SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ (६१) (१०) त निरुद्ध दर्शन --- - श्रावक यान्य देशि सुगुरुः क्षेत्रेत्र सर्वोत्तमः सव्यः पुण्यवतां सतां सुचरण ज्ञान श्रिया सत्तमः॥ २१ ततः परं श्रीजिनचं सूरिर्वजुव निःसंग गुणास्त नृरिः। (२०) चिंतामणि नालतले यदीये ध्युवास वासादिव नाग्य लदम्याः॥ २२ पदे लक्ष्य गतेसु शासनमपि प्रेत्यापि फुःसाधनं दृष्टांत स्थिति बंध बंधुरमपि प्रवीण दृष्टांतकं । वादेर्वा दिगत प्रमाणमपि ये वाक्यं । (१) प्रमाण स्थितं ते वागीश्वर पुंगवा जिनपति प्रख्या वनूवु सूतः॥ २३श्रथ जिनेश्वर सूरि यतीश्वरा दिनकरा व गोजर, नास्वराः। चुवि विवोधित सत्कमला करा समुदिता वियति स्थिति सुन्दराः ॥२४ जिन प्र (२५) बोधा हत मोह योधा जने विरेजुर्जनितप्रधाः। ततः पदे पुण्य पदे दसीये मण्यं छ चर्या यति धर्म धुर्याः ॥ २५ निरुधानो गोनिः प्रकृति जम्धीनां विससितं ब्रमनश्य मोतो रस दश कला केलि (२३) विकसः। उदितस्तत्पढे प्रतिहत तमः कुग्रह मति नवीनो सौ चंसो जगति जिन चंसो यतिपतिः ॥ २६ प्राकट्यं पंचमारे दधति विधि पथ श्रीविलास प्रकारे धर्मा धारे सुसारे विपुल गिरिवरे मानतुंगे विहा (२४) रे कृत्वा संस्थापनां श्रीप्रथम जिनपते येन सोचे यशोजि श्चित्रंचक्रे जगत्यां जिन कुशल गुरु स्तपदे नाव शोनि ॥ २७ वाल्पे पियत्र गण नायक सदिमकांतां केसी विलो क्य सरसा हृदि शारदापि । सौजाग्य (२५) तः सरल संविखसास सोयं जातस्ततो मुनि पर्ति जिन पद्मसूरिः ॥ दृष्टा पदृष्ठ सुविशिष्ट निजान्य शास्त्र व्याख्यान सम्यगवधान निधान सिद्धेः । जझे ततोऽस्त कलिकाल जना समान ज्ञान क्रिया (२६) ब्धि जिन लब्धि युग प्रधान: ॥ २ए तस्यासने विजयते सम सूरि वर्यः सम्यग दृगंगि गण रंजक चारु चर्यः। श्रीजैन शासन विकासन नूरि धामा कामापनोदन मना जिन चंड नामा ॥ ३० तत्कोपदेश
SR No.009678
Book TitleJain Lekh Sangraha Part 1
Original Sutra AuthorN/A
AuthorPuranchand Nahar
PublisherPuranchand Nahar
Publication Year
Total Pages341
LanguageHindi
ClassificationBook_Devnagari & History
File Size98 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy