SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ [१०७ दीपालिकाकल्पः ॥] दत्तपुरं दत्तराज-धानी राजगृहस्य तु । विजयस्य राजधान्य-णहिल्लपाटकस्य च ॥२४७।। विजयपुराभिधानं भावि-मुञ्जस्य दास्यति । अवन्तिदेशमपरा-जितस्यापरमण्डलम् ॥२४८॥ युग्मम् ॥ कल्किनो राज्यसमये म्लेच्छक्षत्रियभूभुजाम् । रुधिरैविस्तृतैर्विष्वक् पृथ्वीस्नानं करिष्यति ॥२४९॥ तत्कोशे नवनवति-स्वर्णकोट्यश्चतुर्दशाः । सहस्रा गजा हस्तिन्यः सार्द्धचतुश्शतीमिताः ॥२५०।। सप्ताशीतिलक्षा अश्वाः पञ्चकोटिपदातयः । दासकर्मकरादीनां तस्य संख्या न विद्यते ॥२५१॥ नभःखेलित्रिशूलास्त्रः पाषाणहयवाहनः । क्रूरात्माऽतिकषायोग्रः स्वभावेन भविष्यति ॥२५२।। मथुरायां तदा कृष्ण-सीरिधाम्नी पतिष्यतः । भृशं डमरदुर्भिक्ष-रोगैः पीडिष्यते जनः ॥२५३॥ ज्ञात्वा जनमुखात्तत्र नन्दभूपविनिर्मितान् । पञ्चैष कनकस्तूपान् खनित्वा हेम लास्यति ॥२५४।। प्रनष्टाऽष्टादशाब्दानि कल्की भावी ततो नृपः । षट्त्रिंशद्वर्षवयस्क-स्त्रिखण्डभरताधिपः ॥२५५।। कल्की ततोऽतिलोभेन खानयित्वा निजं पुरम् । सर्वतोऽपि निधानानि ग्रहीष्यति धनाग्रही ॥२५६।। जनानां खनतां तत्र निर्गमिष्यति भूमितः । धेनुर्लवणदेव्याह्वा सप्रभावा दृषन्मयी ॥२५७।। भिक्षार्थमटतः साधून् स्थापिता सा चतुष्पथे । वीक्ष्य दिव्यानुभावेन शृङ्गैरुद्धट्टयिष्यति ॥२५८।। गीतार्थानां विचारेणो-पसर्ग भाविनं जवात् । विज्ञाय विहरिष्यन्ति साधवः संयमर्थिनः ॥२५९।। १. डमर-राजविग्रह । 25 D:\chandan/new/kalp-1/pm513rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy