SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ ( १०३ ) १६ । ये । प्रतिष्ठा कारिता येन सत्श्राद्धगुणशालिना । १७ । ललो तुर्यवृतं यस्तु । श्रुत्वा कष्यादेशनां । राजश्रीनंदन : १७। श्रेष्ठ | आदभावकोपम: । १० । तत् सूनुः कुंरपालः किल विमलमतिः स्वर्णपालो द्वितीय । चातुयौदार्यधैर्यप्रमु- । १७ । खगुणनिधिग्य सौनाग्यशाली । तौ द्वौ रूपाजिरामों विविधजिनवृषध्यान कृत्यैकनिष्ठौ । त्यागैः कर्णावतारौ निज. १। कुलतिलक वस्तुपालोपमा । १९ । श्री जहांगीरनूपालनान्यो धर्मधुरंधरौ । धनिनौ पुण्यकर्तारौ विख्यात जा. २० | तरौ भुवि । ३० । याभ्यामुप्तं नव क्षेत्रे | वित्तबीजमनुत्तरं । तौ धन्यो कामदौ लोके । लोढा गोत्रावतंसकौ । २१ । अवा २१ | य शासनं चारू | जहांगीरपतेर्ननुः कारयामास तुर्धर्म | कृत्यं सर्व सहोदरौ । २२ । शालापषपूर्वा । यकाच्यां सा २। विनिर्मिता । अधित्यका त्रिकं यत्र राजते चित्तरंजकं | २३ | समेत शिखरे जव्ये शत्रुंजयेर्बुदाचले । अन्येष्वपि च तीर्थेषु । गि २३ | रिनारिगिरौ तथा । २४ । संघाधिपत्यमासाद्य । ताभ्यां यात्रा कृता मुदा । महद्धर्या सवसामय्या । शुद्धसम्यक्क देतवे । २५ | तुरंगा २४ । णां शतं कांतं । पंचविंशति पूर्वकं । दत्तं तु तीर्थयात्राचां गजानां पंचविंशतिः । २६ । अन्यदपि धनं । वित्तं । प्रत्तं संख्यातिगं खलु २५ । खर्जयामासतुः कीर्त्ति । मित्थं तौ वसुधातले । २७ । उत्तुंगं गगनाखंबि । सच्चित्रं सध्वजं परं । नेत्रासेचनकं ताभ्यां । युग्मं चैत्य २६ । स्य कारितं । २० । अथ गद्यं श्रीयंचलगछे। श्री वीरादष्टचत्वारिंशत्तमे पट्टे । श्रीपावक गिरौ श्री सीमंधर जिनवचसा । श्रीचक्रे ( श्वरीद ) 29 | वराः । सिद्धांतोक्तमार्गप्ररूपकाः । श्री विधिपगष्ठ संस्थापकाः । श्री आर्यरक्षित सूरय । १ । स्तत्तद्वे श्री जयसिंह सूरि २ श्रीधर्मघो "Aho Shrut Gyanam"
SR No.009679
Book TitleJain Lekh Sangraha Part 2
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages356
LanguageHindi
ClassificationBook_Devnagari & History
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy