SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १७२ ] [ दीपालिकापर्वसंग्रहः ॥ वेश्मवृक्षादीन्नपि कस्माद्भूषयन्ति तच्छ्रुत्वा सूरयः प्रोचुः पृथ्वीपते ! श्रृणुश्रीमहावीरजीवः प्राणताभिधदशमदेवलोकात् त्रिज्ञानयुतश्च्युत्वाऽऽषाढशुक्लषष्ठ्यां ब्राह्मणकुण्डग्रामनगर ऋषभदत्तस्य विप्रस्य पत्न्या देवानन्दायाः कुक्षौ चतुर्दशस्वप्नसूचितः समुत्पन्नो द्व्यशीतिवासरान्त आश्विनकृष्णत्रयोदश्यां वासवाज्ञया 5 हरिणगमेषिणा क्षत्रियकुण्डग्रामनगरे सिद्धार्थनृपस्य पत्न्या दृष्टचतुर्दशस्वप्नायास्त्रिशलादेव्याः कुक्षौ गर्भपरावर्तं विधाय संस्थापितस्ततो दयालुना भगवता मदीयचलनादिना मातुर्दुःखं भावीति विचार्य संलीनता कृता तदा जनन्यादिना महादुःखेनाक्रन्दादि कृतं । त्रिज्ञानवान् भगवान् तद्विज्ञायाङ्गस्फुरणं कृत्वेत्यभिग्रहं जग्राह - जननीजनकयोर्जीवतोर्मया दीक्षा न ग्राह्या, ततः क्रमेण चैत्रशुक्लत्रयोदश्यां शुभ10 वेलायां समुत्पन्नो मेरुशिखरे वासवादिकृतस्नात्रमहोत्सवः प्रभुर्द्वितीयाचन्द्रवद् ववृधे । क्रमेण पित्रोः स्वर्गगमनात् पूर्णाऽभिग्रहो भुक्तभोगकर्मा लोकान्तिकदेवज्ञापितदीक्षावसरो दत्तसांवत्सरिकदानो देवनराधिपकृतदीक्षानिष्क्रमणमहामहो भगवान्मार्गशीर्षकृष्णदशम्यां दीक्षां गृहीत्वा चतुर्थज्ञानं प्राप्तवांस्ततस्त्रयोदशपक्षाधिकद्वादशवर्षाणि यावद् दुष्करं त्यक्ताशनचतुष्टयं विविधं तपः कृत्वा सोढदेवमनुष्यतिर्यक्कृत15 दुःसहोपसर्गपरिसहो वैशाखशुक्लदशम्यां षष्ठतपा भगवाञ् जृम्भिकनगरीसमीपस्थर्जुवालुकाभिधनदीतीरे श्यामाककुटुम्बिनः क्षेत्रे शालवृक्षस्याऽधः केवलज्ञानं लब्धवांस्ततस्तीर्थं प्रवर्तयित्वा पृथ्व्यां च विहृत्य भगवता भव्यजीवानामुपरि महानुपकारः कृतो भगवत इन्द्रभूतिप्रमुखा एकादशगणधराः सञ्जज्ञिरे, चतुर्दशसहस्राणि च साधवः, षट्त्रिंशत्सहस्राणि च साध्व्य, एकोनषष्ठ्यधिकैकलक्षं च श्रावका, अष्टा20 दशाधिकत्रिलक्षाणि च श्राविकाः सञ्जज्ञिरे । प्रान्ते मध्यमापापायां हस्तिपालधरापालस्य रज्जुसभायां चरमचातुर्मासीस्थितेन स्वायुः स्वल्पं जानता भगवता षोडशप्रहरान् देशना दत्ता । तदा पुण्यपालनृपः समागत्य भक्त्या च वन्दित्वा प्रोवाचभगवन् ! मयैवंविधा अष्टौ स्वप्ना दृष्टाः, प्रथमस्वप्नेऽतिजीर्णशालासक्तकरीन्द्रो दृष्टः । द्वितीये प्लवङ्गमश्चापल्यं कुर्वन् दृष्टः । तृतीये क्षीरवृक्षो बब्बूलवृक्षैः परिवृतो दृष्टः । 25 चतुर्थे स्वच्छजलपूर्णवापीसरांसि त्यक्त्वा काका: समलस्वल्पजलपल्वलेषु रक्ता दृष्टाः । पञ्चमे मृतकेसरी परश्वापदैरधृष्यो दृष्टः । षष्ठेऽवकरे कमलस्योत्पतिर्दृष्टा । सप्तम उषरभूम्यां बीजवपनं कुर्वन्कृषीवलो दृष्टः । अष्टमे सुवर्णकुम्भा मलमलीना दृष्टाः, D:\chandan/new/ kalp - 2 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy