SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ ( २० ) प्रतिष्ठापित स्व प्रतिष्ठाया प्रतिष्ठितं च श्री सपा गच्छेश ओ ५ श्री विजय देव तूरिभिः स्व पट्टालंकार आचार्य श्री ५ श्री विजय सिंह सूरि प्रमुखः स परिवारः ॥ ताम्र शासन ।* (839) ओं ॥ ओं नमः सर्वज्ञाय । दिसतु जिन कनिष्ठः कर्म बंध क्षयिष्ठः परिहृत मद मार क्रोध लोभादि वारः । दुरित शिखरि सम्बः स्त्रो वशीयं च सम्य स्त्रिभुवन कृतसेवा श्री महाबीर देञः ॥१॥ अस्ति परम आजल निधि जगति तले चाहुमाण वंशोहि तत्रा सोन नडूले भ्रूप श्री लक्ष्मणादौ ॥२॥ तस्मात् वभूत्र पुत्रो राजा श्री सोहिया स्तदनु सूनुः । श्रो बलि राजी राजा विग्रह पालोनू च पितृव्यं ॥३॥ तस्यात्तनुजो भूपालः श्री महेन्द्र देवाख्यः । तज्जः श्री अणहिल्लो नृपति वरो भूत पृथुल तेजः ॥ ४ ॥ तत्सूनुः श्री बाल प्रसाद इत्यजनो पार्थिव श्रेष्ठः । तदुभ्राताऽभूत क्षितिपः सुभटः श्री जैद्र राजाख्यः ॥५॥ श्री पृथिवी पालोऽभूत् तत्पुत्राः सौर्य वृत्ति शोभाढ्यः । तस्मादभवत्माता श्री जो जल्लो रण रखाह्मा ॥६॥ तदेव राजो भूच्छ्रीमान् आशा राजः प्रताप वर निलयः । तत्पुत्राः क्षोणिपः श्री अल्हण देव नामाभूत् ॥७॥ यस्य प्रताप प्साले संकुल दिक् चक्र पृथुल विस्तारं । सिंचंति सुदिताहित गण ललना नयन सलिलौघैः ॥८५ सोय महा क्षितिशः सारमिदं बुद्धिमान चिन्तयत । इह संसार असारं स जन्मादि जन्तूनां ॥९॥ यतः । गर्भ स्त्रि कुक्षिः मध्ये पल रुधिर बसा मेदसा बटु पिण्डो मातु प्राणांतकारी प्रसवन समये प्राणिनां स्थान्नु जन्मा धर्मादानामवेत्ता भवतिहि नियतम् बाल भाव स्ततः स्यात् तारुण्यम् स्वल्प मात्र स्वजन परिभव स्थानता वृद्ध भावः ॥ १०॥ खश्चोतोद्योत तुल्यः क्षणः मिह सुखदाः सम्पदो दृष्ट नष्टः प्राणित्वं चंचलं स्याद्दलमुपरि यया तोर बिन्दुन्न किन्याः ज्ञास्त्रमंत्र * यह तामापत्र प्रसिद्ध कर्नेल टड साहब यहांसे लेकर विलायतके रयल एशियाटिक सुसाइटीमें दान किया है।
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy