SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ 10 १३२] [दीपालिकापर्वसंग्रहः ॥ अट्ठारसवरिसाइं कुमारवासे सो परिशमि(वसि)ही ताई । दिसि विजए वि अ तत्तो य भविस्सइ राया ॥६६॥ अह तत्थ पुरे नंदस्स थूभाइ सो अ दठूणं । मज्जट्ठसुवण्णाई खणिस्सइ लोहगहगहिलो ॥६७।। नामेण लवणदेवी निसरिस्सइ सो जमकगावी । सा दट्ठण य साहू धाविस्सइ तिक्खसिंगेहिं ॥६८।। तेण य जलोवसग्गं भविस्सयं मुणिवरा सुणिस्संति । विहरिस्संति तओ ते साहू विहारेण अन्नत्थ ॥६९॥ तत्तो य निरंतरिया होही जलवुट्ठी सत्तऽहोरत्ते । पलविस्सइ तस्स पुरं महया गंगप्पवाहेणं ॥७०॥ विरहे जलोवसग्गे थूभसुवण्णेण पुण नवं काही । पाडलिपुत्तं नयरं कक्कीराया पहाणतरं ॥७१।। प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥३।। त्रिभिर्विशेषकम् ॥ तीक्ष्णस्वरोऽदृष्टपृष्ठ-लाञ्छनश्छद्मतत्परः । महाविद्योद्धरो दीर्घ-हृदयो गुणवर्जितः ॥४॥ जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽग्न्यापदस्यैक-दशे द्रव्यस्य सम्भवः ।।५।। तस्यैवाष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घस्रे शनौ चन्द्रे तुलास्थिते ॥६॥ स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥७॥ युग्मम् ।। अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खड्गश्च दैत्यसूदनः ॥८।। तस्यांह्रिकटके चन्द्र-सूर्यो त्रैलोक्यसुन्दरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥९॥ संवत्सरं विक्रमस्यो-त्थाप्य स्वर्णप्रदानतः । संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥१०॥ D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy