________________
२९२]
[धर्मसंग्रहः-द्वितीयोऽधिकारः शस्त्रचामराणां देवगृहाद् बहिरमोचनम् ५२, मनस ऐकाग्र्यं न करोति ५३, अभ्यङ्गं तैलादिना ५४, सचित्तानां पुष्पादीनामत्यागः -त्यागपरिहार: ५५, 'अजिए'त्ति अजीवानां हारमुद्रिकादीनाम् ५६, दृष्टे जनेऽञ्जलिं न बध्नाति ५७, एकशाटोत्तरासङ्गं न कुरुते ५८, मुकुटस्य मस्तके धरणं ५९, मौलिः शिरोवेष्टनविशेषः ६०, शेखरं कुसुमादिमयं विधत्ते ६१, हुड्डा -पणकरणं तां पातयति ६२, जिण्डुकः कण्डुकः ६३, जोत्कारकरणं पित्रादीनाम् ६४, भाण्डक्रिया कक्षावादनादिका ६५, रेकारस्तिरस्कारार्थं कस्यचित् करोति ६६, धरणं लभ्यद्रव्यग्रहणार्थं लङ्घनपूर्वमुपवेशनं ६७, रणं संग्रामं ६८, विवरणं वालानां विजटीकरणं ६९, पर्यस्तिकाकरणं ७०, पादुका चरणरक्षोपकरण ७१, पादयोः प्रसारणम् ७२, पुडपुडीदापनम् ७३, पङ्करणं निजदेहावयवक्षालनादिना ७४, रजःपातनम् ७५, मैथुनं कामक्रीडा ७६, यूकाचयनम् ७७, जेमनं भोजनम् ७८, गुह्यं लिङ्ग तस्यासंवृतता ७९, वैद्यकम् ८०, वाणिज्यं क्रयविक्रयादि ८१, शय्या शयनम् ८२, जलं पानाद्यर्थं तत्र मुञ्चति पिबति वर्षासु गृह्णाति वा ८३, मज्जनं स्नानम् ८४ । इत्युत्कर्षतश्चतुरशीत्याशातनाः । बृहद्भाष्ये तु पञ्चैवाशातनाः प्रोक्ता यथा ।
"जिणभवणमि अवण्णा १, पूआई अणायरो २ तहा भोगो ३ ।
दुप्पणिहाणं ४ अणुचिअवित्ती ५ आसायणा पंच" ॥१॥[सं.प्र./८० ] "तत्थ अवन्नासायण, पल्हत्थिअ देवपिट्ठिदाणं च । पुडपुडअपयपसारण, दुट्ठासणसेव जिणगेहे" ॥२॥[सं.प्र./८१] जारिसतारिसवेसो, जहा तहा जंमि तंमि कालंमि । पुआइ कुणइ सुन्नो, अणायरासायणा एसा ॥३॥[सं.प्र./८२] भोगो तंबोलाई, कीरंतो जिणगिहे कुणइवस्सं । नाणाइआण आयस्स, सायणं तो तमिह वज्जे ॥४॥ [सं.प्र./८३] रागेण व दोसेण व, मोहेण व दूसिआ मणोवित्ती। दुप्पणिहाणं भण्णइ, जिणविसए तं न कायव्वं ॥५॥[सं.प्र./८४] धरणरणरुअणविगहातिरिबंधणरंधणाई गिहिकिरिआ।
गालीविज्जवणिज्जाइ, चेइए वयणुचिअवित्ती ॥६॥[सं.प्र./८५] १. 'चम L.C. ॥ २. कन्दुक:-इति प्रवचनसारोद्धारवृत्तौ ॥ ३. 'का-मु० C. नास्ति । L.P. प्रवचनसारोद्धारवृत्तावपि का- अस्ति ।।
D:\new/d-2.pm5\3rd proof