SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ [ 10 ] [2480] ॥ ॐ ॥ संवत् १५११ वर्षे आषाढ वदि ए ऊकेशवंशे रीहड़गोत्रे रतनसी संताने सा० पासड़ जाय हीरू पुत्र साह धर्मा श्रावण चातृ मा पु० साल्हा पद्मा युनेन श्री आदिनाथविवं कारितं प्रतिष्ठितं श्रीखरतरगष्ठे जिनराजसूरिपद्यालंकार श्री जिमनसूरिजिः ॥ [2481] ॥ सं १६१६ वर्षे ज्येष्ठ वदि ए शुक्रे श्रीश्रीमालज्ञातीय श्रे० बोडा जा० लाबि सु० वा जार्यया वासु नाम्न्या स्वश्रेयसे श्री विमलनाथजीवितस्वामिबिंबं पूर्णिमापक्षे श्री गुणधीर सूरीणामुप० कारितं प्रतिष्टितं च विधिना दिलाडा वास्तव्य || [2482] ॥ संवत् १५१८ वर्षे ज्येष्ठ वदि ४ दिने ऊकेशवंशे साइला पाव जेसा नार्या जेसादे पुत्र साधारण तेजसी समर सिंहैः कारितं श्रीकुंथुनाथवित्रं कारितं प्रतिष्ठितं श्री खरतरगछे श्रीजिनजसूरिजिः ॥ श्री जिनचंद्रसूरिनिः ॥ [2483] सं० १५२० वर्षे ज्येष्ठ सु० ३ खौ श्रीजावडारग० श्रीमालज्ञा० म० त्रास ना० गोमति पु० कमूच्या काला चांदा सहितैः पितृमातृनिमित्तं श्रीनमिनाथबिं० का० प्र० श्री कालिकाचार्य संताने श्रीजावदेवसूरिभिः || गांली वास्तव्यः ॥ [2484] ॥ संवत् १५५३ वर्षे माघ वदि ५ खौ श्रीमाला मंत्रि नांवर जा० धाढं सु० "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy