SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ [२४] पुत्र समरा वरिसिंहादिपरिवारपरिवृतेन स्वपुण्यार्थं श्री सुविधिनाथ बिंबं कारितं प्रतिष्ठितं च श्री जिनचंद्रसूरिभिः ॥ [2133] ॥ संवत् १५३४ वर्षे चैत्रवदि १० खौ ॥ श्रीएसवंशे ॥ सा० ठाकुर जा० रानादे पुत्र सा० सहिदे सुश्रावके नार्या सूरमदे पुत्र लाखण जातृ सा० जेसा वीकम सहितेन स्वश्रेयोर्थ श्री सुमतिनाथ बिंबं कारितं प्रतिष्ठितं श्रीपूर्णिमापके श्रीसूरिजिः ॥ [2134] सं० १८६० वर्षे वैशाखसुदि ३ बुधवारे ऊ० ज्ञातीय सा० ईना जार्या रूपणी पू० धूना ना० धांदे पितृमातृश्रेयोर्थं शीतलनाथ बिंबं कारितं प्रतिष्ठितं जापडीया । ज० श्रीगुणचंद्रसूरिभिः ॥ [2135] संवत् १६१५ वर्षे ज्येष्ठसुदि १० दिने ऊकेशवंशे चोपड़ागोत्रे म० गुणराज सत्पुत्र सo चापसी तत्पुत्र स० सुरताप वर्द्धमान स० थिरसी जार्यो कउडिमदेव्या श्रीशांतिनाथ बिंबं कारापितं थापितं . श्री खरतरगच्छे श्री जिनजप्रसूरिजिः ॥ **** चौवीसी पर | [2136] || सं० १५१२ वर्षे ज्येष्ठवद ए गुरौ श्रीश्रीमालज्ञातीय श्रे० मूंगर जा० वीकलदे सु० बाघा जा० बलदे सु० लूखाकेन जा० चमकू सु० मूला जोजा बोला वयरसीयुतेन स्वश्श्रेयोर्थं श्री सुविधिनाथा दिजीवित स्वामिचतुर्विंशतिपट्टः श्री पूर्णिमापके श्रीगुणसमुद्रसूरीषामुपदेशेन कारितः प्रतिष्ठितश्व विधिना श्रीर्जूयात् सीपीजग्रामे ॥ "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy