SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ ( २९६ ) मीरमय वाल्हण प्रति पंच कुलेन महं सुम देव सुत राजदेवेन देव श्री महावीर प्रदत्त द्र. १ पाह्यली मध्यात् । बहुभिर्वसुधा भुक्ता राजमि सागरादिभि यस्य यस्य यदा दत्तं तस्य तस्य तदा फलं n कालाजर ( नवाना के निकट ) ( 256 ) सं० १३०० घरषे जेठ सुदि १. सोमे अद्यह चंद्रावत्या महाराजाधिराज श्री आरहण सिंह देव कल्याण विजय राज्ये सत्रियुक्त मुद्रायां महं श्री पेता प्रति पंच कुलं शासन मभि लिख्यते यथा महं श्री घेताकेन - • - नान कलागर ग्रामे...... श्री पार्श्व नाथ देवस्य लो - - - - रहिता - - - एवं ॥ आचंद्रार्क - .. यस्य यस्य यदा भूमी तस्य सस्य तदा फलं ॥ साखि राउल० वा अलिणव बाद उव - ब्रजव • सोहण - .. वणादे सणा - - - - - - - फरहा। कामद्रा (सिरोही) ( 957 ) ओं। श्री भिएलमाल निर्यातः प्राग्वाटः वणिजांवरः श्री पतिरिव लक्ष्मी युग्गो लं ( च्छों ) - राज पूजितः ॥ आफरो गुण रत्नानां वंधु पद्म दिवाकरः उजुजकस्तस्य पुत्र स्यात् नम्मराम्मै ततो परी। जज्जु सुत गुणाद्य थामनेन प्रसाद्धयम् । दृष्ट्वा चक्रे गृडं जैन मुक्त विश्व मनोहरम् । सम्बत् १०९१ - - - - सपने - । उथमा (सिरोही) ( 59 ) संवत् १२५१ आषाढ़ यदि ५ गुरी श्री नाणकीय गच्छे उथण सदधिष्ठाने । श्रीपार्वनाथ चैत्ये ॥ धनेश्वर पुत्रेण देव घरेण धीमता । सयुक्त न यशोभद्र आल्हा पाहा
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy