SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ (२११) देवानुदकेन संसl । वहलतम तिमिर पटल पाटन पटीयसो निःशेष पातक पंक प्रक्षालनस्य दिवाकरस्य पूजां विधाय। चराचर गुरु महेश्वरं नमस्कृत्य । हुन भुजि होम द्रव्याहुती वा नलिनी दल गत जल लव तरलं जीवितव्यमाकलय्य । ऐहिकं पारत्रिक च फलमंगीकृत्य स्व पुण्य यशोभि वृद्धये शासनं प्रयच्छति यथा ॥ श्री नडूलाई ग्रामे श्री महावीर जिनाय नड्लाई द्वादश ग्रामेषु ग्राम प्रति वो द्रम्मौ स्नपन विलेपन दीप धूपोपभोगार्थं । शासने वर्ष प्रति भाद्रपद मासे चंद्राक्कं क्षिति कालं यावत् प्रदत्तौ ॥ नद लाई ग्राम । सूजेर । हरिजी कविलाई । सोनाणं। मोरकरा। हरबंदं माहाड । काण सुर्व। देवसूरो । नाडाड मउबड़ो। एवं ग्रामाः एतेषु द्वादश ग्रामेषु सर्वदाप्यस्मामिः शासने दत्तो। एभिर्यामेरधुना संवत्सरं लगिस्वा सर्वदापि वर्ष प्रति भाद्र पदे दातव्यो। अत ऊई केनापि परिपंथना न कर्तव्या। अस्मद्वंशे व्यतिक्रांते योऽन्य कोपि भविष्यति तस्याहं करे लग्नो न लोप्यं मम शासनं । षष्ठि वर्ष सहस्राणि स्वर्गो तिष्ठति दायकः । आच्छेत्ता चानुमंता च तान्येव नरके वसेत् ॥ बहुभिर्वसुधा भुक्ता राजभिः सगरादिभिः । यस्य यस्य यदा भूमि र्तस्य तस्य तदा फलं ॥ स्व हस्तोयं महाराज पुत्र श्री कीर्ति पालस्य ॥ नैगमान्वय कायस्थ साढनप्ता शुभं करः दामोदर सुतो लेखि शासनं धर्म शासनं मंगल महा श्रीः॥ ( 841 ) संवत् १२१३ वर्षे मार्गा वदि १० शुक्रे ॥ श्रीमदणहिल्ल पाटके समस्त राजा बली समलं कृत परम महारक महाराजाधिराज परमेश्वर उमापति घर लब्ध प्रसाद प्रोद प्रताप निज भुज विक्रम रणं गण विनिर्जित शाकंभरी भूपाल श्री कुमार पाल देव कल्याण विजय राज्ये। तत्पाद पद्मोपजीविनि महामात्य श्री बहड़ देव श्री श्री करणादौ सकल मुद्रा व्यापारान्परि पंथयति यथा। अस्मिन् काले प्रवर्त्तमाने पोरित्य वोडाणान्वये महाराज श्री योगराज स्तदे सदीय सुत संजात महामंडलीक० श्री वस्त
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy