SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ प्राचीनजैनलेखसंग्रह। प्राकृतनुं संस्कृत-भाषान्तर. (१) नमोऽईयः नमः सर्वसिद्धेभ्यः। वीरेण महामेघवाहनेन चैत्रराजवंशवर्धनेन प्रशस्तशुभलक्षणेन चतुरन्तरस्थानगुणोपगतेन कलिङ्गाधिपतिना श्रीखारवेलेन (२) पञ्चदशवर्षाणि श्रीकुमारशरीरवता क्रीडिताः कुमार क्रीडाः। ततो लेखरूपगणनाव्यवहारविधिविशारदेन सर्वविद्यावदातेन नव वर्षाणि यौवराज्यं प्रशासितं संपूर्णचतुर्विंशतिवर्षश्च दानेन च धर्मेण शेषयौवनाभि विजयवृत्त्यै (३) कलिङ्गराजवंशपुरुषयुगे महाराजाभिषेचनं प्रामोति । अभिषिक्तमात्रश्च प्रथमवर्षे वातविहतगोपुरमाकारनिवेशनं प्रतिसंस्कारयति कलिङ्गनगरी शिबीरं च शीतलत. डागपालीश्च बन्धयति सर्वोद्यानप्रतिष्ठापनं च (४) कारयति पञ्चत्रिंशच्छतसहस्रः प्रकृती रञ्जयते । द्वितीये च वर्षे अभित्राय शतकणिः पश्चिमदिशं हयगजनररथ १. लेखमां कडार जेवू कांइ छे जे क्रीडालु नुं प्राकृत होई शके. मने कुमार वांचवानुं पसंद पडे छे. कारण के क ने जमणी बाजुए नीचे एक आछो लीटो छे, अने डा भांगी गयो छे. तनो नीचेनो भाग गोळाकार छे. अने तेनो उपरनो लीटो मा ना जमणी तरफना भाग जेवो लागे छे. मा अक्षर घसाइ गयो छे अगर कोतरनारनी ते भुल हशे. "Aho Shrut Gyanam"
SR No.009685
Book TitlePrachin Jain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorJinvijay
PublisherAtmanand Jain Sabha
Publication Year1917
Total Pages124
LanguageHindi
ClassificationBook_Devnagari & History
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy