनाव बनतो नथी अने भाविभावनो विनाश थतो नथी. (362) पछी पुण्यफळना विपाकरूप तथा पापफळना विपाकरूप पंचावन अध्ययनो कहीने ते श्रीमहावीर भगवानुं, (363) नहीं पूछेला एवां छत्रीश अध्ययनो कहीने, तथा शैलेशीकरण करी प्रधान अध्ययननुं स्मरण करतां, (364) पांच हृस्व अक्षरना उच्चार जेटला समयमां योगोनो निरोध करतां मोक्षे गया. (365) ते वखते न उपाडी शकाय एवा घणा कंथवाओ उत्पन्न थवाथी संयम पाळवानुं मुश्केल जाणीने साधुओए अनशन कर्या. (366) ते वखते मल्लकिजातिना नव अने लेप्शकिजातिना नव, एम मळीने अढार गणराजाओ के, जेओ काशी अने कोशलदेशना अधिपतिओ हता. (367) तेओए ते अमावास्याने दिवसे पौषध सहित उपवास करीने (भगवानरूपी) भावौद्योत जवाथी रात्रिए द्रव्यौद्योतरूप दीवा कर्या. (368). वळी (ते वखते) जता आवता देवदेवीओना समूहोथी ते रात्रि प्रकाशवाळी तथा "मेराइय' एवी रीतना शब्दोथी कोलाहलवाळी थई. (369) एवामां देवोना मुखथी श्री महावीर प्रभुनो मोक्ष थयेलो जाणीने गौतमस्वामी (पोताना) मनमां मोहरहितपणुं चिंतववा लाग्या. (370) (e रीते) मोहरहितपणुं भावतां एवा ते गौतमस्वामी गणधर महाराजने मोहनो क्षय थवाथी निर्मल केवलज्ञान उत्पन्न थयुं. (371) त्यारथी मांडीने लोकोमां सर्व जग्याए दीवा करवाथी पृथ्वीपर दीवाळीनुं (दीपोत्सवीनुं) पर्व प्रवर्तवा लाग्युं. (372) लोको मनुष्य, देव तथा गाय आदिकोनी आरती उतारवा लाग्या, तथा ते भस्मग्रहने मारवा माटे त्यारथी "मेरायां" थयां. (373) वीरप्रभुना मोक्षनो महिमा करीने ईद्र पडवानी प्रभातमां श्रीगौतमस्वामीना केवलज्ञाननो महोत्सव कर्यो. (374) श्रीगौतमस्वामीए कहेला सूरिमंत्रना आराधक आचार्यो आ दिवसे चंदनादिथी अक्षार्चन (स्थापनाचार्यनुं पूजन) करे छे. (375) मोहरूपी चोर वीरप्रभु विनानी पृथ्वीने जाणीने खूब लूंटवा लाग्यो, त्यारे तेने गणधर महाराजे जोईने कह्युं ke, are ! have A मारा राज्यने तुं शुं नथी जाणतो? मरवानी इच्छावाळो एवो तुं हवे नाशीने केटलेक दूर जईश? ए रीते हाथमां दीवो लई लोको सूपडाना मिषथी तेने डरावे che. (376) D:\chandan/new/kalp-p/pm5\2nd proof
Page #281
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [253 श्रीवीरप्रभुना मोक्षथी भोजन नहीं करता एवा नंदिवर्धन राजाने बीजने दिवसे सुदर्शना बहेने बळात्कारे जमाड्या. (377) अने तेथी जगतमां "भाईबीजनुं पर्व प्रख्यात थयुं. ए रीते हे संप्रतिराजा ! लोकोमां दीवाळीनुं पर्व प्रसिद्ध थयुं. (378) वळी फरीने ते संप्रतिराजाए ते आर्यसहस्ती नामना आचार्यमहाराजने कह्युं के, हे भगवन्! वळी मारा मनमां संशय थाय छे के, (379) हे भगवन! वळी ते दिवसे उत्तम वस्त्रो, अन्न, फळ, पात्रादिक लोको केम वापरे छे ? तथा घरादिकनी शोभा अने परस्पर जुहार teo zA mATe kare che? (380) त्यारे ते वाचनाचार्य महाराजे कह्युं के, हे राजनुं! तेनो हेतु तमो सांभळो-उज्जयिनीमां धर्मनामे राजा, तथा तेनो नमुचिनामे मंत्री हतो. (381) एक वखते त्यां श्रीमुनिसुव्रतस्वामी नामना तीर्थकरना शिष्य श्रीसुव्रत नामना आचार्य विहार करतां समोसर्या. (382) तेमने वांचवा माटे ते धर्मराजा परिवारसहित गया, (ते वखते) तेना ते नमुचिमंत्रीने एक बाळसाधुए धर्मविवादमां जीत्यो. (383) पछी ते दुष्ट नमुचिमंत्री क्रोधना आवेशथी मुनिओने मारवा माटे तलवार खेंचीने रात्रिए साधुए पासे आव्यो. (384) एवामां शासनदेवताए तेने थंभी राखवाथी ते मार्गमां ज थंभी रह्यो, एटलामां प्रभात थई जवाथी सूर्य उग्यो. (385) एवामां ते धर्मराजा गुरुमहाराजने वांदवा आव्या, त्यारे तेमणे त्यां नमुचिमंत्रीने थंभायेलो जोयो, पछी राजाए (मुनिओ प्रत्ये) क्षमायाचनपूर्वक तेने छोडाव्यो. (386) पछी राजाए अने लोकोए तेने धिक्कारवाथी ते लज्जा पामी ते नगरमांथी नीकळी भमतो एवो ते हस्तिनापुरमां गयो. (387). त्यां पवोत्तरनामे राजा छे, तथा तेने सम्यक्त, शील अने लावण्यरूप गुणालंकारोथी शोभती ज्वालादेवी नामनी राणी छे. (388). तेओने जगतने आनंद आपनारा, शूरवीर तथा दान आपवामां कल्पवृक्षसरखा विष्णुकुमार तथा महापद्रनामना बे पुत्रो छे. (389). पछी विष्णकुमारे युवराजपद ग्रहण करवाने नहीं इच्छाथी पिताए मनमां हर्ष लावीने ते पद महापद्रकुमारने आप्युं. (390) हवे एक दिवसे ते नमुचि महापाकुमारने मळ्यो अने तेणे तेने आदरसत्कारपूर्वक पोतानो मंत्री करीने स्थाप्यो. (391) एक वखते ते नमुचिमंत्रीए सिंहसरखा बळवान एवा सिंहरथ नामना राजाने जीत्यो अने तेथी पद्मराजाए खुशी थई तेने वरदान आप्युं अने ते वरदान तेणे थापण तरीके रहेवा दीधुं. (392) D:\chandan/new/kalp-p/pm52nd proof
Page #282
--------------------------------------------------------------------------
________________ 254] [ डीपानिआपर्वसंग्रहः ॥ पछी एक समये ते ज्वालादेवी राणीए हर्षथी रथयात्रा करवानी इच्छाथी स्वर्ण तथा रत्नोथी विभूषित करेलो जैनरथ बनाव्यो. (393) तेज वखते मोह अने मिथ्यात्वथी मूढ थयेली तेणीनी लक्ष्मीनामनी शोके पण स्पर्धाथी ब्रह्मानो मोटो रथ कराव्यो. (394) पछी तेओ बन्ने वच्चे रथ चलाववा संबंधी वाद थतां कलह थवाथी राजाए ते बन्ने रथोने अटकाव्या. (395) ते वखते महापद्मकुमार पोतानी मातानुं तेवी रीतनुं अपमान थयेलुं जाणीने मनमां दुभाईने देशांतरमां चाल्यो गयो. (396) पछी त्यां ते चक्रना पराक्रमथी छखंड पृथ्वीने जीतीने तथा मदनावली नामनी राणीने परणीने चक्रवर्तीनी पदवीवाळो थयो. (397) एवी रीतनी अनुपम समृद्धिसहित ते महापद्म चक्री पोताना नगरमां आव्या, ते वखते तेमना पिताए तेमने अत्यंत महोत्सवपूर्वक नगरमां प्रवेश कराव्यो. (398) पछी ते पद्मोत्तरादिक राजाओए मळीने ते महापद्मचक्रीनो भरतक्षेत्रना राजा तरीके महोत्सवसहित अभिषेक कर्यो. (399) पछी पद्मोत्त22आजा विष्णुकुमारसहित सुव्रताचार्यनी पासे दीक्षा लई देवलोके गया. (400) हवे छ हजार वर्षो सुधी तीव्र तप तपता एवा विष्णुकुमारमुनिने वैक्रियादिक लब्धिओ प्राप्त थई. (401) पछी महापद्म राजाए दरेक शहेर तथा गामोमां ऊंचां शिखरोवाळां असंख्य जिनमंदिरो बनावीने पृथ्वीने शोभावी. (402) पछी ते महापद्म राजाए घणी प्रभावना पूर्वक स्वर्ण तथा रत्नोना रथोवडे पोतानी मातानो रथयात्रानो मनोरथ संपूर्ण कर्यो. (403) हवे पूर्वे आपेला वरवडे करीने नमुचिए यज्ञ करवा माटे (राजा पासेथी) राज्य माग्युं, त्यारे चक्री तेने राज्य सोंपी पोते अंतःपुरमां रह्यो. (404) हवे ते वखते वर्षकाळमां चातुर्मासना अभिग्रहवाळा श्रीमान् सुव्रताचार्य परिवारसहित हस्तिनापुरमां रह्या हता. (405) ते आचार्यमहाराजने जोई ते नमुचि वैरने याद लावी ते वखते तेमने कहेवा लाग्यो के, तमारा सिवाय बीजा सर्व लिंगीओ भक्तिथी मारी पासे आवी गया छे. (406) माटे जैनसाधुओए सात दिवसो उपरांत मारी भूमिमां रहेवुं नहीं, अने जे कोई साधु रहेशे, तेने हुं मारी नाखीश, पछी मारा उपर दोष मूकवो नहीं. (407) पछी प्रधानोए, मंत्रीओए तथा संघे आजीजीपूर्वक साधुओने त्यां राखवा माटे समजाव्या छतां पण ते समज्यो नहीं. (408) D:\chandan/new/kalp-p/pm5\2nd proof
Page #283
--------------------------------------------------------------------------
________________ परिशिष्टम् [8] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य भाषान्तरः ॥ ] [255 त्यारे संघनी आज्ञाथी सुव्रताचार्यजीए साधुने मोकलीने मेरुशिखर पर रहेला विष्णुकुमारमुनिने बोलाव्या. (409) त्यारे गुरुनी आज्ञाथी ते विष्णुकुमारमुनिए त्यां आवी हर्षथी गुरुने वांघा, पछी गुरुमहाराजे तेमने बोलाववानुं सत्य कारण कह्युं. (410) पछी विष्णकुमारमुनि ते ज वखते राजसभामां गया, त्यारे नमुचि सिवाय राजना सघळा कारभारीओए तेमने वांद्या. (411) पछी विष्णुकुमारमुनिए नमुचिने कह्युं के, हे राजन् ! अभिग्रह संपूर्ण थया बाद साधुओ चाल्या जशे, तेथी तेमने रहेवा माटे केटलीक जमीन तमो आपो ? (412) पछी ते नमुचिराजाए त्रण पगलां जेटली जमीन आपी, तेनुं ते वचन सांभळीने ते विष्णुकुमारमुनि क्रोधातुर थया. (413) पछी वैक्रियलब्धिथी एक लाख जोजनना शरीरवाळा ते विष्णुकुमारमुनि पोताना बंने पगो पूर्व अने पश्चिम समुद्रपर स्थापीने जगतने कंपाववा लाग्या. (414). पछी तेमणे पोतानुं त्रीजुं भयंकर पगलुं नमुचिनी पीठपर मूक्युं, ए रीते त्रिविक्रम नामथी प्रसिद्ध थयेला ते विष्णकुमार मुनिए ते बलि एटले बलवान शत्रुने पृथ्वीना तळियामां दाबी दीधो. (415) ते वखते पृथ्वी चलायमान थई, पर्वतो कंपवा लाग्या, समुद्रोए मर्यादा त्यजी अने ग्रहो भयभीत थया. (416) ' अरे ! आ शुं थयुं? एम विचारता) देवो पण संभ्रांत थया, तथा ते वखते शंका विनानो ईद्र पण शंकित थयो. (417) पछी अवधिज्ञानथी तेनुं कारण जाणीने इद्र ते विष्णुकुमारमुनिने शांत करवा माटे त्यां गांधर्वोने मोकल्या. (418) पछी ईद्र हुकम करेला ते गंधर्वोना शांतरसरूपी अमृतवाळां गायनोथी विष्णुकुमारमुनिनो क्रोधरूपी अग्नि शांत थयो अने तेथी ते अत्यंत शांतिना समुद्रसरखा थया. (419) पछी स्वाभाविक रूपने धरनारा ते विष्णुकुमारमुनिने महापद्मराजाए ते वखते हर्षथी नमन कर्युं, पछी ते मुनिराज ते राजाने उपालंभ दई गुरुमहाराज पासे आव्या. (420) पछी ते पापनी आलोचनापूर्वक प्रतिक्रमण करीने, तथा जिनशासननी प्रभावना करीने निर्मल चारित्रवाळा ते विष्णुकुमारमुनि मोक्षे गया. (421) ए रीते ते वखते ते उत्पात शांत थवाथी लोकोना मन शांत थयां अने तेथी तेओए एकठा थई भोजन, वस्त्र, तथा आभूषणादिकनी शोभा करी. (22) अने त्यारथी मांडीने लोको दर वर्षे (कार्तिक सुदी) एकमने दिवसे वस्त्र, भोजन, पान, जुहार तथा घरशणगारादिकना mahotsavo kare che. (423) D:\chandan/new/kalp-p/pm52nd proof
Page #284
--------------------------------------------------------------------------
________________ ra6 ] [दीपालिकापर्वसंग्रहः ॥ मुनिओनी अवज्ञा करनारो ते खरेखर मनुष्यरूपी मृग हतो, एवुं प्रसिद्ध करवा माटे राजाए करेलो ते बळद (गौ) थयो. (424) - श्रीमहावीरप्रभुना निर्वाणरूप कल्याणकने दिवसे राजाओए दीवा करवाथी लोकोमां दीवाळीपर्व थयुं. (425) - चौदश तथा अमावास्याने दिवसे सोळ पहोर सुधी कोटिसहित पौषध करीने आठ प्रकारे ज्ञाननी पूजा करवी. (426) सुवर्णकमलपर गौतमस्वामी सहित परिवारने पचास हजारवार स्मरण करीने तंडुलसहित अखंड दीपक करवो. (427) ए रीते पचास हजारगणुं पुण्य उपार्जन करी ते जैनधर्म पाळनारा भव्यजनो अक्षयसुखने मेळवे छे. (428) वृक्षोमां जेम कल्पवृक्ष, देवोमां जेम ईद्र, राजाओमां जेम चक्री, नक्षत्रोमां जेम चंद्र, (429) तेजस्वीओमां जेम सूर्य, तथा सर्व धातुओमां जेम सुवर्ण, तेम सर्व पापोमां दीवाळीपर्व उत्तम छे. (430) जे दिवसे श्रीमहावीरतीर्थकर मोक्ष पाम्या, तथा श्री गौतमस्वामी केवलज्ञान पाम्या, तथा राजाओए मोटो दीपकोत्सव कर्यो, ते दिवाळीपर्व पृथ्वीतल पर महानुं पर्वरूप छे. (431) दिवसोमां चक्रवर्ती सरखुं अने त्रणे जगतमां सर्व प्राणीओने मोटो आनंद उपजावनारुं, तथा सर्व प्रकारनी सिद्धि करनारुं आ दिवाळी नामनुं पर्व तमोने जयलक्ष्मी आपो ? (432) ए रीते श्री आर्यसुहस्तिमहाराज पासेथी सांभळीने राज्य करता एवा ते संप्रतिराजाए अहीं सघळा देशोमां दर वर्षे ते दीवाळीपर्व प्रवर्ताव्युं. (433) बीजाओए करेलां दीवाळीकल्पादिमां जोईने आ दीवाळीकल्पनो भावार्थ पोताना अने परना उपकार माटे रच्यो छे. (434). वळी आ ग्रंथमां मंदबुद्धिपणाथी जे कंई विपरीत रचायुं होय, ते उदार अने कृपाळु विद्वानोए शोधी लेवुं. (435) तपगच्छना नायक एवा श्री सोमसुंदरसूरिजीना शिष्य श्रीजिनसुंदरनामना आचार्यजीए संवत 1483मा आ "दीवाळीकल्प" नामनो ग्रंथ रच्यो छे. (436) उत्तम बुद्धिवाळा लोकोथी वंचातो अने जयलक्ष्मीना हेतुवाळो एवो आ "दीवाळीकल्प" नामनो ग्रंथ त्रणे जगतमां चंद्र अने सूर्यनी हयाति सुधी जयवंतो वर्ते. (437) ए रीते तपागच्छना अधिपति एवा श्री सोमसुंदरसूरिना शिष्य भट्टारक श्रीजिनसुंदरसूरिनी आ रचना छे. (438) आ रीते श्रीदीवाळीकल्प संपूर्ण thayo. D:\chandan/new/kalp-p/pm52nd proof
Page #285
--------------------------------------------------------------------------
________________ परिशिष्टम् [2] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ अवसर्पिणी-उत्सर्पिणीमां थनारा भावोनुं स्वरूप पंचमारानुं स्वरूप तथा बोतेर-बील अने षष्ठारानुं वर्णन. पंचम आरो 21000 हजार वर्षनो पूर्ण थतां पहेलां 100 वर्ष बाकी रहे त्यारे, चंद्रप्रचंड शीत, सूर्य-प्रचंड उष्णताने आपे छे, स्थाने स्थाने नाशने करनार अति प्रचंड वायु, कठोर धूळने उडाडतो, तेना वडे अंधकारमय बनावतो, भयंकर-दुःसह, मनुष्य, तिर्यंच, वनस्पति अने मकानादिने उडाडीने फेंकी दे तेवो, तथा विद्युतु आदि गज्जरवने करतो मेघ पण भस्म-आस्लमुर्मुर-क्षार-विष-अग्नि-उल्कापात आदिनी वृष्टिओथी जगतना प्राणीओनो संहार करतो अने दुःखित बनावतो. पक्षीबीज वैताद्यने विषे अने मनुष्यबीज गंगा-सिधुना उत्तर-दक्षिण 72 बीलो (बील-एटले नदीओनी भेखळ, तथा गुफाओ, पोलाण स्थानो जाणवा) तेने विषे रहेशे. भरतक्षेत्रनी सीमाने करनार जे लघुहिमवंत नामनो पर्वत छे, ते पर्वत उपर मध्यभागे पद्मद्रह नामनुं सरोवर छे. (जेना मध्यभागमां पृथ्वीकायमय कमल छे, तेमां श्रीदेवी रहे छे. विशेष वर्णन अन्य ग्रन्थथी) आ सरोवरमांथी गंगा अने सिधु नामनी बे शाश्वती नदीओ, पूर्व-पश्चिम नीकळे छे, ते नदीओ भरतना बे विभाग (उत्तर-दक्षिण) ने करनार वैताढ्य नामना पर्वतने भेदीने पूर्व अने पश्चिम भागमां वही लवणसमुद्रने maLe che, e be nadIonA eka eka कांठा उपर नव नव बीलो आवेल छे, दक्षिण तरफना भागना चार कांठा उपर 36 बीलो आवेल छे, अने तेवी ज रीते उत्तर तरफना पण 36 बीलो थाय छे, जेथी उत्तर-दक्षिण बेउ मळी कुल 72 बीलो थाय छे, जे छट्टा आराना प्राणीओ आ बीलोमां रही पोताना जीवनने दुःषम-दुःषमय पसार करशे. ते वखतना मनुष्यनी आकृति पण कुरूप, कुवर्ण, दुर्गध, दुष्टलक्षण, दीन-हीनस्वर, निर्मर्याद, काळा, बधिर, न्यूनांगुली, बाल्यकाळे कामार्ता, कुसंस्थान, शास्त्र अने संस्काररहित, मूर्खता, विकृत चेष्टित, बहु आहार आदि अति खराब होय छे. स्त्री, बेन, माता, पिता आदिना विचार, विवेक, मर्यादा, व्यवहाररहित, मनुष्यना मांसने खानारा, अत्यन्त शूर अध्यवसायवाळा, थोडा आयुष्यमां पण अनेकानेक पुत्र पौत्रादिने जोनारा होय छे. 1. जुओ-पृ. 112 श्लोक-310थी 314. D:\chandan/new/kalp-p/pm5l2nd proof
Page #286
--------------------------------------------------------------------------
________________ ra18] [तीपत्निआपर्वसंप्रद: | 1उत्सर्पिणीना आरानुं स्वरूप अने कालचक्रनुं स्वरूप हवे उत्सर्पिणीनो पहेलो आरो अव.ना छट्टा आरा जेवो अने उत्सानो बीजो अव.ना पांचमां आरा जेवो पसार थतां, विशेष उत्स.ना बीजा आरानी शरूआतमां, पूर्व समुद्रथी पश्चिम समुद्र सुधी, पुष्परावर्तादि पांच पांच मेघो उत्पन्न थाय छे, जेना नामो पुष्परावर्त 1, क्षीरोद 2, धृतोद 3, शुद्धोद 4, रसोद 5, आ नामना एक एक मेघो लगातार सात सात दिवस अने रात्री अनुक्रमथी वर्ष 1-पुष्करावर्त-पृथ्वीनी अशुभ अवस्था तापादिने दूर करी जगस्वस्थताने पेदा करे छे. 2-क्षीरोद-गोक्षीर तुल्य वर्णवाळुं अशुभ वर्णादि दूर करी वर्ण-गल्प-रस-स्पर्श शुभने पेदा करे छे. 3-गृतोद-स्नेहने पेदा करे छे. 4-शुद्धोद - सर्व जातिनी वनस्पतिने पेदा करे छे. प-रसोइ - तर्गत रसोने पेदा करे छे. पांच प्रकारना मेघो, पोतपोताना कार्यने करी उत्तरोत्तर वर्ण-गध-रस-स्पर्श, छ संघयणसंस्थान (आकृति) बल ज्ञान शरीरनी ऊंचाई वृद्धिने पामे छे. ते जोडलां बीलोमांथी बहार नीकळी वनस्पति आदिने जोई मांसादिनो निषेध करशे. एम करतां बीजा आराना अंत भागमां सात कुलकरो थशे जेना नामो विमलवाहन 1, सुदाम 2, संगम 3, सुपार्श्व 4, दत्त 5, सुमुख 6, संकुचि 7, हवे त्रीजा आराना 89 पक्ष गये प्रथम तीर्थकर श्रेणिक राजानो जीव श्रीपद्मनाभ तरीके जन्म लेशे, जे त्रीजा आरा सुधीमां 61 शलाका पुरुषो थशे, अने चोथा आराना 89 पक्ष गये 24मा तीर्थंकरनी उत्पत्ति अने 12मा चक्रवर्ती थशे, बाद चोथा आराना बीजा अने त्रीजा भागमां कल्पवृक्ष अने युगलिकधर्म चालशे, जे पांचमां अने छट्टा आरा सुधी तथा अवसर्पिणीनो पहेलां, बीजा अने त्रीजा आराना अंत पहेला युगलिकपणुं आदि चालशे, एम दश कोडाकोडीसागरोपमनी उत्सर्पिणी पूर्ण थतां, पाछो अवसर्पिणीनो प्रथम द्वितीय, तृतीयादि आरानी शरूआत थशे, एम एक अवसर्पिणी अने एक उत्सर्पिणी मळीने वीश कोडाकोडी- सागरोपमे एक कालचक्र थाय, एम अनंता कालचक्रे एक पुद्गलपरावर्त थाय, एम संसारनी अंदर जीवे सम्यक्त विना अनंता पुद्गलपरावर्त कर्या, अने ज्यां सुधी सम्यक्तने नहि पामे त्यां सुधी आत्मा अनंतानंत पुद्गलपरावर्त संसारमां करशे. सात कुलकरोनुं स्वरूप सात कलकरोनी शरूआत, अवसर्पिणीना त्रीजा आरानो छेल्लो पल्योपमनो आठमो भाग बाकी रहे त्यारे थाय छे. कुलकर-एटले लोकमर्यादाने करनारो एक वर्ग, आ अवसर्पिणी कालमां थयेल कुलकरोना नामे विमळवाहन 1 चक्षुष्मान् 2 यशस्वी 3 अभिचंद्र 4 प्रसेनजिन 5 मरुदेव 6 अने नाभि सातमा नाभि कुलकरनुं संख्यातपूर्वनुं आयुष्य अने ऋषभदेवभगवाननुं 84 लाखपूर्वनुं आयुष्य, कुलकरोना वखतमां त्रण प्रकारनी दंडनीति थई -कार -कार अने धि-क्कार, प्रथम बेना समयमां -कार, 3-4 मां -कार, 5-6-7मां कुलकरनी वखतमां fdha-क्कार, गुन्हो थतां मां कल्पवृक्ष नी उत्पत्ति सुधीमां 1. जुओ-पृ.112-113 श्लोक-31पथी 321. 2. जुओ पृ. 113 श्लोक-322थी 324 D:\chandan/new/kalp-p/pm5|2nd proof
Page #287
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 9 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [259 हकार कहे एटले मरण तुल्य शिक्षाने समजतां, फरीथी गुनो न थाय ते माटे अतिसावध रहेता, एवी रीते मकारने धिक्कारमां पण समजवुं. क्रमे क्रमे पतनकाले त्रण नीति प्रवर्तन थई, जेमके अल्प अपराधे हकार, मध्यमे मकार, अधिके धिक्कार. श्रीजिनधर्मप्रारंभ अवसर्पिणीना त्रीजा आराना अंते, श्रीजिनधर्मनो प्रारंभ (तेम उत्सर्पिणीना त्रीजा आराना प्रारंभमां श्रीजिनधर्मनो प्रारंभ,) त्रीजा आराना 84 लाख पूर्व अने 89 पखवाडीया बाकी रहे त्यारे श्रीऋषभदेवनो जन्म थयो. 20 लाख पूर्व कुमारावस्था, 63 लाख पूर्व राज्यावस्था, 1 लाख पूर्व श्रमणावस्था, कुल 84 लाख पूर्वनुं आयुष्य, अने त्रीजा आराना कुल 89 पखवाडीया बाकी रहे मोक्षगमन. 1. अवसर्पिणीना त्रीजा आराना 89 पक्ष बाकी रहे त्यारे प्रथम जिनेन्द्र-मोक्ष. 2. अवसर्पिणीना चोथा आराना 89 पक्ष बाकी रहे त्यारे अंतिम जिनेन्द्र-मोक्ष. 3. उत्सर्पिणीना त्रीजा आराना 89 पक्ष गये छते प्रथम जिनेन्द्र-जन्म. 4. उत्सर्पिणीना चोथा आराना 89 पक्ष गये छते त्यारे अंतिम जिनेन्द्र-जन्म 63 शलाकापुरुषोनी उत्पत्तिअवसर्पिणीना त्रीजा आराना अंते, प्रथम तीर्थकर अने प्रथम चक्रीनी उत्पत्ति थाय छे, बाकीना (61) चोथा आरामां 23 तीर्थकर, 11 चक्रवर्ती, 9 वासुदेव, 9 बळदेव, 9 प्रतिवासुदेव मळी कुल 63 शलाकापुरषोनी उत्पत्ति थाय छे. तीर्थकरो पांचवर्णवाळा होय छे. चक्रवर्ती सुवर्णवर्णवाळा, वासुदेव श्यामवर्णवाळा, बळदेव उज्जवलवर्णवाळा होय छे, सर्वे मोक्षगामी जीवो hoya che. D:\chandan/new/kalp-p/pm52nd proof
Page #288
--------------------------------------------------------------------------
________________ "ते ते आरामां मनुष्य तथा तिर्यचपंचेन्द्रिय युगलिकजीवोनुं, सामान्यस्वरूप, वर्तन, अने परिस्थिति आ अवसर्पिणीना-प्रथम बीजा अने त्रीजा (अने उत्सर्पिणीना-चोथा पांचमा अने छट्टा) आरामां बधाए गर्भज मनुष्य तथा तिर्यंच पंचेन्द्रिय युगलिकरूप (स्त्री-पुरुष युग्मरूप) जन्म पामे छे, एटले ते युगलियाओ कहेवाय छे, अने ते तरुण अवस्थाए पति-पत्नीरूप व्यवहारथी संकळाय छे. बधाए युगलियाओ नैसर्गिकभावथी श्रेष्ठ सदेव प्रसन्नमनवाळा, अल्प-राग, द्वेष, मोह, माया कषायादिवाळा होय तेने लईने कोईने पण कोईजातनुं संघर्षण थवानी कल्पना रहेती नथी. ते वखतना हस्ती, सिंह, व्याध्रादि हिंसक होवा छतां युगलधर्मी तिर्यचपंचेन्द्रिय प्राणीओ काल प्रभावे पशुशिकारादि (मांसभक्षण) करता नथी, अने दयार्दभर्या हैयाथी वर्ते छे, अने कल्पवृक्षना पत्र, पुष्पादिनुं भक्षण करी स्वजीवन निर्वाह करे छे अने ते युगलियाओ मरीने देवगतिमां जाय che. to मनुष्ययुगलियाओ मरीने देवगतिमां जाय तेमां आश्चर्य शुं ? दरेक युगलिकमनुष्यो वजऋषभनाराचसंघयणवाळा, अतीव मनोहररूप अने लावण्यसेवधि जेवुं होय छे, जे सामुद्रिकशास्त्रमां कहेल अंगभूषणरूप लक्षणवाळा, पुरुषो कांईक ऊंचा, स्त्रीओ कांईक नीची, हस्ति, अश्व, वृषभादि पशुओ होवा छतां उपयोग नहि करनारा, किन्तु गमनागमनादिमां पादचारी, ज्वरादिरोग तथा स्वामी सेवक भावथी रहित, कुदरते भूमिपर पाकेल विद्यमान धान्यादि होवा छतां तेनो आहार नहि करनारा अने कल्पवृक्षथी इच्छित वस्तुने मेळवीने मनोरथोने पूर्ण करी सदेव सुखमय रहे छे. ते वखते युगलिकक्षेत्रनी भूमिओ तथा वनस्पतिओ पण चक्रवर्तीना माटे बनेल अत्यन्त मनोहर, मधुर, सुस्वादिष्ट, स्निग्धादि अतिउत्तम क्षीरादि भोज्यपदार्थो पण अतीव निरसरूप लागे छे. क्षेत्रस्वभावथी डांस, मच्छ2, मांकड, जू, नाना प्रकारना क्षुद्रजंतुओ अने आकाशसंबधी उपद्रवो पण ते काळमां होता नथी. श्रीजीवाभिगमसूत्रमां आवे छे के - "छम्मीलीवलेसीकम नु नं पसंवंति' युगलिकना माता-पितानुं छ मास आयुष्य बाकी रहे त्यारे युगलिकने जन्म आपे, प्रथम अव.ना प्रथम आरे 49 दिवस, द्वितीयारे 64 दिवस, तृतीयारे 79 दिवस अपत्यपालन (आटला दिवसोमां तेओ तरुणावस्थाने प्राप्त करे छे. आजना कालनी जेम बालवयादि माफक नहि) करे, शेष छ मास आयुष्य बाकी रहे त्यारे बगासुं, छींक अने खांसी आदि पूर्वक अनुक्रमथी ते ते आरामां मरण थाय, एटले प्रथमारे-बगासुं, द्वितीयारे-छींक, तृतीयारे-खांसी, अर्थात् तेओने लांबो काल वेदना वेदवी पडती नथी, वळी अपत्यपालन बाद तुर्त मरण पामे एम न समजवुं (क्वचित् छ मास 1. जुओ पृ. 115 श्लोक-350.
Page #289
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 9 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [261 अधिक पण थाय) मृत्यु पामेल युगलियानो अग्निसंस्कार होतो नथी, अग्निनो अभाव छे, जेथी ते युगलना मृत-कलेवरने भारंड-आदि पक्षीओ उपडी समुद्र, गंगा, सिधु आदि नदीमां नाखे छे. श्री हेमचन्द्रसूरि महाराजे पण आदिनाथ चरित्रमां कह्युं छे के "पुरा दि कृमिथुनशरीरना महाखगाः । नीडकाष्ठमिवोत्पाट्य सद्यश्चिक्षिप पुरम्बुधौ" ॥ 1 ॥ दश प्रकारना कल्पवृक्षना नामो, तथा फळो अने प्रत्येकना कार्यो. 1. मत्तांग-(मद्यांग) आ प्रथम कल्पवृक्षनुं नाम छे, मद उपजाववामां कारण एवा आ कल्पवृक्षोना फळो छे, आ लोकमां द्राक्षासव, चंद्रहास, सुपक्वईक्ष अतिस्वादिष्ट द्राक्षादि मधुरतायुक्त वगेरे, मादकपदार्थोना संदेश सुंदर रस जेवा स्निग्ध आनंददायक तेवा रसो आ वृक्षोना पुष्पोना फळोमां स्वाभाविक उत्पन्न द्रव्यथी निष्पन्न वर्ण, गन्ध अने रसथी उत्पन्न थाय छे. ते फळो आदिना भक्षणथी आरोग्य, विशिष्टबळ, वीर्य, कान्ति, मदादिना हेतु अत्यन्त प्रसन्नता आनंद पेदा करनार, मुखवास, तृप्ति, आल्हाद, पानादिनी गरज सारे छे. अवसर्पिणीना पहेला त्रण आरामां कल्पवृक्षो होय छे. काल अने क्षेत्रोना प्रभावे ऊगे छे. ते कल्पवृक्षो स्वाभाविक फळो आपे छे अने युगलिकोना मनोरथ पूर्ण करे छे. 2. भूतांग-भरवामां कारण एवा आ कल्पवृक्षोथी घट, कलश, वाटका आदि नाना प्रकारना फळरूप वासणोनी उत्पत्ति अने प्राप्ति थाय छे. कल्पवृक्षोना फळो, पत्रादि भात भातना आकारनी नकसी कारीगरीवाळा देखावमां अति सुंदर मणि-रत्न-सुवर्ण-रूपादिना विचित्र चमकवाळा फळोवडे करीने बनेल होय छे अने तेवा आकारना स्वाभाविक बनेल होय छे. युगलिकोने अनाज पाणी भरवानुं होतुं नथी छतां तेवा कार्य प्रसंगे आनाथी साधे छे, 3. त्रुटितांग-वाजींत्रमां कारण आ कल्पवृक्षना सुंदर फळो वांसळी, वीणा, मृदंग, कांचताल, आदि 49 जातना वाजींत्रो, बत्रीसबद्ध दैवी नाटको, चित्रो अने विचित्र फिल्मनी जेम जुदा जुदा आकारवाळा फळो युगलिकोने आनंद पमाडे छे. तथाविधस्वभावथी परिणाम पामेला छे. 4. ज्योतिरंग-सूर्य सरखी प्रभामां कारण आ कल्पवृक्षोना फळोनो प्रकाश सूर्यना अभावमां रात्रीना समये अंधकारमां प्रकाश आपे छे. जे फळोना प्रकाशने जोता आंखने सुख उपजे तेवो किन्तु सूर्यनी माफक उग्र नहि, जेथी रात्रीमां युगलियाओने गमनागमनमां इलेक्ट्रिक-लेम्पादिनी जेम, मददगार bane che, mATe divase आनुं प्रयोजन होतुं नथी. 5. दीपांग-दीवा सरखुं तेज आपे छे. आ कल्पवृक्षोना फळो जेम घरमां दीवो प्रकाश आपे छे. तेम आ रात्रीमां अंधकारवाळा स्थानोमां आ वृक्षोना श्रेष्ठ फळो फानस, दीपक सरखा प्रकाशने आपे छे. (ज्यां ज्योतिरंगनो अभाव होय त्यां दीपांगथी प्रकाश मेळवे.) ज्यां त्यां हाथमां लई जतां प्रकाश आपे छे. 6. चित्रांग-पंचवर्णना विविध जातिना पुष्पो, पुष्पकको, गुच्छाओ, तोरणो नानावर्णनी पुष्पनी माळाओ आदि आपे छे. आ कल्पवृक्षना फळो अनेक प्रकारना रसवर्ड युक्त घाण-तपेण अतिअमंद सौरभमय तथा प्रकारना स्वभावथी ज परिणमन पामेल hoya che. D:\chandan/new/kalp-p/pm52nd proof
Page #290
--------------------------------------------------------------------------
________________ ra62]. [रीपत्तिपर्वसंप्रद: | 7. चित्ररसांग-अति उत्तम नाना प्रकारनी रसवतीमां कारण आ कल्पवृक्षोना फळो तथा प्रकारनी जे रसवती के सुस्वादिष्ट जुदी जुदी जातना खाद्य पदार्थ जेवा के सिंहकेशरीआ लाडु, घेबर-कलाकंद-बरफी-मेसुर-पेंडा-बासुंदी-दूधपाक-दाळ-अखंड-स्वच्छ पक्व तंदुल, शाकादि पाकशास्त्रनी विधिथी बनती तमाम बत्रीश प्रकारना शाको अने तेत्रीश प्रकारना भोजनो (भोज्य)नी रसवतीना अतीव सुस्वादवाळा फळादि जे भोज्यमां अपरिमित श्रेष्ठस्वादवाळा, खावामां मीठां अने मधुर, पाचनमां हलकां अने सत्वशीलवाळा, जे इन्द्रिय अने बल पुष्टिना हेतुरूप होय छे. 8. मयंग-विविध प्रकारना सुंदर आभूषणोमां कारण, आ कल्पवृक्षोना फळो तथा प्रकारना स्वभावथी रत्न-मोती-मणि-सुवर्ण-रूप्यादि युक्त चूडामणि-मुगट-कुंडल-हार-अर्धहार-बहिरखांकंकण-झुंबकासहित कंदोरो-मुद्रिका-नुपूर आदि भात भातना आभूषणो आपे छे. 9. गेहाकार-विविध प्रकारना निवासरूप प्रासादो आपे छे. आ कल्पवृक्षो तथा प्रकारना स्वभावथी ज नाना प्रकारना गोळ-त्रिकोण-चतुष्कोणादिना आकारे कोट-प्राकार-झरूखा सुखपूर्वक चढवा उतरवाने माटे पगथीया, नाना प्रकारनी कारीगरीवाळा बारी-बारणा, अनेक गुप्त अने प्रगट श्रेष्ठ ओरडा अने चित्र-विचित्र भोंयतळीया वडे युक्त, चंद्रमानी माफक उज्जवळ विचित्र चित्रोवडे सुशोभित भींतो सर्व ऋतुमां सुखने आपे तेवा एकादि अनेकमाळवाळा प्रासाद, बंगला, हवेलीओ, सुखपूर्वक प्रवेश, निर्गम, चढवुं, उतरवा सहित रंगबेरंगी सुंदर महेलो, ज्यारे युगलियाने आराम करवो होय त्यारे teno Azraya le che. A कल्पवृक्षो फळरूप परिणमन पामेल न समजवा. किन्तु स्वयं वृक्ष-गृहाकारे जाणवुं समजवुं. 10. अनियत-A नव प्रकारना कल्पवृक्षोथी अतिरिक्त छे. जे वस्त्र, आसन, शय्यादि विविध पदार्थोने आपे छे. आ कल्पवृक्षोना फळो नाना देशोत्पन्न वस्त्रोना भेदो जे मन, चक्षुः अने शरीरने सुख आपे तेनाथी पण अधिक तथाविध देवदूष्य आदि उत्तम जातिना रंगबेरंगी अतिसूक्ष्म, सुकोमल, निर्मल वस्त्ररूपे स्वाभाविक परिणाम पामे छे, तेमज आसन, शय्यादि आपे छे. आ कल्पवृक्षो वनस्पतिकाय होय (कारण के-3पलेवु वात्पवृक्ष ) छे. आ दश प्रकारना कल्पवृक्षो प्रवचनसारोद्धार, भावलोकप्रकाश, तथा क्षेत्रसमासादि ग्रन्थोथीदेवाधिष्ठित होता नथी. किन्तु स्वाभाविक तथा प्रकारना कालादि परिणामवाळा छे. दरेक जातिना कल्पवृक्ष स्थाने स्थाने अनेकानेक होय छे पण एकादि जातिवाळा होता नथी. कल्पवृक्ष सिवाय वर्तमान जातिना अशोक-चम्पक-पुन्नाग-प्रियंगुआग्रादिना झाडो Thera Thera नाना प्रकारना होय छे. "(पू. श्रीदानसूरिम. ना. प्रश्नोत्तर भा. 1, पाने 18, प्र. 32-कल्पवृक्ष, चिन्तामणिरत्नआदि उत्तम वस्तुओ अर्थीजनोना मनोरथने पोतानी शक्तिथी सफळ करे छे या देवोनी सहायथी? u.-कल्पवृक्षादिकना अधिष्ठायकदेवताओ अर्थजनोनी इच्छा पूर्ण करे छे, श्रीवीतरागस्तवनी टीकामां कह्युं छे के "त्पविटी तथावि देवतान्नथानाथसार्थमनोरथउथन प्रमावायो भवत्ति'' सारांश=कल्पवृक्ष तेवा प्रकारना देवादिनी सहायवडे अर्थीवर्गनी मनोरथ पूर्ति करवाथी प्रभावशाळी थाय छे. आ रीते चिन्तामणि रत्नादि पदार्थो माटे पण समजी लेवुं.)" D:\chandan/new/kalp-p/pm52nd proof
Page #291
--------------------------------------------------------------------------
________________ D:\chandan/new/kalp-p/pm52nd proof दुःषम छ आरा अवसर्पिणी तथा उत्क्रमथी (उत्सर्पिणी) काल-आयुष्य-प्रमाणादि कोष्टक छ आराना = | फिल. | काल-प्रमाण । आयुष्य शरीर । आहारे-| आहार । पां- | अपत्य जंबूद्वीपमां आवेल साते क्षेत्रमां नाम ऊंचाईच्छा । प्रमाण । सळी। पालन. एक सरखा कालनुं प्रमाण. सुषम- (6) जेमां सुख घणुं 4 कोडा- । 3 । 3 | दिवस । तुवर 256 49 दिवकुरु तथा उत्तरकुरु-A बे क्षेत्रमां सदैव सुषम घणुं होय छे कोडि सागरोपम पल्योपम गाउ। 3 बादनुं प्रमाण । | दिवस अवसर्पिणीना बीजा आरा सदेश काळ छे.) 2 | सुषम (5)| जेमां घणुं । 3 कोडा- । 2 । 2 | दिवस । बोर |128 64 हरिवर्ष तथा रम्यक-A बे क्षेत्रमां सर्वदा सुख छे कोडि सागरोपम पल्योपम गाउ । 2 बादनुं प्रमाण । | दिवस |अवसर्पिणीना बीजा आरा सदेश काळ छे.' 3| सुषम- |(4) जेमां घणुं सुख। 2 कोडा- । 1 । 1 | दिवस आमळा 64 79 हिमवंत तथा हैरण्यवंत-A बे क्षेत्रमां नित्य अने थोडुं दुःख कोडि सागरोपम पल्योपम गाउ । 1 बादनुं प्रमाण दिवस अवसर्पिणीना त्रीजा आरा सदेश काळ छे. 4 | दुःषम- (3) जेमां दुःख । 1 कोडाकोडिमां पूर्व । 500 | अनियत अनियत अनियत महाविदेह-A क्षेत्रमां हंमेशा अवसर्पिणीना सुषम घणुं किन्तु । (42000 कोड । धनुष्य चोथा आरा संदेश काळ छे. सुख थोडुं वर्षन्यून) वर्ष. दुःषम |(2)| जेमां घणुं 2 1000 13) 7 |अनियत अनियत अनियत दुःख होय, वर्ष वर्ष पण घणुं घणुं दुःख न होय ते काल. दुःषम- (1) जेमां घणुं 21000 2 |अनियत अनियत अनियत दुःषम ज घणुं वर्ष । वर्ष हाथ परिशिष्टम् [9] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [263 हाथ 1. सुषम-दुःषम- आ बे शब्दोमां प्रथम शब्द अधिकतावाळो छे. ज्यारे द्वितीय शब्द विपरीत अल्पवाचक जाणवो, अने ज्यां द्वितीय शब्द न होय त्यां प्रथम शब्दनी अपेक्षाए न्यूनता जाणवी.
Page #292
--------------------------------------------------------------------------
________________ श्रीमहावीरस्वामीना निर्वाणथी भावि 24 जिनोनी उत्पत्तिनो काळ 3 वर्ष अने 8 मास गये छते, चतुर्थ (चोथा) आरानी समाप्ति, अने बीजे दिवसे. 21000 वर्ष नो, पांचमां आरानी शरूआत. 21003 वर्ष अने 8 मास श्रीमहावीरभगवानना निर्वाणथी गये छते (पांचमा आरानी समाप्ति) अने, 21000 वर्ष नो, छठ्ठा आरानी शरूआत. 42003 वर्ष अने 8 मास श्रीमहावीरभगवानना निर्वाणथी गये छते छठ्ठो आरो (अने आम अवसर्पिणी काल) समाप्त, अने, 21000 वर्ष नो, उत्सर्पिणीना प्रथम आरानी शरूआत. 63803 वर्ष अने 8 मास श्रीमहावीर भगवानना निर्वाणथी गमे छते (उत्सर्पिणीनो प्रथम आरो समाप्त) अने 21000 वर्ष नो, उत्सर्पिणीना बीजा आरानी शरूआत. 84003 वर्ष अने 8 मास श्रीमहावीरभगवानना निर्वाणथी गये उत्सर्पिणीनो बीजो आरो समाप्त. अने, 3 वर्ष अने 8 मास, त्रीजा-आराना गये प्रथम तीर्थकर जन्म. 84007 वर्ष अने 5, मास श्रीमहावीरभगवानना निर्वाणथी गमे (श्रेणिकराजानो जीव) प्रथम तीर्थकर श्रीपद्मनाभजिन तरीके जन्म. 1 श्रीमहावीरभगवानना निर्वाणथी चोराशी हजार सात अने पांच मास गये (श्रेणिक राजानो जीव) प्रथम तीर्थकर श्रीपद्मनाभजिन तरीके जन्म, बाद अढीसो वर्षे बीजा श्रीसूरदेवजिन जन्म. 2 श्रीमहावीरभगवानना निर्वाणथी चोराशी हजार बसोने सत्तावन वर्ष अने पांच मास गये बीजा श्रीसूरदेवजिन जन्म, बाद चाशी हजार सातशोने पचास वर्षे त्रीजा श्रीसुपार्श्वजिन जन्म. 3 श्रीमहावीरभगवानना निर्वाणथी एक लाख अडसठ हजार सात वर्ष अने पांच मास गये त्रीजा श्रीसुपार्श्वजिन जन्म, बाद-पांच लाख वर्षे चोथा श्रीस्वयंप्रभजिन जन्म. 4 श्रीमहावीर भगवानना निर्वाणथी छ लाख अडसठ हजार सात वर्ष अने पांच मास गये चोथा श्रीस्वयंप्रभजिन जन्म, बाद-छ लाख वर्षे पांचमां श्रीसर्वानुभूतिजिन जन्म. 5 श्रीमहावीरभगवानना निर्वाणथी बार लाख अडसठ हजार सात वर्ष अने पांच मास गये पांचमां श्री सर्वानुभूतिजिन जन्म, बाद-चोपन लाख वर्षे छट्टा श्रीदेवश्रुतजिन जन्म.
Page #293
--------------------------------------------------------------------------
________________ परिशिष्टम् [9] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [265 6 श्रीमहावीरभगवानना निर्वाणथी छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये छठ्ठा श्रीदेवश्रुतजिन जन्म, बाद-एक हजार कोड वर्ष गये सातमां श्रीउदयजिन जन्म. 7 श्रीमहावीरभगवानना निर्वाणथी एक हजार क्रोड वर्ष छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये सातमां श्रीउदयजिन जन्म, बाद-एक हजार क्रोड वर्ष न्यून एवा पा पल्योपमे आठमां श्रीपेढालजिन जन्म. 8 श्रीमहावीरभगवानना निर्वाणथी पा पल्योपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये आठमां श्रीपेढालजिन जन्म, बाद अडधा पल्योपमे नवमां श्रीपोट्टिलजिन जन्म. 9 श्रीमहावीरभगवानना निर्वाणथी पोणो पल्योपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये नवमां श्रीपोट्टिलजिन जन्म, बादपोणो पल्योपम न्यून एवा त्रण सागरोपमे दशमां श्रीशतकीर्तिजिन जन्म. 10 श्रीमहावीरभगवानना निर्वाणथी त्रण सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये दशमां श्रीशतकीर्तिजिन जन्म, बाद-चार सागरोपमे अग्यारमां श्रीमुनिसुव्रतजिन जन्म. 11 श्रीमहावीरभगवानना निर्वाणथी सात सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये अग्यारमां श्रीमुनिसुव्रतजिन जन्म, बाद नव सागरोपमे बारमां श्रीअम-जिन जन्म. 12 श्रीमहावीरभगवानना निर्वाणथी सोल सागरोपम छासठ अडसठ हजार सात वर्ष अने पांच मास गये बारमां श्रीअम-जिन जन्म, बाद-त्रीश सागरोपमे तेरमां श्रीनिष्कषायजिन जन्म. 13 श्रीमहावीरभगवानना निर्वाणथी छेतालीश सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये तेरमां श्रीनिष्कषायजिन जन्म, बाद-चोपन सागरोपमे चौदमां श्रीनिष्णुलाकजिन जन्म. 14 श्रीमहावीरभगवानना निर्वाणथी एकशो सागरोपम छासठ लाख अडसठ हजार सात वर्ष अने पांच मास गये चौदमां श्रीनिष्णुलाकदिन जन्म, बाद-एकशो सागरोपम छासठ लाख छवीस हजार वर्ष न्यून एवा एक क्रोड सागरोपमे पंदरमां श्रीनिर्ममजिन janma. D:\chandan/new/kalp-p/pm52nd proof
Page #294
--------------------------------------------------------------------------
________________ 266 ] [रीपत्तिपर्वसंप्रद: | 15 श्रीमहावीरभगवानना निर्वाणथी एक क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये पंदरमां श्रीनिर्ममजिन जन्म, बाद-नव क्रोड सागरोपमे सोलमां श्रीचित्रगुप्तजिन जन्म. 16 श्रीमहावीरभगवानना निर्वाणथी दश क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये सोलमां श्रीचित्रगुप्तजिन जन्म, बाद नेवुं क्रोड सागरोपमे सत्तरमां श्रीसमाधिजिन जन्म. 17 श्रीमहावीरभगवानना निर्वाणथी सो क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये सत्तरमां श्रीसमाधिजिन जन्म, बाद-नवसे क्रोड सागरोपमे अढारमां श्रीसंवरजिन जन्म. 18 श्रीमहावीरभगवानना निर्वाणथी एक हजार क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये अढारमां श्रीसंवरजिन जन्म, बाद-नव हजार क्रोड सागरोपमे ओगणीशमां श्रीयशो धरजिन जन्म. 19 श्रीमहावीरभगवानना निर्वाणथी दश हजार क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये ओगणीशमां श्रीयशोधरजिन जन्म, बाद-नेवुं हजार क्रोड सागरोपमे विशमां श्री विजयजिन जन्म. 20 श्रीमहावीर भगवानना निर्वाणथी एक लाख क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये वीशमां श्रीविजयजिन जन्म, बाद-नव लाख क्रोड सागरोपमे एकवीशमां श्रीमल्लजिन जन्म. 21 श्रीमहावीर भगवानना निर्वाणथी दश लाख क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये एकवीशमां श्रीमल्लजिन जन्म, बाद-दश लाख क्रोड सागरोपमे बावीशमां श्रीदेवजिन जन्म. 22 श्रीमहावीरभगवानना निर्वाणथी वीशलाख क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये बावीशमां श्रीदेवजिन जन्म, बादत्रीस लाख क्रोड सागरोपमे वेवीशमां श्री अनंतवीर्यजिन जन्म. 23 श्रीमहावीरभगवानना निर्वाणथी पचाश लाख क्रोड सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गमे त्रेवीसमां श्री अनंतवीर्यजिन जन्म, बाद-पचाशलाख क्रोड सागरोपमे चोवीशमां श्रीभद्रजिन जन्म. 24मांश्रीमहावीरभगवानना निर्वाणथी एक कोडाकोडी सागरोपम बेतालीश हजार सात वर्ष अने पांच मास गये, चोवीशमां श्रीभद्रजिन janma. D:\chandan/new/kalp-p/pm52nd proof
Page #295
--------------------------------------------------------------------------
________________ भविष्यमां थनारा श्रीतीर्थंकरोना साक्षीपाठ, मतान्तरो अने कोष्टक मुख्यतया भविष्यमां थनारा तीर्थंकरदेवोना नामो सूत्रादिमां फेरफार देखाता नथी, छतां श्रीसमवायांगसूत्रना मूळमां तथा श्रीप्रवचनसारोद्वारमां श्रीसमवायांगसूत्रना आवता साक्षीपाठमां-19मां अनिअट्टी, (अनिवर्ति) 21-मां विमल लीधा छे अने चोवीशमां भजिन लीधा नथी, एटले त्रेवीश तीर्थंकरदेवोना नाम थाय छे. हवे श्रीसमवायांगसूत्रना मूळमां तथाभास्सान्त्र्ना भूलार्थमां- "सर्वभावविद् जिनेश्वर 12 "भां सीधा तेभ श्रीप्रवयनसारोद्धारमां आवता श्रीसमवायांगसूत्रनां साक्षीपाठमां पण यथा-"महापउमे 1 सुरदेवे, 2 सुपासे 3 य सयंप 4 / सव्वाणुभूई 5 अरहा, देवगुत्ते 6 य होक्खर्3a ॥ 1 ॥ उदए 7 पेढालपुत्ते 8 य पोट्टिल्ले 9 सयए 10 इय । मुणिसुव्वए 11 अरहा, सव्वभावविऊ 12 जिणे ॥ 2 ॥ अममे 13 निक्कसाए 14 य निप्पुलाए 15 य निम्ममे 16 / चित्तगुत्ते 17 समाही 18 य आगमस्सेण होक्खर्3a ॥ 3 ॥ संवरे 19 अनिट्टी 20 य विवाए ( विजए) 21 विमले 22 य । देवोववाए 23 अरिहा अणंतविजए 24 इय" ॥ 4 ॥ "सव्वभावविऊ" जारमां से योवीशनो भेण इरेस छे. हवे- "सव्वभावविऊ' स्वतंत्र तीर्थड2 तरी नाम नथी परन्तु "जिणे" शभनुं विशेषण छे भने "सव्वभावविऊ' स्वतंत्र तीर्थं नाम से तो "अमम" ओ तेरमा तीर्थर थाय छे अने खाम "अमम" ये बारमा तीर्थंकर तरीके बधामां मळी जाय छे. वळी भावलोकप्रकाशमां श्रीसमवायांगसूत्रना आवता साक्षीपाठमांस्म्वायान्ग्ग्सूत्रे तु-'"महापउमे 1 सुरदेवे 2 सुपासे य 3 सयंपभे 4 / सव्वानुभूती 5 अरहा, देवगुत्ते 6 जिणुत्तमे ॥ 2 (1) ॥ उदए 7 पेढालपुत्ते य 8, पोट्टिले 9 सतए तिय 10 / मुणिसुव्वते य अरहा 11, सव्वभावविदू जिणे ॥ 3 ( 2 ) ॥ 1. दुख पृ. 113 114 so4-327थी 342. D:\chandan/new/kalp-p/pm5\2nd proof e "
Page #296
--------------------------------------------------------------------------
________________ 268] [दीपालिकापर्वसंग्रहः ॥ अममे 12 णिक्कसाए य 13, निप्पलाए य 14 निम्ममे 15 / चित्तगुत्ते 16 समाही य 17, आगमेस्साए होक्खई ॥ 4(3) ॥ संवरे 18 अणिअट्टी य 19, विजए 20 विमलेति य 21 / देवोववाए 22 अरहा, अणंतविरिए 23 भद्देति य 24" ॥ 5(4) ॥ मति आ शब्दथी भद्रजिन 24मां अहीं लीधा छे अने चोवीशनो मेळ करेल छे अने अत्रे पण "सव्वभाविवद" शन्थी पारमानितरीलाल नथी. तभ4 श्रीप्रक्यनसारोद्धारे 5 / भद्रजिन आवे छ. हेमा- "देवजिण 22 अणंतविरियं 23 भद्दजिणं 24 भावभरहंमि" ॥ 295 ॥ हवे पाछळना कोष्टकमां 19मा यशोधर, 21मा मल्ल अने 24मा भद्रजिन लीधा छे, बीजा बधा बराबर छे विशेष कोष्टकथी जाणी शकाय छे. भविष्यमां थनारा तीर्थंकरजीवो संबन्धी-श्रीसमवायांगसूत्रना मूलमां आम सामान्यथी तीर्थकर जीवोनी संख्या गणतां 25 थाय छे अने श्रीजैनधर्मप्रसारकसभाना तरफथी बहार पडेला श्रीसमवायांगसूत्र-मूळ अने टीकाना भाषांतरना मूळमां 25 तीर्थकर जीवोना नामनिर्देश छे, ज्यारे भाषांतरना मूलामां-20मा तीर्थंकरजीव "कष्ण-द्वीपायन 20" भेगा लई अने 23मा "मृत 23" TEsayovIzanI मेण व छ. श्रीसमवायांगसूत्रनो मूळ पाठ, सूत्र-159 मूळ-गाथा, तथा भाषान्तरना मूळमां, आ प्रमाणे छ. ते अंगे साक्षी48"एएसि णं चउव्वीसाए तित्थकराणं पुव्वभविया चउवीसं नामधेज्जा भविस्संति, तंजहा "सेणिय सुपास उदए पोट्टिल्ल अणगार तह दढाऊ य । कत्तिय संखे य तहा नंद सुनंदे य सत्तए य 77 ॥ बोद्धव्वा देवई य सच्चै तह वासुदेव बलदेवे । रोहिणी सुलसा चेव तत्तो खलु रेवई चेव ॥ 78 ॥ ततो हवै सयाली बोद्धव्वे खलु तहा भयाली य । दीवायणे य कण्हे तत्तो खलु नारए चेव ॥ 79 ॥ अंबड दारुमडे य साईबद्धे य होई बोद्धव्वे । भावी तीत्थगराणं णामाई पुव्वभवियाई" ॥ 8 ॥ हवे भावलोकप्रकाशग्रन्थमां श्रीसमवायांगसूत्रना उद्धत साक्षीपाठमां 20 अने 21मा द्विईपायन अने कृष्ण be judA lIdhA che ane 23mAM dArUmaDa zabda nathI ane 24no meLa karela che. D:\chandan/new/kalp-p/pm52nd proof
Page #297
--------------------------------------------------------------------------
________________ परिशिष्टम् [ 9 ] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [ 269 साक्षीपाठ "सेणिअ 1 सुपास 2 उदए 3 पोट्टिल अणगार 4 तह दढाऊ 5 अ । कत्तिअ 6 संखे अ 7 तहा नंद 8 सुनंदे 9 अ सयए अ 10 ॥ 1 ॥ बोद्धव्वा देवई चेव 11 सच्चै 12 तह वासुदेव 13 बलदेवे 14 / रोहिणी 15 सुलसा 16 चेव तत्तो खलु रेवती 17 चेव ॥ 2 ॥ तत्तो हवै सयाली 18 बोद्धव्वे खलु तहा भयाली य 19 / दीवायणे अ 20 कण्हो 21 तत्तो खलु नारए चेव 22 ॥ 3 ॥ अंबडे अ 23 तहा साईबुद्धे (चरमे ) अ 24 होइ बोद्धव्वे । उस्सप्पिणि आगमेस्साए तित्थयराणं तु पुव्वभवा" ॥ 4 ॥ इति प्रवनचसारोद्धारेऽप्येवं दृश्यते, किं चात्र वासुदेवजीवस्त्रयोदशजिनः प्रोक्तः, अन्तकृत्सूत्रे तु द्वादशस्तदुक्तं-"आगमेस्साए उस्सप्पिईए पुंडेसु जणवएसु सतदुवारे नयरे बारस णाम अरहा भविस्सइ" त्ति, अत्र द्वादशतीर्थकरोत्पत्तिः साधिकषोडशाब्दिव्यतिक्रमे स्यात्, विमलजिनस्थानीयत्वात्तस्य, ईयांश्च कालो नारकभवाद्यैश्चतुर्भिर्भवैः पूर्वोक्तैः सुपूरः स्यात्, त्रयोदशजिनस्तु वासुपूज्यस्थानीयः, तदुत्पत्तिस्तु साधिकषट्चत्वारिंशदब्दिव्यतिक्रमे, तावान् कालस्तु पूर्वोक्तैर्भवैर्दुष्पूरो वासुदेवजीवस्येति ध्येयं । अत्र चैतेषां पक्षाणां विसंवादे बहुश्रुताः सर्वविदो वा प्रमाणमिति ज्ञेयम् । ये च नोक्ता व्यतिकरा जिनानां भाविनामिह । केचित्तेऽत्यन्तविदिताः केचिच्चाविदिता इति" ॥ भविष्यमां थनारा श्रीतीर्थंकरोनो कोष्टक अत्रे श्रीजिनसुंदरसूरीश्वरजीम.ना बनावेल श्रीदीपालिकाकल्पमां आवता भविष्यमां थनारा श्रीतीर्थंकरदेवोना नामो तथा जीवोना नामोने अनुलक्षीने कोष्टकमां तथा ग्रन्थान्तरोमां आवता मतान्तरो पण कोष्टकादिमां आपेल छे, छतां तत्संबंधी जे कांई विशेष सम्बन्ध तथा माहिती उपलब्ध थयेल छे ते अहीं नीचे आपवामां आवे छे-- श्री वीरभगवानना शासनमां बांधेल तीर्थंकरनामकर्म-जीवोना नामो श्रीठाणांगसूत्र नवमा ठाणांगनो पाठ-1 "समणस्स णं भगवतो महावीरस्स तित्थंसि णवहिं जीवेहिं तित्थगरनामगोत्ते कम्मे निव्वत्तिते सेणितेणं सुपासेणं उदातिणा पोट्टिलेणं अणगारेणं दढाउणा संखेणं सततेणं सुलसाए साविताते रेवतीते 9" (सू. 861) टीडामांथी- 1 श्रेशि-राम प्रसिद्ध, 2 सुपार्श्व वीरप्रभुना अडानो भव, u. उद्यायीझेशिडपुत्र, 4-पोट्टिस अरागार अप्रसिद्ध छे, प. दृढायुष अप्रसिद्ध छे, 6-7. शंज-zata D:\chandan/new/kalp-p/pm5\2nd proof
Page #298
--------------------------------------------------------------------------
________________ 270] [दीपालिकापर्वसंग्रहः ॥ श्रावस्तीनगरीना श्रावक छे, शतनुं अपरनाम पुष्कली छे, 8. सुलता-नागरथिकभार्या, 9. रेवतीश्रीवीरप्रभुने मेंढक गामे औषध (बीजोरापाक) देवावाळी. श्रीद्धिविनत्य मां 2 पाना 18 मां पाठ-2 तदाह-"सेणिय 1 सुपास 2 पोट्टिल 3 उदाइ 4 संखे 5 दढायु 6 सयगे 7 य । सुलसा 8 रेवई 9 वीरस्स बद्धतित्थत्तणा नवए" ॥ 212 ॥ श्रेणिकः-प्रतीतः, सुपार्श्व-भगवतः पितृव्यः, उदायी-कूणिकपुत्रः, शङ्ख-शतकौश्रावस्ती श्रावको, शतकस्तु-पुष्कलीत्यपराख्यः, सुलसा-नागरथिकभार्या, रेवतीमेण्ढकग्रामे भगवत औषधदात्री, शेषौ तु अप्रतीतौ ॥ 1. श्रीपानाम-श्रेणिकआत्मा, श्रीवीरप्रभुना निर्वाणथी 84007 वर्षने पांचमासनुं जन्मांतर समजवुं, हाल तेओ पहेली नरकमां छे. 2. श्रीसुवि-सुपार्श्वआत्मा, ते श्रीवीरप्रभुना काकानो जीव. श्रीस्था. सूत्र-691, नवमे ठाणे, पाने-432, श्रीप्रवचनसारोद्धारे, भावलोकप्रकाशे, तथा उपदेशप्रासाद भा. भाग-त्रीजे त्यां पण आ प्रमाणे छे. वि.वि.वि. भा. 5 मां भुवनपतिमां गया छे, अन्य मते बीजा देवलोकमां, बीजा देवलोकमां एकपल्योपमथी अधिक जघन्य आयुष्य स्थिति छे. 3. श्रीसुपार्श-उदाथी आत्मा, कोणिकपुत्र. हवे श्रीस्था. सूत्रे नवमे ठाणे, श्रीप्रवचनसारोद्धार पण कोणिकपुत्र कहेल छे, तथा उपदेशप्रासाद भा. भाग-त्रीजे श्रेणिकराजाना पौत्र अने कोणिकपुत्र कहेल छे. वि. वि. वि. भा. 5 मां भुवनपतिमां गया छे, मतान्तरे त्रीजा देवलोकमां. त्यां जघन्य आयुष्य स्थिति बे सागरोपमनी छे. (उदायी-एकदा च निशि देशनिर्झटितरिपुराजपुत्रे द्वादशवार्षिकद्रव्यसाधुना कृतपौषधोपवासः सुखप्रसुप्तः कङ्कायःकर्तिकाकण्ठकर्तनेन विनाशित इति स्थानाङ्गे) 4. स्वयंप्रम-पोठ्ठिलाणगार (साधु) अप्रसिद्ध छे. वि. वि. वि. भा. 5 मां तथा अन्यमते चोथा देवलोके, चोथा देवलोकमां जघन्य आयुष्य स्थिति बे सागरोपम अधिक छे. 5. श्री सर्वानुमति-दढायुआत्मा, श्रीमल्लिनाथना काकानो जीव कहे छे अने दीवाळीकल्प भाषान्तरे श्रावकनो जीव कहेल छे, ज्यारे श्रीस्था. सूत्रे अप्रसिद्ध छे. वि.वि.वि. भा. 5 मां तथा अन्यमते बीजा देवलोके गया छे, ज्यां जघन्य आयुष्य स्थिति पल्योपमथी अधिक छे. 6. श्रीदेवश्रत-कीर्तिआत्मा, कार्तिकशेठ-आनंदगाथापतिना पितानो जीव. वि. वि. वि. भा. 5 मां तथा अन्यमते प्रथम देवलोक. 7. श्रीर-शंख-शतक, भावलोकप्रकाशमां आ नामना श्रावको श्रावस्ती नगरीमां वसे छे. श्रीवर्तमान स्वामीए पर्षदामां शंखनी स्तुति करेल छे अने विदेहे मोक्ष जशे, श्रीभगवतीजीमां पण D:\chandan/new/kalp-p/pm52nd proof
Page #299
--------------------------------------------------------------------------
________________ परिशिष्टम् [9] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [271 कहेल छे, के एमनुं आयुष्य चार पल्योपमनुं छे. अने छट्टा तीर्थकरनुं मान संख्यातु छे, माटे अन्य लेवा, वळी स्थानांगसूत्र-टीकामां आज शंखने कहेल छे- अस्य शङ्खस्य-एवं यो वर्द्धमानेन, स्तुतस्तादृशपर्षदि । विदेहे सेत्स्यमानोऽसौ, पञ्चमाङ्ग उदीरितः ॥ 38 ॥ स्वर्गेऽस्यायुरपि प्रोक्तं, श्रुते पल्यचतुष्टयम् । षष्ठो जिनस्तु श्रीमल्लिजिनस्थाने भविष्यति ॥ 39 ॥ ततश्च-संख्येय एव कालः स्याद्भाविषष्ठजिनोदये । तत् षष्ठजिनजीवो यः शङ्खोऽन्यः सेति बुध्यते ॥ 40 ॥ स्थानाङ्गवृत्तौ त्वयमेव शङ्खो भावितीर्थकृत्तया प्रोक्तस्तदाशयं न वेद्मीति । जीवः शङ्खस्य षष्ठोऽर्हन्, भावी देवश्रुताभिधः । भविष्यत्युदयाख्योऽर्हन्नन्दीजीवश्च सप्तमः ॥ 41 ॥ फुटनोटमां-A प्रमाणे- "श्रीस्थानावृत्त दि शक्य मावितीर्थत्वोवा पष्टननतयोत्ति: ततो नामान्तरेईननपूर्वभव: स्था" I u. प्रा. भा. भा. 3मां पण बीजा शंखने लीधेला छे. वि. वि. वि. भा. 5 मां तथा अन्यमते बारमां देवलोकमां गयेल छे, त्यां जघन्य आयुष्य स्थिति 21 सागरोपमनी छे. 8. श्रीपेढान-आनंदश्रावक, ते श्रीवीरप्रभुना दश श्रावक पैकीना न लेवा, कारण के ते आनंद प्रथम देवलोके चारपल्योपम आयुष्य, महाविदेहे जन्म अने मोक्ष कथन छे, माटे अन्य लेवा. वि. वि. वि. भा. 5 मां प्रथम देवलोक कहेल छे. 9. श्रीपोट्टि-सुनंदआत्मा, u. प्रा. भा. भा. 3 जे तथा वि. वि. वि. भा. पमां पण सुनंदाश्राविका कहेल छे. वि. वि. वि. भा. 5 मां तथा अन्यमते पांचमे देवलोक गयेल छे. ज्यां जघन्य आयुष्य स्थिति 7 सागरोपमनी छे. 10. श्रीशतर्ति -शतकश्रावक, भाव. प्र. मां पण कहे छे के - शतक-शंखनो सहचर हतो अपरनाम पुष्कली, श्रीहैमवीरचरित्रे 9मां कैकसी-जीव, अने 10मां रेवतीजीव कहेल छे. u. प्रा. भा. भा. 3मां शतकनुं अपर नाम पुष्कली, तथा श्रीभगवतीमां पण आ प्रमाणे कहेल श्रावकनो जीव समजवो. वि. वि. वि. भा. 5 मां तथा अन्यमते त्रीजी नरके. 11. श्रीमुनिसुव्रत-देवकीआत्मा, श्रीकृष्णजीनी माता-u. प्रा. भा. भा. 3 जे कहेल छे. वि. वि. वि. भा. 5 मां तथा अन्य मते आठमां देवलोके, हवे त्यां जघन्य आयुष्य स्थिति 17 सागरोपमनी छे. 12. श्रीमम-कृष्ण महाराजानो आत्मा, कृष्ण-वसुदेवदी तु "o तरूपुढवीमो D:\chandan/new/kalp-p/pm52nd proof
Page #300
--------------------------------------------------------------------------
________________ 272] [दीपालिकापर्वसंग्रहः ॥ उव्वट्टित्ता भारहे वासे सयदुवारे नयरे पत्तमंडलियभावो पव्वज्जं पडिवज्जिय तित्थयरनामं प(u)वज्जिता वेमाणिए उववज्जिता दुवालसमो अममनामतित्थयरो भविस्सइ" रूत्युमिति यं u. प्रा. भा. भा. 3 मां पण श्रीकृष्ण बारमां लीधा छे अने त्यां कह्युं छे के समवायांगसूत्रमां कहेलुं छे के, कृष्ण भावी चोवीशीमां तेरमां (हवे-आने उत्क्रमथी लईए तो आवी शके छे जेमके 24-23-22 इत्यादि 13मां अमम नामे थाय छे.) तीर्थकर थशे तत्त्वबहुश्रुतगम्य. श्रीठाणांगसूत्रजी आठमां ठाणामां सूत्र 627नी टीकामां श्रीकृष्ण महाराजा अमम नामे बारमां तीर्थकर थशे. हाल तेओ त्रीजी नरकमां छे. 13. श्री निष्कर्षीय-सत्यकीविद्याधरआत्मा, चेडामहाराजनी पुत्री सुज्येष्ठा साध्वीनो पुत्र, अग्यारमो-रद्र (लोकमां महादेव तरीके प्रसिद्ध) पेढालपुत्र छे. कोई हरसत्यकी-रावणनो पुरोहित कहे छे. 14. निष्णुनाव बलदेवआत्मा, छठ्ठा देवलोके. भाव प्र.मां कह्युं छे. के श्रीकृष्ण महाराजाना भाईनो जीव न लेवो. कारण के ते श्रीहेमचंद्रसूरिकृत श्रीनेमिनाथ चरित्रमां तथा श्रीआवश्यकनिर्युक्तिमां श्रीअममनाथतीर्थे मोक्ष जशे अने तेओ पांचमां देवलोकमां गया छे. 15. श्रीनिर्मम-सुलसीश्राविका, नागरथिक भार्या, अंबडपरीक्षित सुलताने श्रीवीरप्रभुए अंबडद्वारा धर्मलाभ कहेवडाव्यो हतो ते, पांचमो देवलोक. 16. श्रत्रिगुप्त-रोहिणीआत्मा, बीजा देवलोके. u. प्रा. भा. भा. 3मां बलभद्रनी माता रोहिणी जीव थशे, एम कहेल छे. भाव. प्रकाशे कह्युं छे के, श्रीजिनप्रभसूरिकतप्राकृतगघावलीकल्पमां अभिप्राय आ प्रमाणे छे-विशेष-16मां रोहिणीकेई भणंति- "कक्किपुत्तो सित्तुंजे उद्धारं करित्ता जिणभवणमंडियं पुहविं काउं अज्जियतित्थयरनामो सग्गं गंतुं चित्तगुत्तो जिणवरो होही, इत्थ य बहुसुयमयं पमाणं" ॥ 27. श्रीसमाधि-रेवती-वीरप्रभुने औषध आपवावाळी (बीजोरापाक). भरतेश्वर बाहुबलीवृत्तिमां पण कह्युं छे के सत्तरमां समाधि नामे तीर्थकर थशे, बारमो देवलोक. 18. श्रीसंवर-शतालीश्रावकनो जीव, आठमो देवलोक. 19. श्रीयशोथर-पायनऋषिनो जीव जे द्वारीकानगरीनो दाह करनार, भवनपतिमां अग्निकमारदेव थया छे. हवे u. प्रा. भा. भा. 3मां आ द्वीपायन लोकमां वेदव्यास एवा नामे प्रसिद्ध छे ते समजवा. सिद्धचक्र-वर्ष-1 अंक 18मां पाने 424, "प्रश्न-437-द्वारीकानो दाह करनार दीपायन ऋषि ओगणीसमो तीर्थकर समजवो के केम? जे तीर्थकर थवाना छे ते उपर्युक्त द्वीपायन नहि पण बीजा द्वीपायन छे, प्रायः तीर्थकरो तेवा पाप करवावाळा होता नथी." हवे सुथसिआत्रे-वीवाय य & तत्तो नुं नार, ग्रेव'' li72 आ वाक्यथी दीपायनकृष्णमहाराजाना वखतना देखाय che. tattvabahuzrutagamya. D:\chandan/new/kalp-p/pm52nd proof
Page #301
--------------------------------------------------------------------------
________________ pariziSTaK [1] श्रीनिनसुन्द्रसूरीश्वरविचितरीपत्तिई विशेषपाथ: ईल्] [ ra7रू 20. श्री विनय-कर्ण (कोणिक) जीव. अन्यमते बारमो देवलोक, वि. वि. वि. भा. 5 मां छठ्ठी नरके. u. प्र. भा. भा. 3मां कहे छे के "केटलाएक आ कर्णने पांडव-कौरवनो भाई कहे छे अने केटलाएक तेने चंपानगरीना पति वासुपूज्यना वंशनो कहे छे, तत्त्व केवळी जाणे." 21. श्रीमत्ति-नारदआत्मा, पांचमो देवलोक. हवे u. प्रा. भा. भा. 3मां कहे छे के - "A नारदने भगवतीसूत्रमां वर्णवेल निर्गस्थ कहे छे अने केटलाएक रामलक्ष्मणना समयमां थयेला नारद कहे छे." 22. श्रीवनन-अंबडआत्मा, बारमो देवलोक. भाव. प्रकाशमां कहेल छे के "अंबडसुलासापरीक्षित, श्रीवीरप्रभुए जेना द्वारा धर्मलाभ कहेवडाव्यो हतो ते जाणवो, "यस्वप्नो महावि सेल्यन्नपति हित सोन्च इव सन्माव्यत-ति थानावृत्तो" I हवे u. प्रा. भा. भा. 3मां "औपपातिकसूत्रमां जे अंबडने वर्णव्यो छे ते तो महाविदेहमां सिद्धि पामशे एम कहेलुं छे, तेथी आ अंबइ सुलसानी परीक्षा करनार जणातां नथी. तत्त्व केवळी जाणे." 23. श्रीकान्तवीर्य-अमरआत्मा, नवमा ग्रेवेयके. 24. श्रीमद्दनिन-स्वातिबुद्ध (अथवा-स्वयंबुद्ध) आत्मा, सर्वार्थसिद्ध. D:\chandan/new/kalp-p/pm52nd proof
Page #302
--------------------------------------------------------------------------
________________ भविष्यमां थनारा श्रीतीर्थकरोनो कोष्टक [818 श्रीजिनसुंदरसूरिकृत । 1 भावीतीर्थकरोना नामो पद्मनाभ । सूरदेव । सुपार्श्वनुं स्वयंप्रभ । सर्वानुभूति । देवश्रत 10 उदय । पेढाल, पोट्टिल । शतकीर्ति D:\chandan/new/kalp-p/pm5\2nd proof (1) जिनसुंदरसूरि । श्रेणिक । सुपार्थ । उदायी पोलि । देढायु. | कीर्ति । शंखआनंद सुनंद । शतक (2) समवायांगसूत्र 1 श्रेणिक । सुपार्श्व ! उदय । पोझिल । देढायु. | कार्तिक शंख । नंद । सुनंद । शतक (3) समवायांगसूत्रनो मुद्रित पाठ 2 भावलोके श्रेणिक । सुपार्थ । उदय पोट्टिल दढायु. | कार्तिक । शंख । नंद । सुनंद । शतक जीवोना नामो ग्रन्थान्तरोमां मतान्तरथी आवतां भावमां थनारा श्रीतीर्थकर (4) प्रवचनसारोद्धार । श्रेणिक । सुपार्थ । उदायी। पोट्टिल । दढायुः । कीर्ति । शंख । आनंद। सुनंद । शतक (5) जिनप्रभसूरि सुपार्श्व उदायी। पोलि दिढायु. | कार्तिक । शंख । आनंद सुनंद शतक (6) उपदेश प्रा.भा.3 | श्रेणिक । सुपार्थ । उदायी। पोट्टिल दढायु. | कार्तिक । शंख । आनंद। सुनंदा शतक शतक (7) विनयचंद्रसूरि । श्रेणिक । सुपार्श्व । उदायी। पोट्टिल । देढायु. | कर्तिक । शंख । आनंद। सुनंद (8) भावलोकप्रकाशे । श्रेणिक । सुपार्थ पोलि दढायुष । कार्तिक । शंख । नंदी सुनंद । आनंद । शतक (9) दशमुं पर्व-संस्कृत । श्रेणिक सुपार्श्व पोट्टिल, देढायुष कार्तिक । शंख नंद । सुनंद। कर्क)कसी रेलि (10) दशमुं भाषान्तर श्रेणिक । सुपार्थ पोलि दढायुषी कार्तिक । शंखनंद । सुनंद । कैकसी । रियलि [दीपालिकापर्वसंग्रहः ॥
Page #303
--------------------------------------------------------------------------
________________ 11 | 1 2 13 | 14 | 15 | 16 | 17 | 18 | 19 | 20 | 21 | 2 2 | 23 | 24 मुनिसुव्रत अमम । निष्कषाय । निपुलाक निर्मम चित्रगुप्त समाधि । संवर । यशोधर । विजयमल्ल देव अनंतवीय bhadrajina D:\chandan/new/kalp-p/pm5\2nd proof (1) दिवकी । कृष्ण । सत्यकी । बलदेव । सुलता। रोहिणी रेवती । शताली] द्वीपायन कर्ण । नारद। अंबड। अमर । स्वातिबुद्ध (2) देवकी । सत्यकी । वासुदेव । बलदेव । रोहिणी। सुलसा, रेवती । शताली। भयाली । zrIpAyana'nArada| अंबड। दारुमड । स्वातिबुद्ध (3) देवकी । सत्यकी । वासुदेव । बलदेव । रोहिणी। सुलसा, रेवती । शताली भयाली द्वीपायन कृष्ण । नारद। अंबड । स्वातिबुद्ध (4) दिवकी । सत्यकी । वासुदेव । बलदेव । सुलसा रोहिणी रेवती । शताली । द्वीपायन । कृष्ण । नारद। अंबड। अमर । स्वातिबुद्ध (5) दिवकी । कृष्ण सत्यकी । बलदेव । सुलसा रोहिणी। रेवती । शताली द्वीपायन कर्ण । नारद। अंबड अमरजीव स्वातिबुद्ध परिशिष्टम् [9] श्रीजिनसुन्दरसूरीश्वरविरचितदीपालिकाकल्पस्य विशेषपदार्थाः ॥ ] [275 (6) दिवकी । कृष्ण । सत्यकी । बलदेव । तुलसा। रोहिणी, रेवती । शताली द्वीपायन कर्ण । नारद। अंबड। अमर । बुद्ध (7) दिवकी । कण । सचटी । सत्यकी । बलदेव । तुलसा । रोहिणी रेवती । शताली] द्वीपायन) कर्ण । नारद। अंबड। अमर । स्वातिबुद्ध (8) सत्यकी । कष्ण । बलदेव । रोहिणी । सुलसा, रेवती । गवालि। गागली। कपायन । कर्ण । नारद। अंबड) द्वारमद । स्वाति (9) | सत्यकी । कृष्ण । बलदेव । रोहिणी । सुलसा, रेवती । गवालि। गार्गलि, दीपायन कर्ण । नारद। अंबड। द्वारमद । स्वाति (10)|सत्यकी कृष्ण । बलदेव । रोहिणी । सुलसा, रेवती । गवाळी । गार्गल द्वीपायन अंबडी ब्रह्मदत्त । चक्री स्वाति
Page #304
--------------------------------------------------------------------------
________________ श्रीयुगप्रधानोना साद्यन्त नाम निर्देशादि अने अंतर-कालादि m = 6 = 7 6 उदय युगप्रधान पहेला युग छेल्ला युग वर्ष चालशे उदय-23 कोटी संख्या संख्या संख्या प्रधान थशे. प्रधान थशे. नामां सं. सर्वाचारीय 1 20 सुधर्मास्वामी पुष्पमित्र 6 17 10 कोटाकोटीय 2 23 वजसेनसूरि अहन्मित्र 1380 10 कोटाकोटीय 3 98 पाडिवयसूरि वैशाखमित्र 1500 11 कोटिलक्षा 4 78 हरिसिंह सुकीर्ति 1545 कोटिलक्षा 5 75 नदिमित्र स्थावर 1900 कोटिलक्षा 89 शूरसेन रथसुत 1950 कोटिलक्षा 100 रविमित्र जयमंगल 1770 कोटिलक्षा श्रीप्रभ सिद्धार्थ 1010 कोटिलक्षा मणिरथ ईशान 880 कोटिलक्षा 10 87 यशोमित्र रथमित्र 850 2 कोटिलक्षा 11 76 घनसिंह भरणीमित्र 800 कोटिलक्षा 12 78 सत्यमित्र देढमित्र 445 कोटिलक्षा धम्मिल संगतिमित्र 550 कोटिलक्षा 108 विजयानन्द श्रीधर 592 कोटिलक्षा 103 सुमंगल मागध 965 कोटिशत धर्मसिंह अमर 710 कोटिशत 17 104 जयदेव रेवतीमित्र 655 कोटिशत 18 115 सुरदिन्न सत्कीर्ति कोटिशत 133 वैशाख सुरमित्र 359 कोटिशत 20 100 कौडिप्यो फल्युमित्र 408 कोटिशत श्रीमाथुर कल्याणमित्र 570 कोटिशत 22 99 वणिकपुत्र देवमित्र 590 कोटिशत 23 40 श्रीदत्त दुप्पसहसूरि 440 11 कोटिशत 2004 मतान्तर-वर्ष चालशे 2-1346 3 3-1664-1264-1464. 16-315 / 20-489 = छे ह ज द द श - 107 480 - 19 ज धु - 95 द