SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ [४] ( ८ ) र निकरैः सेवितां द्वियस्य । उक्तानां मंगलाय प्रमथि तदनुजेंद्रस्य मायायुतस्य । श्रीमद्वष्णोः पदाब्जामलकलनजलैः क्षालितस्वांतकस्य सन्न्या ง (ए) याध्वप्रकर्तुर्जगति च विदितस्यारिवर्गातकस्य निश्शेषोवीशमान्यस्य जनसुखकृतो मूलराजा निधानराज्ञः संप्राप्य चाज्ञां द्रुतत समघः कारयामास सं (१०) घः सत्प्रासादं प्रसादं सुरजवनसमं नष्टदुष्कृद्विषादं युक्तं पापाद्विमुक्तं गतकुमतमतं जालिकातोरणायैः युग्मं श्रीमह्री विक्रमस्य क्षितिपतिशुभात् प्राज्य(११) साम्राज्यराज्याद्वत्रातेसु जाते दद्दनरसगजेवीं (मते सौम्यमार्गे सूर्ये मासोत्तमाश्वियुजि सितदले कर्मवादयां दशम्यां । रम्यां सद्योगगम्यां वसुपतिज्यु जिसौम्यवा ( १२ ) रान्वितायां त्रिनिर्विशेषकं जातं हि पूर्णं गतवत्सु तुरणं चैत्यं दि पंचस्वपि नेषु जाता प्रतिष्ठा बलिनोंतरायात् ततोंतरायस्य गता निवृत्तिः १० राजेंद्रदयसिंहनामनृपतेः पट्टो 'हाय (१३) दया रवेः श्रीमन्वयक्षीरनीरधिविधोः सर्वर्द्धिविद्योद (धी ) धेः । श्रीनाथस्य पदांबुजा लिसदृशस्यामर्दितासम्म घोचंडा खंडकु मित्रपद्मिदलने दुर्दनपंचास्थिनः ११ (१४) सत्प्रासाद तडागयागप्रभृतिश्रेयस्कृतेर्वर्द्धितामंदानंदकृदुत्तमानघ पयः पुष्यीकृत प्राषिनः। जाग्रत्प्रोत्कटयत्प्रतापतपना नष्टारिजांधकृतौ राज्ये राजल मूलनामनृपते । (१५) वै विद्यमाने चिरं १२ सर्वाकृत्य निवर्त्तते शुजमते सयौवराज्यांकिते गोषड्दर्शनपा के गजरावाख्ये कुमारेस्थिते । श्रीनारायणन कितत्परमतिर्माईश्वरीयेन्वये प्रा. (१६) वोभूत्करुणामृतादयः प्राप्तप्रतिष्ठाश्रयः १३ आख्येनैव सुरूपसिंह इति तत्सूना श्रमात्योत्तमे स्वज्ञातो तिलकोत्तमे सुहृदयानंदकंदोपमे । सर्वोषिप्रसक्कृ( १७ ) ति समे सत्पुष्य पुष्पद्रुमे नाम्ना सालिमसिंहके मतवरे विख्यातपृथ्वीतले १४ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy