________________
९८]
[दीपालिकापर्वसंग्रहः ॥ नैकधामतभेदेन दुष्षमाद्धानुभावतः । चतुरशीतिसंख्येया गणभेदा हि भाविनः ॥१३३॥ केचित्तपोगौरविताः केऽपि धर्मक्रियाश्लथाः । क्रियावन्तो भविष्यन्ति परस्परसमत्सराः ॥१३४।। हुण्डायामवसर्पिण्या-मेतस्यामभवन् दश । तीर्थंकरोपसर्गादी-न्याश्चर्याणीह तद्यथा ॥१३५।। "उवसग्ग-गब्भहरणं-इत्थीतित्थं-अभाविया परिसा ।
कण्हस्स अवरकंका अवयरणं चंद्दसूराणं ॥१३६॥ हरिवंसकुलुप्पत्ती चमरुप्पाओ अ अट्ठसयसिद्धा । अस्संजयाण पूआ दसविहा णतेण कालेण" ॥१३७॥ कषायबहुला लोका दुष्षमायामतः परम् । भाविनस्त्यक्तमर्यादा नष्टधर्मधियो जडाः ॥१३८।। कालेन हीयमानेन कुतीर्थमतिमोहिताः । परोपकारसत्यादि-वजिता भाविनो जनाः ॥१३९।। पुराणि ग्रामरूपाणि ग्रामाः प्रेतवनोपमाः । यमदण्डसमा भूपा महेभ्या भृत्यसन्निभाः ॥१४०॥ न दृश्या भाविनो देवा न जातिस्मरणं नृणाम् । जना विगतमर्यादाः क्षुद्रसत्त्वाकुलाच(श्च)लाः ॥१४१।। परविघ्नेन संतुष्टाः पापारम्भे चतुर्भुजाः । निजार्थेन जनोऽन्येषां नखमध्ये प्रवेशकः ॥१४२॥ प्रमादी पुण्यकृत्येषु परतृप्तिषु तत्परः । वञ्चनाचतुरस्तुच्छ: प्रचण्डो दीर्घरोषणः ॥१४३।। लोभी मिथ्याभिमानी च राजौ पादमोचकः । पाखण्डिनो भविष्यन्ति बहवो विप्रतारकाः ॥१४४।। १. चतुरशीति-१. नागेन्द्र, २. चन्द्र, ३. निर्वृत्ति, ४. विद्याधर आ नामनां चार आचार्य थाय, ते मध्ये एक एक आचार्यना एकवीश एकवीश गच्छ नीकळशे एवं ८४ गच्छ थाय २. मति-मत । ३. क्षुद्रसत्ववडे करी आकुलचित्तना धणी । ४. राजद्वारसेवी ।
20
D:\chandan/new/kalp-1/pm5\3rd proof