SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ आशातनास्वरूपम्-श्लो० ६२॥] [२९१ छत्तो ४९ वाणह ५० सत्थ ५१ चामर ५२ मणोऽणेगत्त ५३ मब्भंगणं ५४, सच्चित्ताणमचाय ५५ चायमजिए ५६ दिट्ठीइ नो अंजली ५७ । साडेत्तरसंगभंग ५८ मउडं ५९ मोलिं ६० सिरोसेहरं ६१; हुड्डा ६२ जिंडुहगेड्डिआइ रमणं ६३ जोहार ६४ भंडक्किअं ६५ ॥३॥ रेक्कारं ६६ धरणं ६७ रणं ६८ विवरणं वालाण ६९ पल्हत्थिअं ७०, पाऊ ७१ पायपसारणं ७२ पुडपुडी ७३ पंकं ७४ रओ ७५ मेहुणं ७६ । जूअं७७ जेमण ७८ गुज्झ७९ विज्ज८० वणिज ८१ सिज्जं ८२ जलं ८३ मज्जणं ८४; एमाईअमवज्जकज्जमुजुओ वज्जे जिणिंदालए ॥४॥[प्र.सा./४३३-४३६ ] विषमपदार्थो यथा -खेलं श्लेष्माणं जिनगृहे निक्षिपति १। केलि तक्रीडादिका २, कलिः कलह: ३, कला धनुर्वेदादिका ताः प्रयुङ्क्ते ४, कुललयं गण्डूषम् ५, ताम्बूलं भक्षयति ६, उद्गालनं च ताम्बूलस्य निक्षिपति ७, गालीर्दत्ते ८, 'कंगुलय'त्ति लघुवृद्धनीतिकरणम् ९, शरीरपादाद्यङ्गधावनं कुरुते १०, केश ११ नख १२समारचनम्, रुधिरं पातयति १३, ‘भत्तोसं' सुखभक्षिकां भक्षयति १४, त्वचं व्रणादिसम्बन्धिनी पातयति १५, पित्तं धातुविशेषमौषधादिना पातयति १६, एवं वान्तम् १७, दन्तं च १८। विश्रामणां कारयति १९, दामनमजाश्वादीनाम् २०, दन्ता २१ ऽक्षि २२ नख २३ गण्ड २४ नासिका २५ शिरः २६ श्रोत्र २७ च्छवीनां २८ मलं जिनगृहे पातयति, छविः शरीरं शेषास्तदवयवाः मन्त्रं भूतादिनिग्रहलक्षणं करोति राजादिकार्यालोचनं वा २९, मीलनं ज्ञात्यादिसमुदायस्य ३०, लेख्यकं व्यवहारादि ३१, विभजनं दायादादीनां तत्र करोति ३२, भाण्डागारो निजद्रव्यादेः ३३, दुष्टासनं पादोपरिपादस्थापनादिकं ३४, छाणी गोमयपिण्ड: ३५, कर्पटं वस्त्रम् ३६, दालिर्मुद्गादिदलरूपा ३७, पर्पट: ३८ वटी एषामुपलक्षणत्वादन्येषामपि करीरचिर्भटकादीनां विस्सारणं -उद्वापनकृते विस्तारणं ३९, नाशनं राजादिभयेनान्तर्धानम् ४०, आक्रन्दं रोदनम् ४१, विकथाश्चतस्रः ४२, शराणां बाणानां इथूणां च घटनं, सरत्थेति पाठे शराणां अस्त्राणां च धनुरादीनां घटनम् ४३, तिरश्चां गवादीनां तत्स्थापनम् ४४, शीतार्तोऽग्नि सेवते ४५, रन्धनं धान्यादेः ४६, परीक्षणं नाणकस्य ४७, कृतायामपि नैषेधिक्यां सावधव्यापारकरणादि ४८, छत्रोपानह १. मंगभंग-L.P.C. ॥ २. तुला-प्रवचनसारोद्धारवृत्तिः भा० १ प० २८५-८ ॥ ३. करीरचिर्भिट मु० करीरचिभिटिका C. | L.P. श्राद्धविधिवृत्तावपि [प० ७२] करीरचिर्भटि इति ॥ ४. सरच्छेति-मु० । C. प्रवचनसारोद्धारवृत्तावपि सरत्थेति ।। D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy