SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् [३] श्रीविनयचन्द्रसूरीश्वरविरचितदीपालिकाकल्पस्याकाराद्यनुक्रमः ॥] [२०१ ततस्तस्य सुतं दत्तं १७७/६० | देवकी जीवो भवितै २०२/६२ ततो भ्रातृद्वितीयाभू२४२/६५ | देवानन्दा च तद्रात्रौ ५०/५१ ततो वर्षचतुःषष्ट्य १६०/५९ देवानन्दा तदाकर्ण्य १९/४८ तत्पुत्रस्य कुणालस्या३/४७ देवानन्दाभिध रात्रा २२७/६४ तत्पुत्रौ विष्णुकुमार२४८/६५ देवेन्द्रस्य तदादेशं ४०/५० तत्र गतं भगवन्तं वन्दे २८/४९ देवैर्दत्तं महावीरः ११०/५५ तत्रार्हतां च चक्रिणां ८५/५३ | देव्या सुष्टुगतिं विभ्रच्च- ५६/५१ तत्रोत्पाते प्रशान्तेऽथ २६६/६७ | द्वाचत्वारिंशत्सुस्वप्ना ८४/५३ तदथ श्रीमहावीर३४/४९ | द्विपृष्ठश्च त्रिपृष्ठश्च २१३/६३ तदा च जृम्भिका देवा ९१/५४ | द्वीपेऽत्र जम्बूद्वीपाख्ये ११/४८ तदा चासनकम्पेन १००/५४ 1 [ध] तदा प्रातिपदाचार्य१७४/६० धास्यन्ति गर्भ षड्वर्षा १८६/६१ तदा श्रीसुव्रताचार्यो २५७/६६ ध्यानान्तरे वर्तमानो १४२/५७ तदासन् स्वामिनः शिष्याः २२०/६३ [न] तद्रात्रौ जृम्भका देवाः १०२/५४ | नन्तुं तदागतो भूपः १५०/५८ तन्मन्त्री नमुचिः सोऽभू- २४९/६५ | नन्दस्वर्णं जनाज्ञात्वा १६८/६० तस्मिन् काले देवराजो २०/४८ | नन्दिवर्द्धनराजाप्य २४१/६५ तस्य पुत्रस्य दास्यामो नन्दिवर्धननामा च ११२/५५ तिर्यग्नदेवविहितो१३०/५७ नभसोऽवतीर्य स्वप्ना ६९/५२ तृतीयः उदायी जीवः १९८/६२ नव कृष्ण: नन्दि २१२/६३ ते पौषधोपवासादि २३६/६४ | नव मल्लकिज्ञातीया २३५/६४ तेनापि शिक्षितो भूपः १७६/६० नात्याम्लै तिमधुरै ९६/५४ तेष्वादौ पुष्करावर्त्त१८९/६१ नामद्वयं सुतायाश्चाऽ ११३/५५ [त्र] निमन्त्र्य द्वादशे चाऽह्नि १०८/५५ त्रयोविंशोऽमरजीवो२०८/६२ | निर्मलास्वखिलादिक्षु ९८/५४ [द] निर्वाणमहिमानं भर्तुः २३९/६५ दण्डित्वाऽशेषपाखण्डान् १७१/६० निवेश्य पूर्वगर्भं च ४८/५० दत्तः प्रतिदिनं जैनं १७८/६० | निवेश्य सहस्रपत्रे २४०/६५ ददर्श श्रीमहावीर२५/४९ | नैतद्भूतं भवति वा २९/४९ ददृशे प्रसरद्दानः ५५/५१ [प] दिग्गजैः (रभिषिक्ता च) ५८/५१ पञ्चदशः सुलसाया २०४/६२ दिवि दुन्दुभयो नेदु१०५/५५ पञ्चमो दृढायु वः १९९/६२ दीर्घदन्तो गूढदन्तः २१०/६३ | पर्युषणादिपर्वाणि ९/४७ दुःषमाऽरकपर्यन्ते १७९/६० | पुनः धनार्थी लोभात्मा १७३/६० D:\chandan/new/kalp-p/pm5\2nd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy