SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ [ 29 ] (१०) जासते वैरितमो निरस्यन् ॥ ३ ॥ इतश्च ॥ चंद्रकुले श्रीखरतर विधिपक्षे ॥ श्रीवर्धमानानिवसूरिराजो जाताः क्रमादर्बुदपर्वताग्रे | मंत्री श्वरश्री विमलानिधानः प्राचीकरचनेन चैत्यं ॥ १ ॥ अ (११) लिपटकपुरे राजपर्षद विवादे । प्राप्तं खरतर बिरुदं जिनेश्वरास्सूरयो जङ्गुः ॥ २ ॥ ततः क्रमेण श्रीजिनचंद्रसूरिनवांगी वृत्तिकारश्री स्तंजन पार्श्वनाथ प्रकटीकार श्री अजय (१२) देवसूरिश्री पिंड विशुलादिप्रकरणकार श्री जिन व जसू रिश्री अंबिका देवता प्रकाशितयुगप्रधानपद श्री जिनदत्तसूरि श्री जिन चंद्रसूरि श्री जिनपतिसूरि श्री जिनेश्वरसूरि श्री जिनप्रबो (१३) धसूरि श्री जिनचंद्रसूरि श्री जिनकुशलसूरि श्री जिनपद्मसूरि श्री जिनक्ष ब्धिसूरि श्री जिनचंद्रसूरयः । श्रीजिनशासनं प्रजासितवंतः ॥ ततः । श्रीगबलीधरणे जिनोदयाः प्रकाशित (१४) प्राइसना जिनोदयाः । कल्याणवादशवाजिनोदयाः पाथोजसा श्रजवञ् जिनोदयाः ॥ १ ॥ जिनराजसूरिराजः कलहंसा इत्र बजुर्जिनमताजे | सन्मानसहित गतयः सदाम (१५) रालो श्रिता विमलाः ॥ २ ॥ तत्पट्टे || ये सिद्धांत विचारसारचतुरा यानाश्रयन् पंकिताः सत्यं शीलगुणेन येरनुकृतः श्रीस्थूलनको मुनिः । येज्यः शं वितनोति शासनसुरं । श्रीसंघ तिर्य (१६) तो येषां सार्वजनीनमाप्तवचनं येष्वद्भुतं सौजगं ॥ १ ॥ श्री उज्जयंताचा चित्रकूटमांगव्यपूर्जा जर मुख्यकेषु । स्थानेषु येषामुपदेशवाक्यान्निर्मापिताः श्राद्धवरैर्विहाराः ॥ २ ॥ पहिल "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy