________________
४२४]
[धर्मसंग्रहः-द्वितीयोऽधिकारः अट्ठमीचउद्दसीसुं , कल्लाणतिहीसु तवविसेसेसुं। काहामि उज्जममहं, धम्मत्थं वरिसमज्झंमि ॥२३॥ [ श्रा.वि./गा.१२व.] धम्मत्थं मुहपत्ती, जलछाणण ओसहाइदाणं च । साहम्मिअवच्छल्लं, जहसत्ति गुरूण विणओ अ ॥२४॥ [श्रा.वि./गा.१२वृ.] मासे मासे सामाइअं च वरिसंमि पोसहं तु तहा ।
काहामि ससत्तीए, अतिहीणं संविभागं च" ॥२५॥ [ श्रा.वि./गा.१२वृ.] इति चतुर्मासीकृत्यानि ।
अथ वार्षिककृत्यानि यथा –सङ्घार्चनादीनि बहुविधानि, यतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि । गाथोत्तरार्द्धं -
"पइवरिसं सङ्घच्चण १ साहम्मिअभत्ति २ जत्ततिगं ३ ॥१॥[श्रा.वि./गा.१२उ.] जिणगिहण्हवणं ४ जिणधणवुड्डी ५ महपूअ ६ धम्मजागरिआ ७ । सुअपूआ ८ उज्जवणं ९, तह तित्थपहावणा सोही १० ॥२॥[ श्रा.वि./गा.१३]
तत्र सङ्घपूजायां निजविभवाद्यनुसारेण भृशादरबहुमानाभ्यां साधुसाध्वीयोग्यमाधाकर्मादिदोषरहितं वस्त्र-कम्बल-पादप्रोञ्छन सूत्रोर्णापात्र-दण्डक-दण्डिका-सूचीकण्टककर्षण-कागद-कुम्पक-लेखनी-पुस्तकादिकं श्रीगुरुभ्यो दत्ते । यद् दिनकृत्यसूत्रम् -
"वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं ।
दंडं संथारयं सिज्जं, अन्नं जं किंचि सुज्झई" ॥१॥[श्रा.दि./१७८] एवं प्रातिहारिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्वं साधुभ्यः श्रद्धया देयम् । सूच्यादीनामुपकरणत्वं तु श्रीकल्पे उक्तं । यथा -
“असणाई वत्थाई, सूआइ चउक्कगा तिन्नि" [ ] अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि, सङ्कलनया द्वादश । यथा -अशनं १ पानं २ खादिमं ३ स्वादिमं ४, वस्त्रं १ पात्रं २ कम्बलं ३ पादप्रोञ्छनम् ४, सूची १ पिष्पलको २ नखच्छेदनकं ३ कर्णशोधनकं ४ चेति । एवं श्रावकश्राविकारूपसङ्घमपि यथाशक्ति सभक्तिपरिधापनकादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि। सङ्घार्चा हि उत्कृष्टादिभेदात् त्रिधा -तत्रोत्कृष्टा सर्वपरिधापनेन, जघन्या सूत्रमात्रादिना, एकव्यादेर्वा, शेषा मध्यमा । तत्राधिकव्ययनेऽशक्तोऽपि प्रतिवर्षं गुरुभ्यो मुखवस्त्रादिमात्रं द्वित्रादिश्राद्धेभ्यः पूगादीनि दत्त्वा सङ्घार्चाकृत्यं भक्त्या सत्यापयति,
१. पात्रो दङ्ककतुम्बकदण्डक' इति श्राद्धदिनविधिवृत्तौ ।।
D:\new/d-2.pm5\3rd proof