SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ [२०] (३१) दंडव्याजभृतस्त्रयः सुपुरुषा धामंत्रयंति ध्रुवं । प्रेखोलध्वजपाणिनी रणरणद्वंटानि नादेन तत् प्रासादत्रितयं त्रिलोक तिलकं वंदे मुदाई त्रिधा ॥ ४ ॥ प्रासादत्रितयं नंद्यात् त्रिलोकीतल (३५) मंडनं । त्रिविधेन त्रिधा शुद्ध्या वंदितं त्रिजगज्जनैः ॥ ५ सौभाग्यनाम्यनिधयो मम विद्यादायकाः कविगजेंडाः । श्रीजयसागरगुरखो विजयते वाचकगरिष्ठ:॥६॥ तशिष्यो वा (३३) चनाचार्यों वर्तते सोमकुंजरः। प्रशस्तिर्विहिता तेन वाचनीया विचक्षणैः ॥ ७॥ श्रीः। श्रीः॥श्रीः॥ लिखित्ता च पं0 जानुप्रजगणिना ॥ सर्वसंख्यायां कवित्वानि ३३॥ शुनं नवतु संघस्य (३४) ॥ ॥ जिनसनगणिश्चात्र चैत्ये कार्षीद बहूयमं । सूत्रभृशिवदेवेन प्रशस्तिरुद कारि च ॥ १॥ प्रासादे क्रियमाणेथ बहुविघ्नोपशांतये । विज्ञानं रचयामास जिनसेनो (३५) महामुनिः ॥ २॥ शुनं । पट्टिका पर। [2140] * संवत् १५१७ वर्षे वैशायसुदि १० दिने राउलश्रीवयरसिंहपुत्रराजलश्रीवाचिगदेव विजय. राज्ये चोपडा गोत्रे सा सिवराजमहिराजखोलाबांधव संग साषणसुश्रावकेण संथिग सं० सहसा संप सहजपाल सा सिषरा सा समरामालासहणा•रापात्रश्रीकरण नदयकरणप्रमुख * यह पट्टिका पीले पाषाण पर खुदी हुई है। इसकी लम्बाई अन्दाज़ ५॥ फुट और चौड़ाई ४॥ फुट है और इन सब पट्टिकाओं पर प्रायः एकही तरह को कारीगरी है। "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy