SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ [१६] ( ३) तमाविष्कुरुतां स्फुरयुतिः । यस्य प्रतापादशिवपादये पुण्यप्रकाशः प्रससार सर्वतः ॥ ५॥ कल्याणकाद्रुममेरुभुमिः संपवतोहासनबारिवाहः । प्रजावरत्ना वखिरोहणाडिः श्री (४) संनवेशः शिवतातिरस्तु ॥ ३॥ प्रासादत्रितये नत्वा मूलनाथत्रयं मुदा । रत्नत्रय मिवाध्यदं प्रशस्ति रचयाम्यहं ॥ ४ ॥ यत्प्राकारवरं विलोक्य बलिनो म्लेलावनीपा अपि प्रोद्यत्सैन्यसहस्रऽहमिदं गेहं हि (५) गोस्वामिनः । नग्नोपायवला वदंत इति ते मुंचंति मानं निजं तच् श्रोजेसलमेरु नाम नगरं जीयाज्जनत्रायकं ॥ ५ ॥ वंशो यथनायकर्नरवरैः श्रोनेमिकृष्णादि निर्जन्मन प्रवरावदातनिकरैरत्य (६) द्रुतैराख्यतः । तेनासौ खनते गुणं त्रिजुवनं सन्नादतो रंजयेत् कोवा ह्युत्तममानितो न जवति नाघापदं सर्वतः॥६॥ श्रोनेमिनारायणरोहिणेया मुःखत्रयात् त्रातुमिव त्रिलोकं । यत्रोदिताः श्रीपु (७) रुषोत्तमास्ते स वएर्णनीयो यदुराजवंशः ॥ ७ ॥ तस्मिन् श्रीयादववंशे । राउलश्री. जइतसिंहमूलराजरत्नसिंहराजमश्रीदाराजलश्रीघटसिंहमूखराज पुत्रदेवराजनामा नो राजानोभूवन् । त (७) तोमुत्केसरी राजा केसरीव पराक्रमी । वैरिवारणसंहारं यश्चकारासिदंष्ट्रया ॥१॥ श्रीमत्केसरिराजसूनुरजवच् श्रीलक्ष्मणो भूपतिर्विवाणखदतोषणशरच् श्रीलक्ष्म एणस्तेजसा । दाना (ए) शाय करग्रहाच्च सकलं लोकं व्यधावक्ष्मणं यो बिबे मृगलक्ष्मणोपि यशसा सौवा निधानं न्यधात् ॥ २॥ तदीयसिंहासनपूर्वशैक्षप्राप्तोदयोत्युग्रतरप्रतापः । श्रीवरसिंह क्षितिपाल जानुर्वि "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy