SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ [ ११० ] रत्ना ना धरणी स्वतत्रुश्रेयसे श्रीशीतलनाथविबं कारितं प्रतिष्ठितं श्रीपूर्णिमायण श्री. देवसुंदरसूरीणामुपदेशेन विधिना वीरमग्राम वास्तव्य श्रीः ॥ [2485] संवत् १५५५ वर्षे ज्येष्ठ सुदि ए रवौ श्रीश्रीमालझातीय संण् कान्हा सु० सं० धारा जा पांचु सु० सं० कर्मसी पांचु श्रारमश्रेयोर्थ श्रीमुनिसुवतस्वामिविंबं श्रीश्रागम गछे श्रीअमररत्नसूरिपट्टे श्रीसोमरत्नसूरिगुरुपदेशेन कारितं प्रतिष्ठितं च विधिना धंधुका वास्तव्य ॥ [2486] __ संवत् १५६१ वर्षे वैशाख वदि ११ शुक्रे श्रीमूलसंघे जा श्रीज्ञाननूषण स्तन श्रीविजयकीर्ति गुरुपदेशात् हुँ श्रेण गोंदा नाण पाहू सु० साजण नाम जोंसी सु० भोजा धरणा धांगा श्रीसुमतिनाथ नित्य प्रणमति [2487] ॥ संवत् १५६१ वर्षे वैशाख सुदि ३ सोमे ऊकेशवंशे लालणशाषायां साठ वेला जार्या विदणदे सुत सा जेसा सुश्रावकेण ना जसमादे धु० सुदा वियजा जगमाल सहितेन स्वश्रेयोर्थं श्रीअंचलगढे श्रीनवसागरसूरिणामुपदेशेन श्रीसुमतिनाथ वि कारितं प्रतिष्ठितं श्रीसंघेन अमरकोट नगरे । 12488] ॥ संवत् १५ वर्षे वैशाख सुदि ७ गुरौ उसवालझातीय श्रीसुंधागोत्रे सा० ऊगड़ा पु० सा होला ना होमादे पु० रामा रिणमा पित्रोः पुण्यार्थे श्रीअजितनाथविबं कारापितं प्र० श्रीकोरंटगछे जय श्रीककसूरिनिः "Aho Shrut Gyanam".
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy