SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ [४०] वर्षे इर्षजनप्रदे नवरसाष्टंदो मिते संगते श्रीमविक्रमपतेः सुलखितस्यादवराज्या द्भुतात् । (१७) ग्रीमत् वृषराशिगे ग्रहपती सौम्यायने जास्करे सरसमाशिनवांशगेषु सकलेषु व्योमगेषु क्रमात् १५ राधे मासि समन्विते सुविशदे पर बल के सखे श्रीमन्नानि सुनस्य पारण(१५) दिने शुझे तृतीया तियो । वारे चंद्रसुने शुनर्वसहिते सद्योगमायुने दिग्नामा मृयुमंजुम्नास्य विशदे जाते सुवासे निजे १६ सवीडीकृतनाकिनागवनितावातानि र त्यद्भुमे गीते सप्त स्वग (२०) विते च गदिते सीमतिनी निः शुने । काट्याणीयमहोत्सवे बहुकृते जाते महा डंबरे वादिनध्वनिपूरिते जयरवे वंदीजनोच्चारित १७ सहशेषु तपागणस्य निखि सेपूत्पत्तिनाजां सतां वृद्धः(२१) चार्यमतानुगेन सुहृदा पुण्यात्मनामाग्रहात् । श्राजानां सुखदा मया नगजयेनैषा प्रतिष्ठा मुदे चेत्यस्य ध्वजदंडयोश्च कलस (श) स्याकारि पुंसां हिता १७ अष्टनिः कुल(२५) कं श्रीमत्तथागणसरोजविकाशहंसाः प्राभूत्रनार्षशुचिमानसराजहंसाः सिद्धांत सिंधुमथनैकनिबद्धकक्षाः सूरीशहीर विजया हतऽष्टमक्षाः १५ दिदयामकब्बर(२३) समस्त कुसार्वजोमेनासेव्यमान चरणाः करुणाईचित्ताः यद्दोधनाऊगति त्यक्तमृता. करेण व्यादत्तराज्यनवचित्रिदिग्पुरेण २० युग्मं तत्पश्चात्संव्यतीते कतिपयमुस(२४) मे श्रीजिनेप्राख्यसूरिः कालेस्मिन् सन्निकर्षे विजित महदनेकानिमानिझबूंदः श्रेष्ठानंतक्षितोशा सदननरभृतां माननीयो मुनींसओ जैन चर्ति राज्यं सुकृत. युनजनानंद पु. "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy