SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ प्रत्याख्यानस्वरूपम् - श्लो० ६२ ॥ ] मासाः १२ पद अंगुल आषाढः १ २ श्रावणः २ २ भाद्रपदः ३ २ आश्विनः ४ ३ कार्तिकः ५ मार्गशीर्ष : ६ पौषः ७ माघः ८ फाल्गुनः ९ चैत्रः १० वैशाखः ११ ज्येष्ठः १२ ३ ४ o ४ ८ D:\new/d-2.pm5\3rd proof ० ४ ८ ० ३ ३ ३ २ ८ २ ४ पौरुषीयन्त्रं ८ ४ ० प्रक्षेप प० ६ w w v ६ ८ ८ ८ १० १० १० ८ ८ ८ ६ २ २ ६ ३ ३ 'ल 50 ४ ४ ४ ४ ४ ३ ३ अं १० ४ ८ ० ६ १० ६ O ८ ४ १० प० ४ x ५ ६ ७ ८ ९ ८ ७ ६ अं o o ० ० ० O O O ० ० ० प० ० o o २ ४ ० ६ o o ० ८ १० १२ १० ८ o O O [ ३३१ अं o o ६ ४ O २ o २ ४ पादोनपौरुषीयन्त्रं सार्द्धपौरुषीयन्त्रं पूर्वार्धयन्त्रं साम्प्रतं सूत्रशेषो व्याख्यायते - पौरुष प्रत्याख्याति पौरुषीप्रत्याख्यानं करोतीत्यर्थः, कथं ? चतुर्विधमशनपानखाद्यस्वाद्यलक्षणम्, आहारम् अभ्यवहार्यं, व्युत्सृजतीत्युत्तरेण योगः । अत्र च षडाकाराः । प्रथमौ द्वौ पूर्ववत् । अन्यत्र प्रच्छन्नकालात्, साधुवचनात्, दिग्मोहात्, सर्वसमाधिप्रत्ययाकाराच्च । प्रच्छन्नता च कालस्य यदा मेघेन रजसा गिरिणा वान्तरितत्वात् सूरो न दृश्यते, तत्र पौरुषीं पूर्णां ज्ञात्वा भुञ्जानस्यापूर्णायामपि तस्यां न भङ्गः, ज्ञात्वा त्वर्द्धभुक्तेनापि तथैव स्थातव्यम्, यावत् पौरुषी पूर्णा भवति, पूर्णायां ततः परं भोक्तव्यम्, न पूर्णेति ज्ञाते भुञ्जानस्य भङ्ग एव । दिग्मोहस्तु यदा पुर्वामपि पश्चिमे जानाति, तदा अपूर्णायामपि पौरुष्यां मोहाद् भुञ्जानस्य न भङ्गः, मोहविगमे तु पूर्ववदर्द्धभुक्तेनापि स्थातव्यम्, निरपेक्षतया भुञ्जानस्य भङ्ग एवेति । साधुवचनं ‘उद्घाटापौरुषी’इत्यादिकं विभ्रमकारणम्, तच्छ्रुत्वा भुञ्जानस्य न भङ्गः, भुञ्जानेन तु ज्ञाते अन्येन वा कथिते पूर्ववत् तथैव स्थातव्यम्, तथा कृतपौरुषीप्रत्याख्यानस्य समुत्पन्नतीव्रशूलादिदुःखतया सञ्जातयोरार्त्तरौद्रध्यानयोः सर्वथा निरासः सर्वसमाधिस्तस्य प्रत्यय: - कारणं स एवाकारः - प्रत्याख्यानापवादः सर्वसमाधिप्रत्ययाकारः समाधिनिमित्तमौषध१. तुला - योगशास्त्रटीका प० ७१२ ॥ -
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy