SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ जिनपूजाप्रकाराः-श्लो० ६१॥] [२३७ दीवो ११ धुवुक्खवो १२ नेवेज्जं १३ सुहफलाण ढोअणयं १४ । गीअं १५ नर्से १६ वज्जं १७, पूआभेआ इमे सतर" ॥३॥[] एकविंशतिभेदास्त्वनुपदमेव वक्ष्यमाणा ज्ञेयाः । एते सर्वेऽप्यङ्गादिपूजात्रये सर्वव्यापकेऽन्तर्भवन्ति । अङ्गादिपूजात्रयफलं त्वेवमाहुः - "विग्धोवसामगेगा, अब्भुदयसाहणी भवे बीआ। निव्वुइकरणी तइआ, फलयाउजहत्थनामेहिं॥१॥[सं.प्र.दे.१९४, चे.म.२१३] [सात्त्विक्यादिभेदैरपि पूजात्रैविध्यमुक्तम् । यतो विचारामृतसंग्रहे "सात्त्विकी राजसी भक्तिस्तामसीति त्रिधाऽथवा । जन्तोस्तत्तदभिप्रायविशेषादहतो भवेत् ॥१॥[वि.सं.१/१९७] अर्हत्सम्यग्गुणश्रेणिपरिज्ञानैकपूर्वकम् । अमुञ्चता मनोरङ्गमुपसर्गेऽपि भूयसि ॥२॥[वि.सं.१/१९८] अर्हत्सम्बन्धिकार्यार्थं, सर्वस्वमपि दित्सुना । भव्याङ्गिना महोत्साहात् , क्रियते या निरन्तरम् ॥३॥[वि.सं.१/१९९] भक्तिः शक्त्यनुसारेण, निःस्पृहाशयवृत्तिना। सा सात्त्विकी भवेद् भक्तिर्लोकद्वयफलावहा ॥४॥[वि.सं.१/२००] यदैहिकफलप्राप्तिहेतवे कृतनिश्चया। लोकरञ्जनवृत्त्यर्थं, राजसी भक्तिरुच्यते ॥५॥[वि.सं.१/२०१] द्विषदां यत्प्रतीकारभिदे या कृतमत्सरम् । दृढाशयं विधीयेत, सा भक्तिस्तामसी भवेत् ॥६॥[वि.सं.१/२०२] रजस्तमोमयी भक्तिः, सुप्रापा सर्वदेहिनाम् । दुर्लभा सात्त्विकी भक्तिः , शिवावधिसुखावहा ॥७॥ [वि.सं.१/२०३] उत्तमा सात्त्विकी भक्तिर्मध्यमा राजसी पुनः । जघन्या तामसी ज्ञेया, नादृता तत्त्ववेदिभिः" ॥८॥] [वि.सं.१/२०४] अत्र च प्रागुक्तमङ्गाग्रपूजाद्वयं चैत्यबिम्बकारणयात्रादिश्च द्रव्यस्तवः । यदाह - "जिणभवणबिंबठावणजत्तापूआइ सुत्तओ विहिणा। दव्वत्थओ त्ति ते उ, भावत्थयकारणत्तेणं ॥१॥ [सं.प्र.दे./१९५ ] १. नेवज्जं-L.P.C. || २. नेव्वाणसाहणी तह-इति चैत्यवन्दनभाष्ये ।। ३. L.P.C. I त्रिभिविशेषकम् ॥ यदै मु० ॥ ४. मता-L. || D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy