SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १४६] [ दीपालिकापर्वसंग्रहः ॥ चैतन्यं च लब्धमिव जनाः प्रतिवर्ष प्रतिपद्दिने वस्त्रा-न्न-पान-ज्योत्कार-गेहभूषादिमहोत्सवाः कुर्वन्ति । अथ यः साधूनां निन्दादिकारकः स नररूपोऽपि मृग एवपशुरेवेति सर्वत्र ख्यातिकृते ज्ञापनार्थं च गृहे गृहे राज्ञा गोहिसः कारितः, अद्यापि मरुदेशादौ छगणस्य कुर्वन्तीति ॥ ज्योत्कारघरे प्रथमो गणेशः, कैवल्यलक्ष्मी जिनतीर्थराज्यम् । विस्तारयामास गुणौघशक्ति, श्रीवीतरागार्थविभावनातः ॥१॥ इत्यब्ददिनपरिमितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थवृत्तौ पञ्चदशस्तम्भे २११ व्याख्यानम् ॥ D:\chandan/new/kalp-2/pm513rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy