________________
२४८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः इह लवणारात्रिकाद्युत्तारणं संप्रदायेन सर्वगच्छेषु परदर्शनेष्वपि च सृष्ट्यैव क्रियमाणं दृश्यते, श्रीजिनप्रभसूरिकृतपूजाविधौ त्वेवमुक्तम् –“लवणाइउत्तारणं पालित्तयसूरिमाइपुव्वपुरिसेहिं संहारेण अणुन्नायं पि संपयं सिट्ठिए कारिज्जइ"[ ] त्ति । स्नात्रकरणे च सर्वप्रकारसविस्तरपूजाप्रभावनादिसंभवेन प्रेत्य प्रकृष्टं फलं स्पष्टम् , जिनजन्मस्नात्रकर्तृचतुःषष्टिसुरेन्द्राद्यनुकारकरणादि चात्रापीति स्नात्रविधिः । प्रतिमाश्च विविधाः, तत्पूजाविधौ सम्यक्त्वप्रकरण इत्युक्तम् -
"गुरुकारिआइ केई, अन्ने सयकारिआइ तं बिंति ।
विहिकारिआइ अन्ने, पडिमाए पूअणविहाणं" ॥१॥[ द.प्र./२५] व्याख्या -गुरवो मातृपितृपितामहादयस्तैः कारितायाः केचिदन्ये स्वयंकारितायाः विधिकारितायास्त्वन्ये प्रतिमायास्तत् –पूर्वाभिहितं पूजाविधानं ब्रुवन्ति कर्त्तव्यमिति शेषः । अवस्थितपक्षस्तु गुर्वादिकृतत्वस्यानुपयोगित्वात् ममत्वाग्रहरहितेन सर्वप्रतिमा अविशेषेणा पूजनीयाः [ श्राद्धविधिवृत्तिः प० ५९-६०]
न चैवमविधिकृतामपि पूजयतस्तदनुमतिद्वारेणाज्ञाभङ्गलक्षणदोषापत्तिः, आगमप्रामाण्यात् । तथाहि श्रीकल्पबृहद्भाष्ये -
"निस्सकडमनिस्सकडे, चेइए सव्वहिं थुई तिन्नि ।
वेलं व चेइआणि अ, नाउंइक्किक्किआ वा वि" ॥१॥[क.बृ.भा./१८०४] निश्राकृते गच्छप्रतिबद्धे, अनिश्राकृते तद्विपरीते चैत्ये, सर्वत्र तिस्रः स्तुतयो दीयन्ते, अथ प्रतिचैत्यं स्तुतित्रये दीयमाने वेलाया अतिक्रमो भवति भूयांसि वा तत्र चैत्यानि, ततो वेलां चैत्यानि च ज्ञात्वा प्रतिचैत्यमेकैकाऽपि स्तुतिर्दातव्या ॥ ___अयं चैत्यगमनपूजास्नात्रादिविधिः सर्वोऽपि ऋद्धिप्राप्तमाश्रित्योक्तः, तस्यैवैतावद्योगसंभवात् , अऋ(नृ)द्धिप्राप्तस्तु श्राद्धः स्वगृहे सामायिकं कृत्वा केनापि सह ऋणविवादाद्यभावे ईर्याधुपयुक्तः साधुवच्चैत्यं याति, न च पुष्पादिसामग्र्यभावाद् द्रव्य*पूजायामशक्तः सामायिकं पारयित्वा, कायेन यदि पुष्पग्रथनादि कार्यं कर्तव्यं स्यात्
१. सिंहारेण-L.P.C. मूल । संहारेण-C. संशो० ॥ २. विधिकारिताया मु० नास्ति ॥ ३. तुलापञ्चाशकवृत्तिः ३२, सङ्घाचारभाष्यवृत्तिः प० १७९, प० १८१ । चैत्यवन्दममहाभाष्येऽपि [गा० १६४] गाथेयं दृश्यते ॥ ४. सर्वत्र-मु० नास्ति । L.P.C. श्राद्धविधिवृत्तौ 'सर्वत्र'-अस्ति ॥ ५. वा इति श्राद्धविधिवृत्तौ प० ६१ ॥ ६. अऋद्धि L.P.C. । अनृद्धि इति श्राद्धविधिवृत्तौ प० ६१ ॥ ७. * * चिह्नद्वयवर्ती पाठः मु० नास्ति । L.P.C. श्राद्धविधिवृत्तावपि [प०६१] अस्ति ।। ८. यदि किञ्चित् पुष्प इति श्राद्धविधिवृत्तौ प० ६१ ॥
D:\new/d-2.pm5\3rd proof