SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] ७. बीजस्वप्नफलम् - *यथा फेलायाबीजानि, बीजबुद्ध्योखरे वपेत् । तथा वप्स्यन्त्यकल्पानि, कुपात्रे कल्पबुद्धितः ॥६८॥ यद्वा घुणाक्षरन्यायात्, पुरा कोऽपि कृषीवलः । अबीजान्तर्गतं बीजं, वपेत् क्षेत्रे निराशयः ॥ ६९॥ अकल्पान्तर्गतं कल्पमज्ञात्वा श्रावकास्तथा । पात्रे दानं करिष्यन्ति, बीजस्वप्नफलं ह्यदः ॥७०॥ तुलना - 'बीएस इत्यादि ' * । बीएसु करिसगो कोई, दुव्वियड्डो त्ति जत्तओ कि बीजे ति अबीजे वि य, पइरइय तहा अखित्तेसु ॥८२९ ॥ अवणेइय तं मज्झे, विरलं बीयं समागयंपीहं । सुमित इमस्सत्थो, विण्णेओ गमणपत्ताई ॥८३०॥ किसिकम्मसमो सुरनरभोगफलो सुद्धदाणधम्मुत्थ । करिसगसमा य पहुणो, छित्ताई सुद्धपत्ताई ॥१॥ बीयाणि पुणो णायागयाओ आहारउवहिवसहीओ । उग्गमउप्पायणएसणाहिं णियमा विसुद्धा ॥२॥ दुसमा दायारो, सबुद्धिबहुमाणिणो अगीया य । दुवियड्डुकरिसगा इव, न सुद्धदाणे रमिस्संति ॥३॥ धरिहिंति पक्खवायं, आहाकम्माइ दोसम्म | पउरम्मि मणुन्नम्मि, दाणाम्मि अ बीयकप्पम्मि ||४|| वियरिस्संति तयं पुण, छक्कायविराहणापसत्तेसु । निक्कारणपडिसेविसु, ऊसरसरिसेसुं पत्तेसु ॥५॥ सुद्धं पि घयगुलाई, काउं ओगाहिमाइरूवेण । दाहिंति तुच्छबीया, मिच्छावच्छल्लतत्तिल्ला ||६ ॥ अहव तिलभूमिगावी जुत्तहलाईणि पावहेऊणि । पायं दाहिंति जणा, सारंभाऽबंभयारीणं ॥७॥ [ १५ सुद्धविवेगा विरला, जहागमं दाणधम्मववहारे । वट्टिस्संति सरूवं, सत्तमसुविणस्स निद्दिनं ॥८॥ इति उपदेशपदे । १. तथा B। २. फलाद्य० - H, J । ३. यथा A, B, E, F, G, H, I, J, L । ४. पात्रदानं B | D:\chandan/new/kalp-1 / pm5\3rd proof 5
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy