SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ चतुर्मासीकृत्यानि - श्लो० ६८ ॥ ] जंबीरअंबजंबुअराइणनारिंगबीजपूराणं । कक्कडिअक्खोडवायमकविट्ठटिंबरु अबिल्लाणं ॥ १०॥ [ श्रा.वि./गा. १२वृ. ] खज्जूरदक्खदाडिमउत्तत्तिअनालिकेरकेलाई । चिंचिणिअबोरबिल्लुअफलचिब्भडचिब्भडीणं च ॥११॥ [ श्रा.वि./गा. १२वृ.] कयरकरमंदयाण, भोरंडनिंबू अअंबिलीणं च । अत्थाणं अंकुरिअनाणाविहफुल्लपत्ताणं ॥ १२ ॥ [ श्रा.वि./गा. १२वृ. ] सच्चित्तं बहुबीअं, अणंतकायं च वज्जए कमसो । विगईविगइगयाणं, दव्वाणं कुणइ परिमाणं ॥ १३॥ [ श्रा.वि./गा. १२वृ. ] अंसुअधोअणलिंपणखत्तक्खणणं च ण्हाणदाणं च । जूआकड्डणमन्नस्स, खित्तकज्जं च बहुभेअं ॥१४॥ [ श्रा.वि./गा.१२वृ. ] खंडणपीसणमाईण कूडसक्खाइ कुणइ संखेवं । जलझिल्लणन्नरंधणउव्वट्टणमाइआणं च ॥ १५ ॥ [ श्रा.वि./गा. १२वृ. ] देसावगासिअवए, पुढवीखणणे जलस्स आणयणे । तह चीरधोअणे ण्हाणपिअण जलणस्स जालणए ॥१६॥ [ श्रा.वि./गा. १२वृ. ] तह दीवबोहणे वायवीअणे हरिअछिंदणे चेव । अणिबद्धजंपणे गुरुजणेण य अदत्तए गहणे ॥१७॥ [ श्रा.वि./गा. १२वृ.] पुरिसासणसयणीए, तह संभासणपलोयणाईसुं । ववहारे परिमाणं, दिसिमाणं भोगपरिभोगे ॥१८॥ [ श्रा.वि./गा. १२वृ. ] तह सव्वणत्थदंडे, सामाइअपोसहेऽतिहिविभागे । सव्वेसु विसंखेवं, काहं पइदिवसपरिमाणं ॥ १९ ॥ [ श्रा.वि./गा. १२वृ. ] खंडणपीसणरंधणभुंजणविक्खणणवत्थरयणं च । कत्तणपिंजणलोढणधवलणलिंपणयसोहण ॥ २० ॥ [ श्रा.वि./गा. १२वृ. ] [ ४२३ वाहणरोहणलिक्खाइजोअणे वाणहाण परिभोगे । निंदणलूणणउंछणरंधणदलणाइकम्मे अ ॥२१॥ [ श्रा.वि./गा.१२वृ. ] संवरणं कायव्वं, जहसंभवमणुदिणं तहा पढणे । जिणभवणदंसणे सुणणगुणणजिणभवणकिच्चे अ ॥२२॥ [ श्रा.वि./गा. १२वृ.] १. L.P.C. श्राद्धविधिवृत्तौ च० प० १५९ । 'रबिल्ल मु० ॥ २. 'ख (क्खे) त° इति श्राद्धविधिवृत्तौ ॥। ३. °ण- इति श्राद्धविधिवृत्तौ ॥ ४. निन्नण -C. मूल, श्राद्धविधिवृत्तौ च ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy