SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ ( ३ ) [1171 ] संवत् १५७१ वर्षे माघ सुदि ५ रवौ उप० सा० धरमा नाण काल सु सोता मांडण सुण रूपा सोता ना सुहड़ादे सु० नरसिंघ आव्हा नापा माला मामण नार्या माणिकदे पुण् गांगा मोका पदम रूपा नार्या हासू सु० सेटा नोमा सुकुटुम्बेन रूपा नापा निमित्तं श्री शान्तिनाथ विवं का प्रा श्री दैवरत्न सूरिभिः ॥ [1172 ] सं० १५७७ वर्वे पोस वदि ६ रवौ प्राग्वाट ज्ञातीय पत्र काका ना बाक सुत पण पहिराज ना वरबागं आत्मश्रेयोर्थ श्री चन्द्रप्रन स्वामी विवं कारितं प्रतिष्ठितं श्री सूरिभिः श्रीरस्तुः ॥ [1173 ] सं० १६७ वर्षे ज्येष्ठ सु० १ दिने सुजाललपुर वास्तव्य श्री तिलका श्री सुविधिनाथ बिंब कारितं प्रतिष्ठितं श्री विजयदेव सूरिलिः । धातु की चौवीशी पर । ___[1174 ] सं० १५०ए वर्षे आषाढ सुदि २ सोमे उसिवाल ज्ञातीय सूराणा गोत्रे सा लपणा जा सषण श्री पुण् सा सकर्मण सा सिवराजेन श्री कुन्थुनाथ चतुर्विंशति पद कारितं प्रतिष्ठितं श्री राजगछे नहारक श्री पद्माणंद सूरिभिः ॥ श्री ॥ [11761 संवत् १५५१ वर्षे ज्येष्ठ सुदि १३ गुरौ रणासप वासि श्री श्रीमान झातीय श्रेण धर्मा जा धर्मादे सुत नोजाकेन ना० नली प्रमुखकुटुम्बयुतेन स्वश्रेयसे श्री शान्तिनाथ चतुर्विंशतिः पट्टः कारितः प्रतिष्ठितं श्री सुविहित सूरिनिः । श्रीरस्तु ॥ "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy