SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ [5] ( १७ ) पाटकपुरप्रमुख स्थानेषु यैरकार्यंत । श्रीज्ञानरत्नकोशा विधिपाऊसंघेन ॥ ३ ॥ प्रादनपुर तल पाटका दिनगरेषु । यैर्जिन बरविवानां विधिप्रतिष्ठाः क्रियते म ॥ ४ ॥ यैर्नि (१०) बुलाने कांत जयपताकादिका महाग्रंथाः । पाठ्यंते च विशेषावश्यकमुख्या अवि मुनीनां ॥ ५ ॥ कर्मप्रकृतिप्रमुख प्रचार्य विचारसारकथनेन । परपक्षमुनीनामपि चमत्कृतिः क्रिय (१९) ते ॥ ६ ॥ उत्रधरवै रिसिंग्यंबकदासतिन्द्रमहिपालैः । येषां चरणद्वंद्वं प्रणम्यते जक्तिपूरे ॥ ७ ॥ शमदमसंयम निषयः सिद्धांतसमुद्रपारश्वानः । श्रीजिनजड. यतींद्रा विजयंते ते (२०) गणाधीशाः ॥ ८ ॥ इति श्रीगुरुवर्णनाष्टकं ॥ इतश्च || श्रीमानू केशवंशीयं वर्षतां सरलाशयः । नरमुक्ताफलं यत्र जायते जनमंडनं ॥ १ ॥ तस्मिञ् श्रीककेशवंशे गोत्रे | साहे ( 22 ) मराजः तदंगजः सा० पूनाकस्तदात्मजः सा० दोताख्यस्तत्पुत्राः सा० सोहड कर्मण गणदेव मदिपा सा० पांचा सा० ठाकुरसिंहनामानः षट् । तत्र सा० पांचा जार्या रूपादे तत्पुत्रा इमे य ( १२ ) था | शिवराजमहीराज लोलालाषणनामकाः । चत्वारः श्रीचतुर्वर्गसाधकाः संति पांचयः ॥ १ ॥ एतेषां जगिनी श्राविका गेली । तत्र सा० शिवा जार्या सूवदे तयोः पुत्रः थिराख्यः पुत्री हीराई (२३) महिरा जार्या महघलदे तयोरंगजाः सादा सहसा साजणांख्याः सुते नारंगदेवल्दीनान्यौ । लोलाजार्या लीलादे पुत्रौ सदसपाल मेलाको पुत्रो लषाई । भाषण जार्या समादे तदात्मजाः "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy