SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ [ १४०] बाफणा सवाईरामजी का मंदिर । प्रशस्ति । [2524] (१) ॥ श्रीमदृषनजिने देवानुग्रहात् ॥ संवत् १७ए वर्षे शाके १७ (२) ६५ प्रमिते फाल्गुण मासे धवलपके तृनीयायां तिथौ बुधवासरे म(३) हाराजाधिराज महारावलजी श्री ५ श्रीगजसिंघजी महाराणीजी श्री (४) राणावतजी सहितेन विजयराज्ये श्रीमजेसलमेस्वास्तव्य श्रोसर्व (५) स बाफणागोत्री सिंघवी सेठजी श्रीगुमानमखजो तत्पुत्र बाढ्दर(६) महजी सवाईरामजी मगनीरामजी जोरावरमलजी प्रतापचंदजी (७) दांनम जी सपरिवारयुतैः यात्मपरकल्याणार्थ श्रीसम्यक्त्वो छोपना. (5) थं च श्रीजेसलमेरु नगर सत्का अमरसागर समीपवर्तिना समीचीना (ए) आरामस्थाने श्रीजिनमंदिरं नवीनं कारापितं तत्र श्रीआदिनावि(१०) बं प्राचीन वृहत्खरतरगणनाथेन प्रतिष्ठिनं तत्र श्रीमजिनहर्षसूरि प. (११) द पंकजसेविना वृहत्खरतरगणाधीश्वरेण चतुर्विधसंघसहितेन श्री. (१५) जिनमहेंअसूरीणा विधपूर्वकं महता महोत्सवेन शोननलग्ने स्थापित (१३) तं पुनर्मायावीनं शिलापट्टशं (सं) स्थितं तत्रैव चैत्ये स्थापितं श्रीसंघ(१४) स्य सदा मंगलमालाः समुल्लसंतुनराम् ॥ हा ॥ अचक्ष चैत्य इन "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy