SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ (ए) मानिधान जिनन्नक्तिपरायणोपि । एतत् कुतूहलमहो मनसाप्यसौ यन्नापीडय निविडपुण्यजनान् कदाचित् ॥ ११॥ तथा सुमित्रामितनंददायो न दोनबंधे निरतोव (१०) तीर्णः । पुनः प्रजा पालयितुं किसायं श्री लक्ष्मणो लक्ष्मणदेव एव ॥ १२॥ यगुणेंगु. फिता नाति नवीनेयं यशः पटी। व्याप्नोत्येकापि यहिश्व न मालिन्यं कदाप्य (११) धात् ॥ १३ ॥ गांजीर्यवत्त्वात्परमोदकत्वाइधार यः सागरचं लक्ष्मी । युक्तं स जे तदिदं कृतज्ञः सूरीश्वरान् सागरचंझपादान् ॥१४॥ प्रासाददेवालयधर्मशालामग धमेयं सुकृतास्प (११) दं तु। साई कुलेनोद्धृतमार्यसोर्यत्रावनिं शासति भूमिपाले ॥ १५ ॥ इतश्च । चांजे कुले यतीशः श्रीमजिनदत्तसूरिराराध्यः । तस्यान्वयश्रृंगारः समजनि जिन कुशल गुरुसा (१३) २: ॥ १६ जिनपद्मसूरिजिना ब्धिसूरिजिनासूरयो जाताः । समुद्वैयरुरिह गछे जिनोदया मोदयागुरवः ॥ १७ ॥ तदासनांचोरुहराजहंसः श्रीसाधुलोकाय शिरोक्तंसः। तम (४) (१४) स्तमस्तोमनिरासहंसो बभूव सूरिजिनराजराजः ॥ १७ ॥ क्रूरमहरनाक्रांतः सदा (१) G.0. S. का पाठ वं" है परन्तु लेख में “य" स्पष्ट है। (२) , , , “सूरिः" , , , से “सारः" मालूम होता है। (३) , , , “दै " , , , में “ द्वै” स्पष्ट है। , के , में "सुनः" लिखकर (?) है. लेख से “गुरवः” स्पष्ट है । , में “स्य" है परन्तु , , “ ग्र” स्पष्ट है । , , "तमस्तमतो” स्पष्ट है। ... देकर “धा" हे , "तमस्त "Aho Shrut Gyanam"
SR No.009680
Book TitleJain Lekh Sangraha Part 3
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages374
LanguageHindi
ClassificationBook_Devnagari & History
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy