SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ( २१० ) तामापत्र ( महाजनों के पास ) (810) ॐ स्वस्ति ॥ श्रियै भवंतु वो देवा ब्रह्म श्रीधर शंकराः । सदा विरागवंतो ये जिना जगति विश्रुताः ॥ १ ॥ शाकंभरी नाम पुरे पुरासी च्छ्री चाहमानान्त्रय लब्ध जन्मा। राजा महाराज नतांहि युग्मः ख्यातो वनौ वाक्पति राज नामा ॥२॥ नड्डूले समाभूत्तदोय तनयः श्री लक्ष्मणा भूपति स्तस्मात्तव गुणान्बितोः नृपवरः श्री शोभिताख्यः सुतः । तस्माच्छ्री बलिराज नाम नृपतिः पश्चात् तदीयो मही ख्यातो विग्रह पाल इत्यभिधया राज्ये पितृव्योऽ भत्रत् ॥३॥ तस्मित्तीत्र महा प्रताप तरणिः पुत्रो महेंद्री भवत्तज्जा च्छी अणहिल्ल देव न पतेः श्री जेंद्रराजः सुतः । तस्माद्दुर्द्धर बेरि कुंजर बध प्रोताल सिंहोपमः सत्कीर्त्त्या धवलाली कृताखिलजग च्छ्री आशराजो नृपः ॥४॥ तरपुत्रो निज विक्रमार्जित महाराज्य प्रतापोदयो यो जग्राह जयश्चिय रण भरे व्यापाद्य सौराष्ट्रका | शौचाचार विचार दानव सति नंड्डुल नाथो महा संख्योस्पादित वीर वृत्तिरमल : श्री अल्हणो भूपतिः ॥५॥ अनेन राज्ञा जन विश्रुतेन । राष्ट्रोड वंश जव रासहुलस्य पुत्रो अन्नल्ल देवीरिति शोल विवेक युक्ता । रामेण बै जनकजेव विबाहिता सौ ॥६॥ आभ्यां जाताः सुपुत्रा जग ाधयो रूप सौंदर्य युक्ताः । शस्त्रः शास्त्रैः प्रगल्माः प्रवर गुणः गणास्त्यागवन्तः सुशोला: ज्येष्ट श्री केल्हणाख्य स्तदनु च गज सिंह स्तथा कीर्ति पालो । यद्वन्नेत्राणि शंभो स्त्रि पुरुष वदधामीजने बंदनीयाः ॥७॥ मध्यादमसां परिवारानथो ज्येष्ठोगंजः क्षोणि तले प्रसिद्धः । कृतः कुमारो निज राज्य धारी श्री केल्हणः सर्व गुणोरुपेतः ॥८॥ आभ्यां राज कुल श्री आल्हण देव कुमार श्री केल्हण देवाभ्यां राजपुत्र श्री कोर्त्ति पालस्य प्रसादे दत्त नडूलाई प्रतिवद्ध द्वादश ग्राम ततोराज पुत्र श्री कीर्त्तिपालः । संवत् १२१८ श्रावण वदि ५ सोमे ॥ अहं श्री नडुल े स्नात्वा धौतघास सी परिधाय तिलाक्षत कुश प्रणयिनं दक्षिण करं कृत्वा
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy