SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ (१४) २७ ष सूरि ३ श्रीमहेन्द्रसिंह सूरि ४ श्रीसिंहप्रसूरि ५ श्रीश्रजितसिंह सूरि ६ श्री देवेंद्रसिंह सूरि ७ श्रीधर्मप्रज सूरि श्री (सिंहतिलक सू) २ए। रिए श्रीमहेंद्रप्रनसूरि १० श्रीमरुतुंगसूरि ११ श्रीजयकीर्ति सूरि १५ श्री जयकेशरि सूरि १३ श्री सिद्धांतसागर सूरि १५ ( श्री नावसा) ३०। गर सूरि १५ श्री गुणनिधान सूरि १६ श्रीधर्ममूर्ति सूरय १७ स्तत्पट्ट संप्रति विराज मानाः श्रीनहारकपुरंदराः स .. ३। णय : श्रीयुगप्रधानाः। पूज्य जट्टारक श्री ५ श्रीकल्याणसागरसूरय रए स्तेषामुप देशेन श्रीश्रेयांस जिनबिंबादीनां . ३। कुंरपालसोनपाप्लान्यां प्रतिष्ठा कारापिता। पुनः श्लोकाः। श्री श्रेयांसजिनेशस्य विंबं स्थापितमुत्तमं । प्रतिष्ठितं "" गुरू ३३। णामुपदेशतः । शए । चत्वारिंशत् मानानि सार्धान्युपरि तत् क्षणे। प्रतिष्ठितानि विद्यानि जिनानां सौख्यकारिणां । ३० । ... ३४॥ तु लेजाते प्राज्य पुण्यप्रजावत: देवगुर्वोः सदाजक्तौ । शश्वती नंदतां चिरं । ३१ । अथ तयोः परिवारः संघराजो पु ... ३५। ... ३२ । सूनवः स्वर्णपाल ... श्चतुर्जुज " पुत्री युगलमुत्तमं । ३३ । प्रेमनस्य त्रयः पु (त्रा: ") ३६। षेतसी तथा। नेतसी विद्यमानस्तु सबीलेन सुदर्शन । ३४। धीमतः संघराजस्य । तेजस्विनो यशस्विनः। चत्वारस्तनुजन्मानः .... मताः । ३५। कुंरपासस्य स"" ३। भार्या ... पत्नीतु स .. पतिप्रिया । ३६। तदंगजास्ति गंजीरा जादो नाम्नी स... दानी महाप्राझो ज्येष्ठमलो गुणाश्रयः । ३७ । ३०। संघश्रीसुलषश्रीर्वा उर्गश्रीप्रमुखैनिजैः। वधूजनैर्युतो जाता। रेषश्री नंदनौ सदा १३० । जूमंडलं सन्नारंगमिछर्कयुक्त संव "." । "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy