SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ प्राकृतलेख विभाग | बहुलं दण्डं प्रस्थापयति कुसंवानां क्षत्रियाणां च सहायवता मा मसिकनगरं ( 2 ) तृतीये च पुनर्वर्षे (५) गंधर्ववेदो बुद्धो दंपनृत्तगीतवादित्र संदर्शनैरुत्सवसमाजकारणेच क्रीडयति नगरीं । इत्थं चतुर्थे वर्षे विद्याधराधिवासं अहतं पूर्वं कलिङ्गपूर्वराजेन पूजितं च निक्षिप्तच्छत्र धर्मकूटस्य 4 • (६) भृङ्गारैः त्रिरत्नस्य प्रत्ययः सर्वराष्ट्रिकभोजकेषु स्यादेव दर्शयति । पञ्चमे चेदानीं वर्षे नन्दराज त्रिवर्षसत्रमुद्घादितं तनसुलीयवाटात् प्रनाळीं नगरं प्रवेश्य राज्यश्रेयः संदर्शनत उत्सवकारणं .. (७) अनुग्रहानेकानि शतसहस्राणि विसृजति पौरजानपदे । सप्तमं च वर्षे प्रशासन् च अष्टमे च वर्षे . (८) घातयित्वा राजगृहनृपं पीडयति । एतेषां च क्रमप्रदानप्रणादेन सर्वत्र सैन्यवाहनानि विप्रमुच्य मथुरामपयातः । नवमे च [ वर्षे ? ] · • मवरकः ( ९ ) कल्पवृक्षो हयगजस्यैः रूह यंत्र सर्वे गृहावसथं यस्य वा ग्रहणं च कारयितुं ब्राह्मणेभ्यः • यस्मिन्नृद्धिसारं ददाति अर्हन्त. "Aho Shrut Gyanam"
SR No.009685
Book TitlePrachin Jain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1917
Total Pages124
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy