SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ दीपोत्सवकल्पः ॥] ५. सिंहस्वप्नफलम् - *सिंहतुल्यं जिनमतं, जातिस्मृत्याद्यनुज्झितम् । विपत्स्यतेऽस्मिन् भरतवने धर्मज्ञवर्जिते ॥६२॥ न कुतीर्थिकतिर्यञ्चोऽभिभविष्यन्ति जातुचित् । स्वोत्पन्नाः कृमिवत्, किं तु लिङ्गिनोऽशुद्धबुद्धयः ||६३ || लिङ्गिनोऽपि प्राक्प्रभावात् श्वापदाभैः कुतीर्थिकैः । न जात्वभिभविष्यन्ते, सिंहस्वप्नफलं ह्यदः ॥६४॥ तुलना * सीहो वणमज्झम्मी, अणेगसावयगणाउले विमे । पंचत्तगओ चिट्ठ, ण य तं कोई विणासेइ ॥८२५ ॥ तत्तो कीडगभक्खणपायं उप्पादद्रुमण्णे वि । सुमिणो ति इमस्सत्थो, पवयणनिद्धंधसाईया ॥८२६॥ अइसयणाणपरक्कमवित्तासियविविहकुमयमयनिवहो । कुग्गाहगयपणासी, सीहसमो एस जिणधम्मो ॥१॥ बहुविहलद्धिजुएहिं, देविंदाईहिं वंदियपएहिं । साहूहिं परिग्गहिओ, परिभूओ णेय केणावि ॥२॥ कुमयवणसंडगुविले, कुदेसणावल्लिभग्गमग्गम्मि । कुग्गाहगत्तपउरे, भरहारण्णम्मि दुसमाए ॥३॥ सो मयसीहसरिच्छो, होही वोच्छिन्न अइसयप्पसरो । तह वि हु पुव्वगुणेहिं, न हु गम्मो खुद्दलोयस्स ॥४॥ होहिंति कीडयसमा, संपागडसेविणो दुरायारा । एत्थेव य जइगिहिणो, पवयणनिद्धंधसा खुद्दा ||५|| छक्कायनिरणुकंपा, कयविक्कयमंतविज्जयाईहिं । अत्थज्जणेक्करसिया, लोयावज्जणपरा पावा ||६|| अन्ने वि आइसद्दा, अवन्नावाउज्जुया मुणिजणस्स । समइविगप्पियकिरिया, तवस्सिणो जे अगीयत्था ||७|| एएहिं जणियछिद्दं, दट्टु अन्ने वि तव्विघायत्थं । वट्टिस्संति गयभया, पंचमसुविणस्स फलमेयं ॥८॥ - इति उपदेशपदे । १. ०द्यसूचितम् A, I। ०दिकोज्झितम् B, J, H । २. भरतावनौ A, I। ३. ०वासिते B, J, HI 'सीहो इत्यादि' - , D:\chandan/new/ kalp-1 / pm5\3rd proof [ १३ 5
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy