SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ - [137] सम्बत १७५६ बर्षे बैशाख मासे शुक्ल पक्ष बुधवासरे। तृतीयायां । चंपापूरी तीर्या धिराज । श्री देवाधिदेव श्री वासुपूज्य जिन विवं समस्त श्री सकेन कारितं । कोटिक गण चऽ कुलालङ्कार । श्री मत् श्री सर्व सुरिनिः प्रतिष्ठितं । - [138] संवत १७५६ बैशाख मास शुक्ल पके बुधवासरे ३ तिथो श्री अजितनाथ स्वामि विवं प्रतिष्ठितं । श्री जिनचं सूरिनिः बृहत् खरतर गछे कारितं मकसूदावाद वास्तव्य --- । | [139] सं १७५६ शाख मासे शुक्ल पः तियो ३ ॥ बुधवासरे। श्री चंऽप्रन जिन बिवं प्रति ष्ठितं न। श्री जिनचंऽ सूरिभिः। बृहत् खरतर गछे कारितं च । बीकानेर वास्तव्य कोठारी अनोपचंद तत्पुत्र जेठमलेन श्रेयाथं । __ [140] सं १७५६ वेशाग्व माप्ते शुक्ल पक्ष बुधवासरे। तृतीया तिधो। श्री महाबीर खामि विवं प्रतिष्ठितं। ज०। श्री जिनचं सूरिजिः। बृहत् खरतर गछे कारितं समस्त श्री सकेन श्रेयोथं । [141] संबत १७५६ बैशाख मासे शुक्ल प०३ दिने। श्री शान्तिनाथ जिन बिंवं प्रतिष्ठितं । खर तर गठाधिराज ज०। श्री जिनसान सूरि पट्टालङ्कार । ज० श्री जिनचं सूरिनिः कारितं । --- समस्त श्री संघेन श्रेयोर्थ ॥ | [142] सं १७५६ बैशाख मासे शुक्ल पके बुधवासरे ३ तिथो श्री वासुपूज्य स्वामि बिंवं प्रतिष्ठित
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy