SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ [५] श्रा० होरू तत्पुत्र सा० थाहरूश्रावकेण नार्श नयण। पुत्र सा० देवदत्त सा० सांगणादि. परिवृतेन श्रीविमलनाथविवं स्वश्रेयोर्थ कारित प्रतिष्ठितं श्रीखरतरगचे श्रीजिनहंससूरिजिः॥ [2198] ॥ सं० १५३६ वर्षे फागुणसुदि ३वाफणागोत्रे सा० मूला जाए महगलदे पु० सा धर्माकेन ना श्रमरी पुरा पेधाकाजासांतासामलसकुटुम्बयुतेन श्रीशांतिनाचित्र कारितं प्रतिक श्रीवहनले श्रीमरुप्रनसूरिनिः॥ [2107] ॥ सं० १५३६ वर्षे फागुणसुदि ३ दिने अकेशवंशे परीक्षगोत्रे प० हासा पुरा जनणपाल जा रयणादे पु० रिम्माकुंटापरंपर्यायेन करणा पु० वीदादेवादिपरिवारयुनेन श्रीयजिननाबिंब का प्र० श्रीखरतरगछे श्रीजिननप्रसूरिषद्वे श्रीजिनचं सूरिचिः ॥ [2108] ___ संवत् १५३६ वर्षे फागुणसुदि ३ रखो ऊकेशवंशे गोलवलागोदे सा सच्चा नायर्या सिंगा. रदे पु० रिणमा [ल ] सा० राणा नार्या माकूयुतेन श्रीकुंथुनाथविवं कारित प्रखरतरगळे श्रीजिनचंडसूरिनिः ॥ [ 2100 ] ॥ॐ॥ संवत् १५३६ वर्षे का सु०३ केशवंशे दोसीगोत्रे सा सरवण सिरिपादे पुत्र सा जांडाकेन पुत्र रतनाषेतागताप्रमुखपरिवारसहितेन श्रीसुमतिनाथाविवं कारित प्रण खरतरगछे श्रीजिनचं सूरिभिः ॥ साधुशाखायां ॥ [2200] ॥ सं० १५३० वर्षे ज्येष्ठवदि ध नौमे श्रीसोनीगोत्रे कागूसंताने सा० डूंगर पुण् सा० किरना ना रइराही पु० सा आजाकेन जाय रमू पु० नातुश्रीमदयुतेन आत्मपुण्यार्थ भीचंप्रनबिंब कारापितं प्र० जनोदय सूरिषद्धे श्रीदेवसुंदरसूरि चिः ॥ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy