SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ [५४ ..[2190] संवत् १५१७ वर्षे ज्येष्ठवदि दिने जकेशवंशे लूणियागोत्रे सा आसकरण पुत्र सto गजा सा रता सा तेजाश्रावकैः सपरिवारैः श्रोश्रयांसावित्रं कारितं प्रतिष्ठितं श्रीखरतर. गळे श्रीजिनजप्रसूरिपट्टे श्रीजिनचंडसूरिभिः ॥ (2191] ॥ सं० १५१७ वर्षे ज्येष्ठवदि १० रवौ श्रीश्रीमा० श्रे० परवत ना। जबकू सु० नीसलेन जात ठाकुरसी सु० करमस) काहायुतेन मातृपितृश्रेयसे श्रीमुनिसुव्रतस्वामिविवं पूर्णिमापक्ष श्रीगुणधीरसूरीणामुपदेशेन कारितं प्रति च विधिना । [2192] संवत् १५३३ वर्षे मार्गशीर्षवदि १५ संखवालगोत्रे सा० देपा पुत्र केव्हा केव्हणदे पुत्र सा0 सेखाकेन नार्या सलषणदे पुत्र देवराजादिपरिवृतेन स्वपुण्यार्थं श्रीचंप्रनाबि कारित प्रतिष्ठितं च श्रीखरतरगच्छे श्रीजिनचं सूरिनिः॥ [2103] ॥संवत् १५५० वर्षे थाषाढसुदि दिने ककेशवंशे शंखवालगोने सा० मेढा पुत्र सा० जाधरणश्रावकेण सपरिवारेण श्रीअजितनानिवं कारित प्रतिष्ठितं श्रीखरतरगच्छ श्रीजिन जससूरिपट्टे श्रीजिनचं सूरिनिः॥ 21041 सं० १५३३ वर्षे । पोवदि १० गुरू प्राग्वा ज्ञाती व्य० लूणा जा लूणादे मु० राजा जा नीशू सु शकू श्रीसुमतिनाथविवं कारितं तपागले श्रीसोमसुंदरसूरि तत्पटे श्रीरत्नशेखरसूरि तत्पटे श्रीलक्ष्मीसागरसूरि वीसलनगरवास्तव्य शुभं भूयात् ॥ 2105] ॥ॐp सं० १५३६ वर्षे माघसुदि ५ दिने श्रीफकेशवंशे कावकगोत्रे साप हीरा जार्या "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy