SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ [४] 11 सर्वकलान्वितः। नवीनरजनीनाथो नालीकस्य प्रकाशकः ॥ १५॥ तस्य श्रीजिनराज सूरिसुगुरी (१५) रादेशतः सर्वतो राज्ये व दमणभूपतर्विजयिनि प्राप्तप्रतिष्टोदये । अई धर्मधुरंधु(ध)रः खरतर: श्री संघजहारकः प्रासादं जिनपुंगवस्य विशदं प्राब्धवान् श्रीपदं ॥२०॥ (१६) नवेषुवा मिनेथ वर्षे निदेशतः श्रीजिनराजसूरेः । अस्थापयन् गर्भगृहेत्र विवं मुनीश्वराः सागरचं साराः ॥ २१॥ ये चक्रुर्मुनिपा विहारममलं श्री पूर्वदेशे पुरा ये (१७) गळं च समुन्नतो खरतरं संप्रापयन् सर्वतः। मिथ्यावादवदावदछिपकुले यैः सिंह लीलायितं येषां चंद्रकलाकक्षान् गुणगणान् स्तोतुं नमः कोशवा ॥ २२ ॥ तेषां श्री जिनव (१७) ईनानिधगणाधीशां समादेशतः श्रीसंघो गुरुनक्तियुक्तिनलिनीलीलनगरालोपमः । संपूरणी कृतवानमुं खरतरप्रासादचूडामर्षि विठोपांबुधियामिनीपति (१५) मिते संवत्सरे विक्रमात् ॥२३॥ अंकतोपि संवत् १४७३ । वएण्यं तन्नगरं जिनेशनवनं यत्रेदमालोक्यते स श्लाघ्यः कृतिनां महीपतिरिदं राज्ये य। (२०) दीयजनि । येनेदं निरमायि सौवविज्ञवैर्धन्यः स संघः हितो तच्या धन्यतरास्तु ते सुकृतिन पश्यंति येदः सदा ॥ १४ ॥ श्रीलक्ष्मण विहारोयमि(२१) ति ख्यातो जिनालयः। श्रीनंदीवर्द्धमानश्च वास्तुविद्यानुसारतः ॥ २५ ॥ यावद् गगनश्रृंगारो सूर्यचंझौ विराजतः । तावदापूज्यमानोयं प्रासादो नं (७) G. U.S. का पाठ "..." है यहां “ रजनी ” स्पष्ट है। (८) , , , " बलोन्म' है परन्नु लेख में " वदाव" स्पष्ट है । "Aho Shrut Gyanam
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy