SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ (१) ॥ श्री सम्नव नाथजी का मन्दिर ॥ J॥ पडरोंपरका लेख ॥ [45] संवत १७४४ मिते बैशाख सुदि ५ रयो । श्री बालूचर पुर । न श्री जिनचं मूरि जी विजय राज्ये वाचनाचार्य श्री अमृतधर्म गणिनां पं० क्षमाकल्याण गणिः। तच्च कुमारादि युतानामुपदेशतः श्री मक्सूदावाद बास्तव्य समस्त श्री सङ्घन श्री सम्नव जिन प्रासादः कारितः प्रतिष्ठापितश्च विधिना । सतां कल्याण वृध्यर्थम् ॥ ) [46] . श्रथ चैत्य वर्णनं । निधान कल्पैनवजिर्मनोरमै । विशुद्ध हेम्नः कलशैविराजितं ॥ सुचारु घंटावलि कारणाकृति । ध्वनि प्रसन्नी कृत शिष्टमानसम् ॥ १॥ चलत्पताका प्रकरैः प्रकाम । माकारयन्नुनमंनिन्द्यसत्वान् ॥ निषेधयनिश्चित पुष्टबुद्धीन् । पापात्मनश्चापततः कथंचित् ॥२॥ संसेव्यमानं सुतरां सुधीनि । नव्यात्मनि रितर प्रमोदात् ॥ बाखूचराख्ये प्रवरे पुरेदो । जीयाचिरं सम्नवनाथ चैत्यम् ॥३॥ J धातुयोंके मूर्तिपर। [47] ॐ संबत १५१५ वर्षे थाषाढ़ बदि १ उकेश बंश ढींक गोत्रे म० सिवा जा हर्ष पु० मा हीराकेण जा रङ्गादे पुत्री सेना प्रमुख परिवार युतेन श्री चंप्रन विवं कारितं श्री खरतर गछे श्री जिनन सूरि पट्टे श्री जिनचं सूरिनिः प्रतिष्टितं श्रीः ॥ ___) [48] सं १५१९ बर्षे श्राषाढ़ वदि १ श्री मंत्रिदलीय उ० साधू जार्या धर्मिणि पुत्र स० अचल दासेन पुत्र उग्रसेन सदमीसेन सूर्यसेन बुद्धिसेन देवपाल बीरसेन पहिराजादि युतेन खश्रे
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy