SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ७४] [ दीपालिकापर्वसंग्रहः ॥ निट्ठियं ति ते चेव सुत्था चिटुंति । तओ सामंताईहिं विसरिसचिढे राय-अमच्चे निरिक्खिऊण परुप्परं मंतियं, जहा-गहिल्लो राया मंती य । एए अम्हाहितो विसरिसायारा, तओ एए अवसारिऊण अवरे अप्पतुल्लायारे रायाणं मंतिणं च ठाविस्सामो । मंती उण तेसिं मंतं नाऊण राइणो विण्णवेइ । रण्णा वुत्तं-कहमेएहुंतो अप्पा रक्खिअव्वो ? । विदं हि नरिंदतुल्लं हवइ । मंतिणा भणिअं-महाराय ! अगहिलेहिं पि अम्हेहिं गहिल्लीहोऊण द्यायव्वं, न अन्नहा मुक्खो । तओ कित्तिमगहिलीहोउं ते रायामच्चा तेसिं मज्झे नियसंपयं रक्खंता चिटुंति । तओ ते सामंताई तुट्ठा । अहो ! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं अप्पा रक्खिओ । तओ कालंतरेण सुहवुट्ठी जाया । नवोदगे पीए सव्वे लोगा 10 पगइमावन्ना सुत्था संवुत्ता । ___ एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वढ्ता अप्पणो समयं भाविणं पडिवालिता अप्पाणं निव्वाहइस्संति । एवं भाविदूसमविलसिअसूयगाणं अट्ठण्हं सुमिणाणं फलं सामिमुहाओ सोऊण पुण्णपालनरिंदो पव्वइओ सिवं गओ। ६३. एयं च दूसमासमयविलसिअं लोइआवि कलिकालववएसेणं पण्णविंति, 15 जहा-पुव्वि किर दावरजुगउप्पन्नेणं रण्णा जहुट्ठिलेणं रायवाडिआगएणं कत्थ वि पसए वच्छिआए हिढे एगा गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं दट्ठण राइणा दियवरा पुट्ठा-किमेयं ति ? । तेहि भणिअं-देव ! आगामिणो कलिजुगस्स सूयगमेयं । इमस्स अब्भुअस्स फलमिणं-कलिजुगे अम्मापिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्संति, तत्तो दविणगहणाइणा । तओ अग्गओहुत्तं 20 पत्थिएण पत्थिवेण सलिलवीसालियवालुयाए रज्जुओ वलंता के वि दिट्ठा । खणमित्तेण ताओ रज्जुओ वायायवसंजोएण मुसुमूरिआ । तओ महीवइणा पुच्छिएहिं भणिअं दिएहिं-महाराय ! एयस्स फलं, जं दविणं किच्छवित्तीए लोया विढस्संति, तं कलिजुगंमि चोरग्गिरायदंडदाइएहिं विणिस्सिहइ । पुणरवि अग्गओ चलिएणं धम्मपुत्तेणं दिटुं आवाहाओ पलुट्टियं जलं कूवे पडतं । तत्थ वि वत्तं माहणेहि-देव! 25 जं दव्वं पयाओ असि-मसि-किसि-वाणिज्जाईहिं उवज्जिहिति तं सव्वं रायउले गच्छिहि त्ति । अन्नजुगेसु किर रायाणो नियदव्वं दाऊणं लोयं सुट्ठिअं अकरिंसु । पुणो पुरओ वच्चंतेणं निवइणा रायचंपयतरू अ समीतरू अ एगंमि पएसे दिट्ठा । तत्थ १. C अप्पउल्ला । २. B C वायाइव । ३. BC धम्मपत्तिणं । ४. B C P आहावओ, E आहावायाओ । ५. पतितमेतत्पदं C आदर्श । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy