SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ ૧૦૬ પ્રાચીન લેખ સંગ્રહ. (33) ॥ सं० १५२२ माघ शु० १३ प्राग्वाट व्य० लूणा भा० लूणादे पुत्र व्य० वइरा का० प्र० श्रीलक्ष्मीसागर सूरिभिः] श्रीअंब(बि)का. सं० १५२२ वर्षे माघ वदि ५ सुभवासरे श्रीउसवंशे भाटीआगोत्रे सा० पूना सुत साह जइता मा० श्रा० सुहासिणि पुत्ररत्नेन । भाटीआ सा पहिराजेन भा० प्रेमलदे पु० सा धर्मसी सहितेन स्वपुण्यार्थं श्रीशीतलनाथविवं का० प्र० श्रीष(ख)रतरगच्छे श्रीजिनवर्द्धनसुरि श्रीजिनचंद्रमूरि श्रीजिनसागरमूरिपट्टे श्रीजिनसुंदरमूरिपट्टे श्रीजिनहर्षसूरिभिः ( 3६५) ॥ सं० १५२२ वर्षे फागुण शुदि ३ सोमे डहरवाला वास्तव्य श्रीश्रीमालज्ञातीय श्रे० गोगन भार्या कउतिगदे सुत श्रे० आसा भार्या सांकुं सुश्राविकया सुत श्रे० कडूआ चीबा चांगा प्रमुखकुटुंबसहितया आत्मनः कुटुंबस्य च श्रेयोर्थ श्रीअंचलगच्छेश श्रीजयकेसरिसूरोणामुपदेशेन श्रीकुंथुनाथचतुर्विंशति पट्टः कारितः प्रतिष्टि(ष्ठि)तः श्रीसंघेन ॥श्री (૩૬૩) માંડલના શ્રી પાર્શ્વનાથના મંદિરની ધાતુમૂર્તિનો લેખ. (३९४) ५ना शसनी धातुभूतिना म. (૩૬૫) લીંબડીના જુના મંદિરની ધાતુમૂર્તિને લેખ
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy