SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १०५ ભાગ ૧ લે. ( 3६०) संवत(त्) १५२२ वर्षे मार्ग(ग) [शीर्ष] सुदि ५ गुरु(रौ) श्रीश्रीमाल० श्रेष्टि काल्ह भा० मांजू सुत पोवाकेन पितृमातृश्रयोथै भ्रा० सोलाश्रेयसे श्रीपद्मप्रभस्वामिवि० प्रति० ब्रह्माणगच्छे श्रीश्रीवीरमूरिभिः ॥ वणूद्रवास्तव्यः (११) सं० १५२२ वर्षे पो(पौ). व० १ गुरौ कर्केरावासि उकेश व्य० जेसा मा० जसमादे सुत व्य० वस्ता भार्यया वींझलदे नाम्न्या पुत्र व्य० भीम गोपाल हरदास पौत्र कर्मसी नरसिंह थावर रूपा प्रमुख कुटुंबयुतया निजश्रेयसे श्रीशं(सं)भवबिंबं का० प्र० तपागच्छे श्रीलक्ष्मीसागरसूरि-सोमदेवसूरिभिः श्रेयं(यः) श्री ( 38२) सं० १५२२ वर्षे माह सुदि ९ शनौ श्रीहुँबडज्ञातीय ष(ख)यरजगोत्रे दोसी धर्मा भार्या कपूरादे सुत दोसी राजाकेन भा० जीविणि भ्रात्रि(तृ) दो० सलिग भार्या लषी(खी) कुटं(टुंब सहितेन आत्मश्रि(श्रे) योथै श्रीसुमतिनाथबिंब कारितं प्रति० श्रीवृहत्तपापक्षे श्रीजिनरत्नसूरिभिः ॥ प्रांइतीजे(ज) वास्तव्य[:] (३९०) घाधाना श्रीन पार्थ नायना |सी धातुभूतिना म. (૩૬૧) ઉદેપુરના શ્રીગેડીજીના મંદિરની ધાતુમૂત્તિને લેખ. (३९२) प्रांतीना माहिती धातुभूतिना म. ૧૪
SR No.009688
Book TitlePrachin Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorVijaydharmsuri, Vidyavijay
PublisherYashovijay Jain Granthmala
Publication Year1929
Total Pages220
LanguageHindi
ClassificationBook_Devnagari & History
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy